________________
पद्मपुराणम् |
وقا؟
अष्टत्रिंशत्तम पर्व।
चिंतयन्नयमित्यादि सुप्रसन्नेन चेतसा । जगाम धरणीं पश्यन्नानासस्यसमाकुलां ॥ ३० ॥ व्याप्ताशेषजगत्कीर्तिः प्रभावं परमं दधत् । सशत्रुघ्नो विवेशासौ विनीतां परमोदयः ॥ ३१ ॥ साकं विजयसुंदर्या तस्थौ तत्र रतिं भजन् । सुलोचनापरिष्क्तो यथा जलदनिस्वनः ॥ ३२ ॥ आनंदं सर्वलोकस्य कुर्वाणौ रामलक्ष्मणौ । कंचित्कालं पुरे स्थित्वा पृथिवीधरभृभूतः ॥ ३३ ॥ जानक्या सह सन्मंत्र्य कर्तव्याहितमानसौ । भूयः प्रस्थातुमुद्युक्तौ समुद्देशमभीप्सितं ॥ ३४ ॥ वनमाला ततोवोचल्लक्ष्मणं चारुलक्षणा | सवाधे वित्रती नेत्रे तरत्तरलतारके ॥ ३५ ॥ अवश्यं यदि मोक्तव्या मंदभाग्याहकं त्वया । पुरैव रक्षिता कस्मान्मुमूर्षती वद प्रिय ॥ ३६ ॥ सौमित्रिरगदद्भद्रे विपादं मागमः प्रिये । अत्यल्पेनैव कालेन पुनरेमि वरानने ॥ ३७॥ सम्यग्दर्शनहीना यां गतिं यांति सुविभ्रमे । बजेयं तां पुनः क्षिप्रं नचदेमि तवांतिकं ॥ ३८ ॥ नराणां मानदग्धानां साधुनिंदनकारिणां । प्रिये पापेन लिप्येहं यदि नायामि तेतिकं ॥ ३९ ।। रक्षितव्यं पितुर्वाक्यमस्माभिः प्राणवल्लभे । दक्षिगोदन्यतः कूलं गंतव्यं निर्विचारणं ॥ ४० ॥ मलयापत्यकां प्राप्य कृत्वा परममालयं । नेष्यामि भवतीमत्य वरोरु धृतिमात्रा ॥ ४१ ॥ समग्रैः सांत्वयित्वेति वनमालां सुभाषितैः । भेजे लांगलिनः पार्श्व सुमित्राकुक्षिसंभवः ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org