________________
पद्मपुराणम् ।
चतुश्चत्वारिंशत्तमै पर्व। कामदाहगृहीतात्मा विस्मृताशेषधर्मधीः । आरोपयितुमारेमे पुष्पकं गगनस्थितं ॥ ८४ ॥ ट्रियमाणामथ प्रेक्ष्य स्वामिनो वनितां प्रियां । संरंभवह्निदीप्तात्मा समुत्पत्य महाजवः ॥ ८५॥ तीक्ष्णकोटिभिरत्यंतं जटायु खलांगुलैः । दशाननपुर क्षेत्रं चकर्षासृक्समाद्रितं ॥८६॥ परुषैश्छदनांतश्च वातसंपाटितांशुकैः । जघान जवनैभूर्यः सर्वकायमलं बलः ॥ ८७॥ इष्टवस्तुविधातेन रावणः कोपवानथ । हत्वा हस्ततलेनैव महीतलमजीगमत् ॥ ८॥ ततोऽसौ परुषाघाताद्विकलीभूतमानसः । कुर्वन् केकायितं दुःखी खगो मूर्छामुपागतः॥ ८९ ॥ ततो निर्विनमारोप्य पुष्पकं जनकात्मजां । जानानः संगतं कामं रावणः स्वेच्छया ययौ ॥१०॥ ज्ञात्वापहृतमात्मानं रामरागातिशायिनात् । सीता शोकवशीभूता विललापातनिस्वनात् ।। ९१॥ ततः स्वपुरुषासक्तहृदयां कृतरोदनां । दृष्ट्वा सीतामभूर्तिकाचंद्विरागीव दशाननः ॥ ९२॥ . अचिंतयच्च मे कास्था कृतेन्यस्यैव कस्यचित् । यदियं रौति सक्तासुः करुणं विरहाकुला ९३ कीर्तयंति गुणान् भूयः साधूनामभिसम्मतां । पुरुषांतरसंबंधानतिशोकपरायणा ॥ ९४ ॥ तत्किमेतेन खड़ेन मृदा व्यादयाम्यमुं । अथवा न स्त्रियं हंतुं मम चेतः प्रवर्तते ॥ ९५॥ न प्रसादयितुं शक्यः क्रुद्धः शीघ्रं नरेश्वरः । अभीष्टाल्लब्धुमथवा द्युतिर्वा कीर्तिरेव वा ॥ ९६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org