________________
पंचचत्वारिंशत्तमं पर्व |
तावच्चन्द्रनखासूनुं नगरद्वारनिःसृतम् । कृतयुद्धं पराजित्य प्रविष्टः परमं पुरम् ।। ९६ ॥ तत्र देवनिवासा पुरे रत्नसमाकुले । यथोचितं स्थितं चक्रुः खरदूषणवेश्मनि ॥ ९७ ॥ तस्मिन्नमरसद्मा भवने रघुनन्दनः । सीतायाः गमनाल्लेभे धृतिं तु न मनागपि ॥ ९८ ॥ अरण्यमपि रम्यत्वं याति कान्तासमागमे । कान्तावियोगदग्धस्य सर्वं विन्ध्यावनायते ॥ ९९ ॥ अथैकान्ते गृहस्यास्य तरुखंडविराजिते । प्रासादमंजुलं वीक्ष्य ससीररघुनन्दनः ॥ १०० ॥ तत्रात्प्रतिमां 'दृष्ट्वा रत्न पुष्पार्चनाम् | क्षणविस्मृतसंतापः पद्मो धृतिमुपागतः ॥ १०१ ॥ इतस्ततश्च तत्रार्चा वीक्ष्यमाणः कृतानतिः । किंचित्प्रशान्तदुःखोर्मिरवतस्थे रघूत्तमः । १०२ ।। आत्मीयत्रलगुप्तश्च सुंडो मात्रा समन्वितः । पितृभ्रातृविनाशेन शोकी लंकामुपाविशत् ।। १०३ ।। एवं संगान् सावसानान्विदित्वा नानादुःखैः प्रापणीयानुपायैः । विभैर्युक्तान्भूरिभिर्दुर्निवारैरिच्छां तेषु प्राणिनो मा कुरुध्वम् ॥ १०४ ॥ यद्यप्याशापूर्वकर्मानुभावात्संगं कर्तुं जायते प्राणभाजाम् ।
प्राप्य ज्ञानं साधुवर्गोपदेशात्री नाशं सा रवेः शर्वरीव ॥ १०५ ॥ इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे सीतावियोगदाहाभिधानं नाम पंचचत्वारिंशत्तमं पर्व |
पद्मपुराणम् ।
Jain Education International
२६४
For Private & Personal Use Only
www.jainelibrary.org