Page #1
--------------------------------------------------------------------------
________________ WAAAAAAVAAAAAAAAIA | न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वर पादपद्मेभ्यो नमः ॥ श्री आत्मानन्दजैन ग्रन्थरत्नमालाया एकसप्ततितमं (71 ) रत्नम् । महोपाध्याय श्रीमद्धर्भसागरगणिविरचितकिरणावलीवृत्त्या युक्तं श्रुतकेवलिश्रीभद्रबाहु स्वामिप्रणीतम् ॥ श्रीकल्पसूत्रम् ॥ न्यायाम्भोनिधिश्रीतपागच्छाचार्य श्रीमद्विजयानन्दसूरिपुरन्दर शिष्य महोपाध्यायश्रीमद्वीरविजय शिष्य पच्या सदान विजयगणि संशोधितम् । श्रीतपागच्छगगनाङ्गणदिनमणिश्री विजयानन्द सूरीश्वरपट्टपूर्वाचल मार्तण्ड श्री विजयक मलसूरीश्व रशिष्यरत्त व्याख्यानवाचस्पतिश्रीलब्धिविजयस्य सदुपदेशात् माणसावास्तव्यश्रेष्ठिवर्य श्री दोलतरामात्मज स्वरूपचन्द्र द्रव्य साहाय्येन प्रकाशयित्री भावनगरस्था श्रीआत्मानन्दसभा । इदं पुस्तकं मोहमय्यां वल्लभदास त्रिभुवनदास गांधी सेक्रेटेरी श्रीजैन आत्मानन्दसभा इत्यनेन निर्णयसागरमुद्रणालये कोलभावीयां 23 तमे गृहे रामचंद्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् 2448, आत्मसंवत् 26, विक्रमसंवत् 1978, सन 1922. JANNNNNNUMM
Page #2
--------------------------------------------------------------------------
________________ Printed by Ramohandra Yosu Shedge, at the Nirnaya-sagar Pross, 33, Kolbhat Line, Bombay, Published by Vallabhdas Tribhuvandas Gandhi, Secretary, Jain Atmananda Sabha, Bhavanagar. Start SOCCORSA ROSA
Page #3
--------------------------------------------------------------------------
________________ अर्हम् प्रस्तावना । 400084 नमः सदा विगतद्विषे विश्ववेदिने वीराय । कः खलु सार्वज्ञशासनसुवासितस्वान्तसरोजः सकलशास्त्र शिरोमणित्वेन सम्पूर्णसमीहितसम्पादकत्वेन च सुविश्रुतस्यास्य श्रीकल्पसूत्रस्य भगवतस्सुप्रसिद्धमहिम्ना न समस्ति सुपरिचितः ? स्वमहिम्नाऽधरीकृतसुरद्रुम सुरधेन्वादिसकलवाञ्छितसम्पादकवस्तुस्तोमस्यास्य समुपादेयत्वं । समुपास्यत्वं सुतरामावश्यकत्वं च प्रतिवर्ष श्रेयोनिःश्रेयसासाधारणसाधनसम्यग्दर्शनज्ञानचारित्रनिदान पर्वाधिराजपर्युषणापर्वणि समाकर्ण्यमानतया सुविज्ञातं श्रद्धासंशुद्धशेमुषीशालिनां शिशूनामपि, यतस्ते - "यथा द्रुमेषु कल्पद्रुः, सर्वकामफलप्रदः । यथौषधीषु पीयूषं, सर्वरोगहरं परम् ॥ 1 ॥ रत्नेषु गरुडोद्गारो, यथा सर्वविषापहः । मन्त्राधिराजो मन्त्रेषु यथा सर्वार्थसाधकः ॥ 2 ॥ यथा पर्वसु दीपाली, सर्वात्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु पापव्यापहरस्तथा ॥ 3 ॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, कल्पः सर्वसमीहितोदयविधौ कल्पद्रुकल्पः कलौ । ये कल्पं परिवाचयन्ति भविकाः शृण्वन्ति ये चादरात्, ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥ 4 ॥ श्रीमद्वीरचरित्रबीजमभवच्छ्रीपार्श्ववृक्षाङ्कुरः, स्कन्धो नेमिचरित्रमादिमजिनव्याख्या च शाखाचयः । पुष्पाणि स्थविरव्रजस्य च कथोपादेयद्देयं तथा, सौरभ्यं फलमन्त्र निर्वृतिमयं श्रीकल्पकल्पद्रुमे ॥ 5 ॥ नाईतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुंजयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥ 6 ॥ पुण्यानामुत्तमं पुण्यं श्रुतानामुत्तमं श्रुतम् ।
Page #4
--------------------------------------------------------------------------
________________ कस्पसूत्र0 ॥ 1 ॥ ध्येयानामुत्तम ध्येयं, जिनैः श्रीकल्प उच्यते ॥ 7 ॥ आचारात्तपसा कल्पः, कल्पः कल्पहरीप्सिते । कल्पो रसायनं सम्यछ, कस्पसत्त्वा- किरणाव. दीपनः ॥ 8 ॥ वाचनात् साहाय्यदानात् , सर्वाक्षरभुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्तर्भवाष्टकम् ॥ 9 ॥ पगग्गचित्ता जिण- प्रस्ता सासणंमि, पभावणापूअपरायणा जे । तिसत्तवारं निसुणति कप्पं, भवन्नवं मोयम ते तरंति ॥ 10 ॥ " | एतादृकुसुन्दरस्वरूपे सदुपदेशे श्रद्धासुविशुद्धहृदयत्वेन शङ्कासाम्राज्यं न सूत्रयन्ति, किन्तु स्खश्रेयःसाधकत्वेन समामनन्ति, यथासामर्थ्य समाचरितुं समुत्सहन्ते c। ___ संदृब्धं चैतत् सर्वाक्षरसन्निपातविचक्षणेन चतुर्दशपूर्वविदा युगप्रधानेन श्रीमद्भद्रबाहुस्वामिनेति तु सुनिश्चितं परं नायं भगवान् केवलमेतस्यैव प्रणायकः किन्तु श्रीमदावश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिकल्पदशाश्रुतस्कंधाचनेकसूत्रसूत्रणसूत्रधारोऽपि नियुक्तिनिर्माणविषये तु सुविहितहितैकरसिकः स एव भगवान् स्वयं प्रतिजानीते तथाहि "आवस्सगस्स दसकालिअस्स तह उत्त्र्ज्झ्मायारे। सूयगडे निज्जुर्ति, वुच्छामि तहा दसाणं च ॥ 1 ॥ कप्पस्स य निन्जुति, बवहारस्सेव परमनिउणस्स । सूरिअपण्णत्तीए, वुच्छं इसिभासिआणं च ॥ 2 / / एतेसिं निज्जुत्ति, बुच्छामि अहं जिणोवएसेणं । आहरणहेउकारण4 पयनिवहमिणं समासेणं ॥ 3 ॥ " ___ एवं कल्पसूत्र ( बृहत्कल्पः पंचकल्पश्च ) व्यवहारसूत्रं चाप्ययमेव महर्षिमूर्धन्यो भगवान् निर्मितवान् तथा च बृहत्कल्पवृत्तिपी-| |ठिकायां श्रीमलयगिरिसूरिपादाः___"इह पूर्वेषु यन्नवमं प्रत्याख्याननामकं पूर्व तस्य तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्राभृते मूलगुणेषूत्तरगुणेषु वाऽपराधेषु दशविधमालोचनादिकं प्रायश्चित्तमुपवर्णितं कालक्रमेण च दुःषमानुभावतो धृतिवीर्यबुद्धयायुःप्रभृतिषु परिहीयमानेषु पूर्वाणि दुरवगाहानि, SEASEASEXE ॥ 1 //
Page #5
--------------------------------------------------------------------------
