________________
पद्मपुराणम् ।
षडविंशतितम पर्व। पर्णलघ्वी ततो विद्यां संक्रमय्य शिशोः सुरः । सुखदेशे विमुच्यैनं गतो धाम मनीषितं ॥१२९॥ नक्तं शक्त्या स्थितेनासावुद्याने नभसः पतन् । विद्याभृतेंदुगतिना ददृशे सुखभाजनं ॥१३०॥ उडुपातः किमेष स्याद्विद्युत्खंडोऽथवा च्युतः । वितस्येति समुत्पत्य ददृशे पृथुकं शुभं ॥१३१॥ गृहीत्वा च प्रमोदेन देव्याः पुष्पवतीश्रुतेः । वरशय्याप्रसुप्तायां जंघादेशे चकार सः ॥ १३२ ॥ ऊचे चैतां हुतस्वान उत्तिष्ठोत्तिष्ठ सुंदरि । किं शेषे बालकं पश्य संप्रसूतासि शोभिनं ॥ १३३ ॥ ततः कांतकरस्पर्शसौख्यसंपत्प्रबोधिता । शय्यातः सहसोत्तस्थौ सा विघूर्णितलोचना ॥१३४॥ अर्भकं च ददर्शातिसुंदर सुंदरानना । तस्यास्तदंशुजालेन निद्राशेषो निराकृतः ॥ १३५ ॥ परं च विस्मयं प्राप्ता पप्रच्छ प्रियदर्शना । कयायं जनितो नाथ पुण्यवत्या स्त्रिया शिशुः १३६ सोज्वोचद्दयिते जातस्तवायं प्रवरः सुतः । प्रतीहि संशयं मागास्त्वत्तो धन्या परा तु का।।१३७॥ सावोचत्प्रिय बंध्यास्मि कुतो मे सुतसंभवः । प्रतारितास्मि देवेन किं मे भूप प्रतार्यते ॥१३८॥ सोवोचदेवि मा शंकां कार्षीः कर्मनियोगतः । प्रच्छन्नोऽपि हि नारीणां जायते गर्भसंभवः १३९ सावोचदस्तु नामेवं कुंडले त्वतिचारिणी । इंशी मत्येलोकेऽस्मिन् सुरत्ने भवतः कुतः॥१४०॥ सोऽवोचद्देवि नानेन विचारेण प्रयोजनं । शृणु तथ्यं पतन्नेष गगनादाहृतो मया ॥ १४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org