________________
२११
एकचत्वारिंशत्तमं पर्व ।
गवामरण्यजातानां महिषीणां च चारुणा । हैयंगवीन मिश्रेण पयसा तत्समुद्भवैः ॥ २५ ॥ खर्जूरैरिंगदैराम्रैर्नालिकेरै रसान्वितैः । वदराम्लातकाद्यैश्च वैदेह्या मुप्रसाधितैः ।। २६ ।। आहार्यैर्विविधैः शास्त्रदृष्टिशुद्धिसमन्वितैः । पारणां चक्रतुर्गृद्धासंबंधोज्झितचेतसौ ॥ २७ ॥ एवं च पर्युपास्यैतौ मुनी रामः प्रियान्वितः । समस्तभाव संभारकृतनिर्ग्रथमाननः ॥ २८ ॥ तावदुंदुभयो नेदुर्गगने दृष्टिताडिताः । ववौ समीरणः स्वैरं घ्राणरंजनकारणं ॥ २९ ॥ साधुसाध्विति देवानां मधुरो निस्वनोऽभवत् । ववर्ष पंचवर्णानि कुसुमानि नभस्तले || ३० ॥ पात्रदानानुभावेन दिव्या सकलवर्णिका । पूरयंती नभोऽपतद्वसुधारा महाद्युतिः ॥ ३१ ॥ अथात्रैव वनोद्देशे गहनस्य महातरोः । निषण्णोग्रे महागृध्रः स्वेच्छयावस्थितोभवत् ॥ ३२ ॥ स दृष्ट्रातिशयोपेत मुनी कर्मानुभावतः । बहूनात्मभवान् स्मृत्वा तत्तदैवमचिंतयत् ॥ ३३ ॥ मनुष्यभावसुकरं प्रमत्तेन मया पुरा । विवेकिनापि न कृतं तपो धिग्मामचेतनं ॥ ३४ ॥ भाव प्रतप्यसे किं त्वमधुना पापचेष्टितः । कमुपायं करोम्येतां कुत्सितां योनिमागतः ॥ ३५ ॥ अनुकूलारिभिः पापैर्मित्रशब्देन धारिभिः । प्रेरितेन सता त्यक्तं धर्मरत्नं सदा मया ॥ ३६ ॥ सुभूरिचरितं पापमपकर्ण्य गुरूदितं । मोहध्वांतपररीतेन दो यदधुना स्मरन् ॥ ३७ ॥
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org