________________ +44- 45515 जातानि ततो मा भूत्रायश्चित्तव्यवच्छेद इति साधूनामनुप्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुखामिना कल्पसूत्र व्यवहारसूत्रं चाकारि । " ___ कल्पसूत्रग्रहणेन पंचकल्पोऽपि गृहीतस्तत्र किं प्रमाणमिति चेत् ? मङ्गलप्रतिपादिकायां पंचकल्पभाष्यसत्कायाम् "वंदामि महबाहु~, पाईणं चरिमसगलसुयणाणीं । सुत्तत्थकारगमिसिं, दसाणकप्पे य ववहारे ॥ 1 ॥ " अस्यामार्यायां कथं भगवान् भद्रबाहुस्वामी नमस्कृतः ? इत्यारेकानिरासार्थ व्यवसितं खयमेव भाष्यकारेण तथाहि-"तित्थगरणमोकारो, सत्थस्स तु आइए समक्खाओ । इह पुण जेणज्झयणं, निज्मूढं तस्स कीरति तु ॥ 1 ॥ " पंचकल्पचूर्णावपि "अधुनाऽस्मिन्नामनिक्षेपे पंचकल्पसंज्ञके येनेदं दशाकल्पव्यवहारसूत्रं प्रवचनहितार्थाय पूर्वादाहृतं तस्य नमस्कार करोमि, वंदामि भद्दबाहु~" इति । एतेन पञ्चकल्पचूर्णिकारोल्लेखेनैतदपि निश्चीयते यदुत श्रीदशाश्रुतस्कन्धोऽप्यनेनैव भगवता सूत्रितः । इदं कल्पसूत्रं तु तस्यैवाष्टमाध्ययनतया व्यरचि तेन भगवतेति तु सुतरां संसिद्धम् । अनेन निलोंठिता लुम्पकमतानुयायिनोऽपि, यतो वदन्ति ते नेदमष्टमाध्ययनं दशाश्रुतस्कन्धस्येति, सन्ति साधनानि लुम्पकशिक्षणार्थमन्यान्यपि, यतो विलोक्यते दशाश्रुतीयायां चूर्णावपि विवृतमेतत्, प्राप्यन्ते प्रतयोऽप्यनेका अष्टमाध्ययनतोल्लेखिन्यः, दृश्यते च श्रीमति स्थानानसूत्रेऽप्यस्याष्ठमाध्ययनतया स्पष्टोल्लेखः, अत एव श्रीधर्मसागरोपाध्याया अपि निःशङ्कतया निम्नलिखितमवतरणमवतारितवन्तः "प्रणेता तावत् सर्वाक्षरसन्निपातविचक्षणश्चतुर्दशपूर्वविद्युगप्रधानः श्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्याष्टमाध्ययनरूपतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् पर्युषणाकल्पसूत्रमिदं सूत्रितवान् । " एतद्वतरणं दृष्ट्वा 'डओं हर्मन जेकोबी' नामक जर्मनविदुषा 'तद्दोषदुष्टम्' इत्युक्त्वा तत्सिद्ध्यर्थ श्रमो विहितः, परमुपयुक्तप्रमाणपरिकरेण स निरर्थक एवेति तु निश्चयो सर्वेषामपि शास्त्रानुसारिणां नाऽत्र विवादस्थानमपि, परं भविष्यति सर्वेषामप्येषाऽऽशङ्का यदुत तेन जर्मनविदुषा कुत्र तादृशः श्रमो विहितः ? श्रूयतां समाधानं, लिखिता तेन विदुषा श्रीकल्पसूत्रोपरि सविस्तरा प्रस्तावनाऽऽङ्ग्लभाषायां, ACCOURSE-REO
Page #6
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव0 प्रस्सा ॥ 2 ॥ प्रसिद्धस्तस्या अनुवादः पूनात्रिमासिकपत्रद्वारा, ज्ञायते तेन यदुत तेन विदुषा तत्प्रस्तावनायां बहु व्यवसितं, परं प्रायो न समभूत् तस्य विदुषः सम्यक्परिचयः शास्त्रवेदिभिः सार्धमत इच्छाविरहेणापि विजृम्भितं तत्र दोषबाहुल्यं, परमत्र नैव यतिष्यते तदाविष्करणाय निराकरणाय च, यतस्तत्करणे भवति महान् निबन्धोऽत एव न विद्यतेऽत्र तत्करणे समीहा । तेन विदुषा विश्वस्मिन्नपि विश्वे विजयशालिनं शाश्वतं । भगवन्तं श्रीस्याद्वादसिद्धान्तं समुद्दिश्य कारण के ते (भगवान महावीर ) गंभीर अने सर्वांगपूर्णशोध ( गवेषणा ) करवाने बदले मात्र सूक्ष्म अने श्रमसाधित भेदो। (विकल्पो ) उभा करे छे. आ सिध्धान्तनुं नाम स्याद्वाद छे" अयमप्युल्लेखो विहितो निःशङ्कतया निर्भीकतया च, विज्ञायते तेन सुस्पष्टं यदुत विदुषाऽपि तेन