________________
पद्मपुराणम् ।
त्रिपश्चाशत्तम पर्व।
प्राप्ते विनाशकालेऽपि बुद्धिर्जतोविनश्यति । विधिना प्रेरितस्तेन कर्मपाकं विचेष्टते ॥ २४९ ॥ मर्त्यधर्मो यथा कश्चित्सुगन्धि मधुरं पयः । प्रमादी विषसन्मिश्रं पीत्वा ध्वंसं प्रपद्यते ॥२५०॥ तथाविधो दशास्य त्वं परस्त्रीसुखलोलुपः । वमनेन विना क्षिप्रं विनाशं प्रतिपश्यते ॥ २५१ ।। गुरून्परिजनं वृद्धान्मित्राणि प्रियबांधवान् । मात्रादीनपकर्मत्वं प्रवृत्तः पापवस्तुनि ॥ २५२ ॥ कदाचारसमुद्रे त्वं मदनावतेमध्यगः । प्राप्तो नरकपातालं कष्टं दुःखमवाप्स्यसि ।। २५३ ॥ त्वया दशास्य जातेन महारत्नश्रवोनृपात् । अन्वयोऽधमपुत्रेण रक्षसां क्षयमाहृतः ॥ २५४ ॥ अनुपालितमर्यादाः क्षितौ पूजितचेष्टिताः । पुंगवा भवतो वंश्यास्त्वं नु तेषां पुलाकवत् ॥२५५॥ इत्युक्तः क्रोधसंरक्तः खडमालोक्य रावणः । जगाद दुर्विनीतोऽयं सुदुर्वचननिर्भरः ॥ २५६ ॥ त्यक्तमृत्युभयो विभ्रत्प्रगल्भत्वं ममाग्रतः द्राक् खलीक्रियतां मध्ये नगरस्य दुरीहितः ॥२५७।। सशब्देरायतैः स्थूलबद्धो रज्जुभिरायतैः । ग्रीवायां हस्तपादे च रेणुरूक्षितविग्रहः ॥ २५८॥ वेष्टितः किंकरैः क्रूरैमा॑म्यतां च गृहे गृहे । हास्यमानः खरैर्वाक्यैः कृतमंडलपूत्कृतः ॥ २५९ ॥ इमकं वनिता दृष्ट्वा नराश्च पुरवासिनः । शोचन्ति कृताधिकारा विकृताः कंपिताननाः ॥२६०॥ क्षितिगोचरदूतोऽयं सोऽयं दूतः प्रपूजितः । पश्यतैनमिति स्वानं पुरे सर्वत्र घोष्यताम् ॥३६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org