________________
पढ़ापुराणम् ।
एकोनपचाश पर्व |
अपश्यच्च नरश्रेष्ठं तं लक्ष्मीधरपूर्वजम् । नीलकुंचितसूक्ष्मातिस्निग्धकेशं मरुत्सुतः || ५१ ॥ लक्ष्मीलताविषक्तांगं कुमार मित्र भास्करम् । शशांकमिव लिंपतं कान्तिपझेन पुष्करम् ।। ५२ ।। नयनानां समानन्दं मनोहरणकोविदम् । अपूर्वकर्मणां सर्ग स्वर्गादिव समागतम् ॥ ५३ ॥ ज्वलद्विशुद्धरुक्मांबु - रुहगर्भसमप्रभम् । मनोज्ञां गतनासाग्रं संगतश्रवणद्वयम् ॥ ५४ ॥ मूर्तिमन्तमिवानंगं पुंडरीकनिभेक्षणम् । चापानतभ्रुवं पूर्णशारदेन्दुनिभाननम् ।। ५५ ।। विम्बप्रवालरक्तोष्ठं कुंदश्वेतद्विजावलिम् | कंबुकंठमृगेन्द्राभवक्षोभाजं महाभुजम् ॥ ५६ ॥ श्रीवत्सकान्तिसंपूर्णमहाशो भस्तनान्तरम् । गंभीरनाभिवत्क्षाममध्यदेशविरा जितम् ।। ५७ ।। प्रशान्तगुणसंपूर्ण नानालक्षणभूषितम् । सुकुमारकरं वृत्तपीवरोरुद्वयस्तुतम् || ५८ ॥ कूर्मपृष्ठमहातेजः सुकुमारक्रमद्वयम् । चन्द्राकुंरारुणच्छायानखपंक्तिसमुज्वलम् ॥। ५९ ।। अक्षोभ्यसत्वगंभीरं वज्रसंघातविग्रहम् । सर्वसुन्दरसंदोहमिव कृत्वा विनिर्मितम् || ६० ॥ महाप्रभाव संपन्नं न्यग्रोधपरिमंडलम् । प्रियांगनावियोगेन बालसिंहमिवाकुलम् || ६१ ॥ शच्येव रहितं शक्रं रोहिण्येव विना विधुम् । रूपसौभाग्यसंपन्नं सर्वशास्त्रविशारदम् ।। ६२ ॥ शौर्यमाहात्म्यसंयुक्तं मेघादिगुणसंयुतम् । एवंविधं समालोक्य मारुतिः क्षोभमागतः ॥ ६३ ॥
३१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org