________________
पद्मपुराणम् ।
२७७
षदचत्वारिंशत्तमं पर्व । तत्र च प्रमदोद्याने सर्वा एवागजातयः । कुसुमस्तवकैश्छन्ना गीयन्ते मत्तषट्पदैः ॥ १५४ ।। कुर्वन्तीव लतालीलां कोमलैः पल्लवैः करैः । घूर्णिता मन्दवातेन फलपुष्पमनोहरा ।। १५५ ॥ सारंगदयिताभिश्च प्रलंबांबुदशोभिनः । समस्ततुकृतच्छायाः सेवन्ते घनपादपाः ॥ १५६ ॥ विभूतिं तस्य तां वाप्यः सहस्रच्छदनाननाः । अलोकन्त इवातृप्ता असितोत्पललोचनैः ॥१५७।। गहनान् कोकिलालापान् नृत्यन्तो मन्दवायुना । दीर्घिका विहसंतीव राजहंसकदम्बकैः ॥१५८॥ प्रमदाभिख्यमुद्यानं सर्वभोगोत्सवावहम् । अत्र किं बहुनोक्तेन स्याद्वरं नन्दनादपि ॥ १५९ ॥ अशोकमालिनी नाम पत्रपद्मविराजिता । वापी कनकसोपाना विचित्राकारगोपुरा ॥ १६० ॥ मनोहरैहै ति गवाक्षायुपशोभितैः । सल्लतालिंगितप्रान्तनिझरैश्च ससीकरैः ॥ १६१ ॥ तत्राशोकतरुच्छन्ने स्थापिता शोकधारिणी । देशे शकालयाद्भ्रष्टा स्वयं श्रीरिव जानकी १६२ तस्मिन् दशाननोक्ताभिः स्त्रीभिरंतरवर्जितम् । सीता प्रसाद्यते वस्त्रगंधालंकारपाणिभिः ॥१६३।। दिव्यैः सननीतैर्वाक्यैश्चामृतहारिभिः । अनुनेतुं न सा शक्या संपदा चासराभया ॥१६४॥ उपर्युपरि संरक्तो दूतीं विद्याधराधिपः । प्राहिणोद्विस्मरादारदावज्वालाकुलीकृतः ॥ १६५ ॥ दूती सीतां व्रज ब्रूहि दशास्यमनुरक्तकम् । न सांप्रतमवज्ञातुं प्रसीदेत्यादिभाषते ।। १६६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org