विश्वविश्रुतेऽप्येतद्विषये किमपि न । विचारितं विचारणीयमपि, नानाशकालवोऽपि यतो भगवन्तं स्याद्वादं विनाऽनन्तधर्मात्मकस्योत्पादव्ययध्रौव्यात्मकस्य च वस्तुनः स्वरूपस प्राप्तिरपि कुतः ? विश्वव्यवस्थाऽपि तत्सत्ताधीनैव नान्यथा, अत एवानिच्छुभिरपि परतीथिकैः सनातनं तमेव शरणीकृत्य कचित् कचित् वस्तुतत्त्वविषये व्यवस्था कृता, यत्र यत्र च न स्वीकृतं श्रीमत्स्याद्वादशरणं तत्र तत्र सम्प्राप्ता एव ते परां पराभूतिम्, अत एव प्रायेण सर्वैरपि सिद्धान्तरहस्यवेदिभिर्विश्वविख्यातैर्निग्रंथचूडामणिभिः पुरुषप्रवरैः परां स्तुतिमुपनीतो भगवान् स्याद्वादसिद्धान्तः । तथाहि "आदीपमाव्योमसमस्वभावं, स्याद्बादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः ॥ 1 ॥ य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन शासनं ते ॥ 2 ॥ नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवाद्व्यसनासिनैवं, परैविलुप्तं जगदप्यशेषम् ॥ 3 ॥ " ( अन्ययोगव्यवच्छेदाभिधद्वात्रिंशिकायां श्रीमद्धेमचन्द्रसूरयः) CAUSERUMOROSAROGRA
Page #7
--------------------------------------------------------------------------
________________ CACREAS 35555AESAR "स्याद्वादमुद्रामपनिद्रभक्त्या, क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्यायमार्गानुगतस्य यस्यां, सा श्रीस्तदन्यस्य पुनः स दण्डः ॥ 1 ॥ " (रत्नाकरावतारिकायां श्रीरत्नप्रमसूरयः) "अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयता, विपक्षप्तृणां पुनरिह विभो दुष्टनयताम् ॥ 1 ॥ " (स्तुतिद्वात्रिंशति ) "निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां, वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदुपरे चांशे भवेयुर्नया-श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥ 1 ॥ " (पञ्चाशत्यपि ) "आकस्मिकत्वमपि तस्य भयाय न स्यात्, स्याद्वादमश्रमिह यस्तव बम्भणीति । यत्साधनं यदपि बाधनमन्यदीयाः, कुर्वन्ति तत्तव पितुः पुरतः शिशुत्वम् । / 1 ॥ स्याद्वादनाम्नि तव दिग्विजयप्रवृत्ते, सेनापतौ जिनपते ! नयसार्वभौम । नश्यन्ति तर्कनिवहाः किमु नाम नेष्टा-पत्तिप्रभूतबलपत्तिपदप्रचारात् ॥ 2 ॥ स्याद्वाद एव तव सर्वमतोपजीव्यो, नान्योऽन्यशत्रुषु नयेषु नयान्तरस्य । निष्ठावलं कृतधिया कचनापि न स्व-व्याघातक छलमुदीरयितुं च युक्तम् ॥ 3 ॥ कुतकैश्2अस्तानामतिविषमनैरात्म्यविषयै स्तवैव स्याद्वादस्त्रिजगदगदकारकरुणा । इतो ये नैरुज्यं सपदि न गताः कर्कशरुज-स्तदुद्धारं कर्तु प्रभवति न धन्वन्तरिरपि ॥ 4 ॥ ". (श्रीमहावीरस्तवे श्रीमद्यशोविजयवाचकचन्द्राः ) ECREESOS
Page #8
