________________
पद्मपुराणम् ।
११३
प्रयस्त्रिंशत्तम पर्व। भृत्यो भूत्वा विपुण्योहं सिंहोदरमहीभृतः । अकृत्वा विनयं भोगान् कथं सेवे निकारिणः १२९ इति चिंतयतस्तस्य प्रसन्नेनांतरात्मना । विधिना प्रेर्यमाणस्य मतिरेवं समुद्गता ॥ १३० ॥ कारयाम्यूमिका स्वाणी सुव्रतस्वामिबिंबिनीं । दधामि दक्षिणांगुष्ठे तां नमस्कारभागिनी १३१ घटिता सा ततस्तेन पाणिभासुरपीठिका । पिनद्धा चातिहृष्टेन नयप्रवणचेतसा ॥ १३२ ॥ स्थित्वा सिंहोदरस्याग्रे कृत्वांगुष्ठं पुरः कृती । प्रतिमां तां महाभागो नमस्यति स संततं १३३ रंधविन्यस्तचित्तेन वैरिणा कथितेन्यदा । वृत्तांतत्र परं कोपं. पापः सिंहोदरोऽगमत् ।। १३४ ॥ माययाह्वयच्चैनं दशांगनगरस्थितं । वधार्थमुद्यतो मानी मत्तो विक्रमसंपदा ॥ १३५ ॥ बृहद्गतितनूजस्तु प्रगुणेनैव चेतसा । प्रवृत्तोश्वशतेनास्य विनीतो गंतुमंतिकं ॥ १३६ ॥ दंडपाणिरुवाचैकः पीवरोदारविग्रहः । कुंकुमस्थासकोद्भासी तमागत्यैवमुक्तवान् ॥ १३७॥ यदि भोगशरीराभ्यां सुनिर्विण्णोसि पार्थिव । तत उज्जयिनी गच्छ नोचेन्नो गंतुमर्हसि ॥१३८॥ क्रुद्धः सिंहोदरो यत्ते वधं कत्तुं समुद्यतः । अनमस्कारदोषेण कुरु राजन्नभीप्सितं ॥ १३९ ॥ एवं स गदितो दध्यौ केनाप्येष दुरात्मना । मात्सर्यहतचित्तेन भेदःकर्तुमभीप्सितः ॥ १४०॥ तं विसर्पन्महामोदं किंचित्खेदमुपागतं । सोऽपृच्छत्कोऽसि किनामा कुतो वासि समागतः १४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org