SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३३९ द्विपंचाशत्तमं पर्व | प्रेमनिर्झरपूर्णेन तयोरालिंगनेन सः । संग्रामजः श्रमो दूरमथायातः सुचेतसोः ॥ ६८ ॥ ततो यत्र नभोदेशे स्तंभन्या विद्यया खगाः । स्तंभिता बलमत्रैव रचिता वासमाश्रितम् ||६९ || संध्यारक्ताभ्रसंकाशं गीर्वाणनगरोपमम् । श्रीशैलस्य तदत्यन्तं शिविरं पर्यराजत ।। ७० ।। गजवाजिविमानस्था रथस्थाथ महानृपाः । तत्पुरं ध्वजमालाढयं विविशुः पृष्टवातयः ॥ ७१ ॥ स्थितास्तत्र यथान्यायं लब्धोत्साहसमुत्सवाः । कथाभिरतिचित्राभिः सूरसंग्रामजन्मभिः ॥ ७२ ॥ अथ तं त्वरितात्मानं वातिं गन्तुं समुद्यतम् । बाला विश्रब्धमप्राक्षीदिति प्रेमपरायणा ॥ ७३ ॥ विविधागोभिरापूर्णः श्रुतदुसहविक्रमः । कान्त लंकां किमर्थं त्वं वद गन्तुं समुद्यतः ॥ ७४ ॥ तस्यै जगाद वृत्तान्तमशेषं वायुनन्दनः । कृत्यं प्रत्युपकारस्य वान्धवैरनुमोदितम् ।। ७५ ॥ सीतया सह रामस्य भद्रे भद्रसमागमः । हृतया राक्षसेन्द्रेण कर्तव्यः सर्वथा मया ॥ ७६ ॥ साऽब्रवीत्समतिक्रान्तं सौदार्ह तं पुरातनम् । श्रद्धा स्नेहक्षये नष्टा प्रदीपस्य यथा शिखा ॥७७॥ आसीद्रम्योपशोभायां ध्वजमालाकुलीकृताम् । प्राविक्षदाद्यतो लंकां भवान्दिवमिवामरः ॥ ७८ ॥ अधुना त्वयि दोषाढये रावणखंडशासनः । प्रकाशं व्रजति क्रोधं गृहीष्यति न संशयः ॥ ७९ ॥ यदोपलभ्यते चार्वी विशुद्धिः कालदेशयोः । विशुद्धात्मानमव्यग्रं तदा तं दृष्टुमईसि ॥ ८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy