________________
पद्मपुराणम् ।
२९१
सप्तचत्वारिंशत्तम पर्व । कपिकेतुरुवाचेदं यदि तां तव न प्रियाम् । सप्ताहोऽभ्यन्तरे वेनि विशामि ज्वलनं तदा ॥ ९७ ॥ अमीभिरक्षरैः पद्मः परं प्रह्लादमाश्रितः । शशांकरश्मिसदृशैर्दधानः कुमुदोपमम् ॥ ९ ॥ प्रवाहेणामृतस्येव प्लावितो विकचाननः । रोमांचनिर्भरं देहं बभार च समंततः ।। ९९ ॥ अन्योन्यस्य वयं द्रोहरहिताविति चादरात् । समयं चक्रतुजैन तस्मिन्नेव जिनालये ॥ १० ॥ ततो रथवरारूदी महासामन्तसेवितौ । किष्किंधनगरं तेन प्रयातौ रामलक्ष्मणौ ॥ १०१॥ समीपीभूय दूतश्च प्रहितः कपिमौलिना । निर्भत्सितश्च कूटेन सुग्रीवेणागतः पुनः ॥ १०२॥ ततश्चालीकसुग्रीवः संना स्यन्दनस्थितः । युद्धाय निर्ययौ क्रुद्धः पृथुसैन्यसमावृतः ।। १०३ ॥ अथ कूटभटाटोपः संकटचंडनिश्वनः । संप्रहारो महानासीदग्रसंलग्रसेनयोः ॥ १०४ ॥. सुग्रीवमेव सुग्रीवो जगामोद्ग्रीवमुग्ररुट् । विद्यायाः करणासक्तो दृदं योद्धं समुद्यतः ॥ १०५ ॥ संप्रहारो महान् जातस्तयोश्चकेषुसायकैः। अंधकारीकृताकाशश्चिरमप्राप्तयोः श्रमम् ॥ १०६ ॥ अथ सुग्रीवमाहत्य गदयालीकवानरी । विज्ञाय मृत इत्येवं तुष्टः पुरसुपाविशत् ।। १०७ ।। निश्चेष्टविग्रहश्चायं सत्यशाखामृगध्वजः । निजं शिविरमानीतः परिवार्य सुन्हज्जनः ॥ १०८॥ अब्रवील्लब्धसंज्ञश्च नाथ हस्तमुपागतः । जीवन्नेव कथं चौरः पुरं मम पुनर्गतः ॥ १०९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org