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 3 ॥ "व्यालाश्चेद् गरुडं प्रसर्पिगरलज्वाला जयेयुर्जवाद्, गृह्णीयुर्द्विरदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् । सूरं चेत् तिमिरोत्कराः स्थगयितुं व्यापारयेयुर्बलं, बध्नीयुर्बत दुर्नयाः प्रसृमराः स्याद्वादवियां तदा ॥ 1 ॥ ( श्रीस्याद्वादकल्पलतायां त एव वाचकेन्द्राः ) "अनेकान्तत एवातः, सम्यग्मान व्यवस्थितेः । स्याद्वादिनो नियोगेन युज्यते निश्चयः परम् ॥ 1 ॥ " ( श्रीशास्त्रवार्त्तासमुच्चये श्रीमद्धरिभद्रसूरयः ) अलमधिकेनैतावतैव भविष्यति निश्चयो, यदुत नास्ति गतिरप्यविकला भगवन्तं स्याद्वादसिद्धान्तं विना, परं स पाश्चात्यपण्डितो नैव संतुष्ट एतावता, तेन तु स्वकीयं पण्डितप्रकाण्डत्वं प्रतिभाप्रकर्षत्वं च प्रदर्शनार्थ स्वीकृत्य भगवतो महावीरस्य सर्वज्ञत्वं समुल्लिखितम् -- " तेमनुं ( भगवान् महावीरनुं ) तत्त्वज्ञान अथवा परमार्थ ( अध्यात्म) स्वरूपविषयक ज्ञान न्यायशास्त्रनी पूर्वापर संगतिनी दृष्टिए उत्कृष्ट जणातुं नथी. धार्मिक विषयोना संबन्धमां तेमनी ( भगवान् महावीर देवनी ) बुद्धिशक्ति हती खरी; परंतु बुध्धमां जेवी प्रतिभाशक्ति निःसंशयरीते मानी शकाय छे, तेवी तो तेमनामां न हती." एतदपि, नैतन्निरासाय विधेयं किमप्यन्यत्, यतः श्रूयन्त एतद्विषयेऽप्यनेकेऽप्रतीमा विद्वत्प्रवादाः । निदर्शनभूताः पुनरिमे-- "कुहेतुतक परतप्रपञ्च - सद्भावशुद्धाप्रतिवादवादम् । प्रणम्य सच्छासनवर्द्धमानं, स्तोष्ये यतीन्द्रं जिनवर्द्धमानम् ॥ 1 ॥ न काव्यशक्तेर्न परस्परेर्ष्यया, न वीरकीर्तिप्रतिबोधनेच्छया । न केवलं श्राद्धतयैव नूयसे, गुणज्ञपूज्योऽसि यतोऽयमादरः ॥ 2 ॥ परस्पराक्षेपविलुप्तचेतसः, स्ववादपूर्वापरमूढनिश्चयान् । समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः, कथं पुमान् स्याच्छिथि लाद्रस्त्वयि ॥ 3 ॥ किरणाच0 प्रस्ता0 ॥ 3 ॥
Page #9
--------------------------------------------------------------------------
________________ अलब्धनिष्ठाः प्रसमिद्धचेतस - स्तव प्रशिष्याः प्रथयन्ति यद्यशः । न तावदप्येकसमूहसंहताः, प्रकाशयेयुः परवादिपार्थिवाः ॥ 3 ॥ सुनिश्चितं नः परतन्त्रयुक्तिषु, स्फुरन्ति याः काञ्चन सूक्तसंपदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन वाक्यविशुषः ॥ 4 ॥ जगत्संभवस्थेमविध्वंसरूपै - रलीकेन्द्रजालैर्न यो जीवलोकम् । महामोहकूपे निचिक्षेप नाथः, स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ 5 ॥ " ( द्वात्रिंशद्वात्रिंशिकायां श्रीसिद्धसेनदिवाकरपादाः ) "अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं, स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ 1 ॥ वाग्वैभवं ते निखिलं विवेक्तु-माशास्महे चेद् महनीयमुख्य ! / लम जङ्घालतया समुद्रं, वहेम चन्द्रद्युतिपानतृष्णाम् ॥ 2 ॥ इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे, जगन्मायाकारैरिव हतपरैह विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन - स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ 3 ॥ " ( अन्ययोगव्यवच्छेदाभिधद्वात्रिंशिकायां श्रीमद्धेमचन्द्रसूरिपादाः ) स्तुत्या गुणाः शुभवतो भवतो न के वा, देवाधिदेव ! विविधातिशयर्द्धिरूपाः । तर्कावतारसुभगैस्तु वचोभिरेमि-स्त्वद्वाग् गुणस्तुतिरनुत्तरभाग्यलभ्या ॥ 4 ॥ ( न्यायखण्डखाद्ये श्रीमद्यशोविजयवाचकपुङ्गवाः ) भगवतो महावीरदेवस्य गर्भापहारविषये, मातापित्रोर्विषये च निराधारं कल्पनासाम्राज्यं सूत्रयता तेन विदुषा विश्ववल्लभवीरदेवेन विश्वहिताय व्याख्यातस्य विश्वविस्मयकरस्य विविधव्रतत्रातस्य विशिष्टत्वं विरोधशून्यत्वं चानालोच्यैव "ब्राह्मणधर्मना संन्यासीओनां जे पांच व्रतो हृतां तेनोज स्वीकार करेलो छे" एवं विकल्पितम्, अन्यदपि प्रमाणशून्यं बहु प्रलपितं तस्यां तस्य सर्वस्याऽपि समालोचनस्या
Page #10
--------------------------------------------------------------------------
________________ किरणाव प्रस्ता ऋ कल्पसूत्रका तिविस्तरभवेन नास्त्यत्र स्वानं परं समालोचयिष्ये प्रायः सम्प्राप्य स्थानान्तरम्, निर्लोठविध्ये च प्रमाणपरिशून्यं तस्य सर्वमपि कश्चनम्, एवं सत्यपि जैनधर्मविषये बहु व्यवसितं तेनेति त्वहमपि मन्ये, कियत् सत्यमपि प्रकाशितं, नाऽत्र केनाऽपि जैनधर्मानुरागिणा धन्यवादमुळे ॥ 4 ॥ किमप्यन्यद्वक्तव्यमासीत् । सूत्रकारस्यास्य महापुरुषस्य सत्तासमयस्तु सुनिश्चित एव निरस्तसकलदोषानिष्कलहाच्छ्रीमन्महावीरदेवाधिदेवात् पमयुग्मीनत्वेन द्वितीयशतके । निरचायि चाऽस्य भगवतः श्रुतकेवलित्वं "केवली चरमो जम्बु, स्वाम्बष प्रभवप्रभुः ॥ 1 ॥ शाम्यम्भवो यशोभद्रः, सम्भूतिविजयस्तथा । भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् ॥ 2 ॥ " इति सर्वतबस्वतनकलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यवचनात्सुस्पष्टं, तब सम्पूर्णचतु। देशपूर्वधराणामेव, त एव पञ्चमज्ञानीव देशनाविधाने श्रुतज्ञानबलेन सामर्थ्यशालिनो नान्ये, तथाविधानाभाव । महापुरुषप्रणीतत्वेन मङ्गलमयसकलवस्त्वाधारभूतत्वेन च परममङ्गलमेतत्सूत्र, तत्रभवतां श्रमणानां विशेषतश्चावस्थाने वर्षावासस्य, तस्य कषायनिवारणप्रत्यलसांवत्सरिकप्रतिक्रान्तिसकलकर्मक्षयक्षमसुविशुद्धतपःकर्मप्रभृतिप्रचुरतरधर्माधारत्वात् , अत एव समाचारोऽयं शास्त्रीयो यदुत-पदा भवति श्रमणानां भगवतां वर्षावासस्य सुयोग्ये क्षेत्रे सुद्धा वर्षावासीया समीहा, तदा पञ्चसु निशासु । निशीथवर्णितविधानेन समस्तसाधुमध्यगता गीतार्था कुर्युः कल्पकर्षणम्, भवत्येव तेन प्रशस्तपरिणामानां पुरुषप्रवराणां निःशङ्क विनवातस्य विलयः, सुविशुद्धाचारशालिनां साध्वीनां च श्रावणं दिवापि, परमेतत् कर्षणादिकं विहितयोगमनुष्यामानामर्हति, यतो न समस्ति सार्वज्ञमते केवलं ज्ञानादेव साध्यसिद्धिस्तत्र तु क्रियाया अपि प्राधान्यम् , योगानुशानेषु हीमबहामास्तु शासनवाया एव, श्रद्धाशून्या अपि ते स्वकीयशासनान्तर्वर्तित्वज्ञापनार्थ समाश्रयन्ति कूटान्याहाराशुद्धयादीन्यालम्बनाति परं तानि तु तेषां दुष्टाभिनिवेशवशवर्तित्वं ख्यापयन्ति, यतः केनाऽपि न ह्यादिष्ट नोपदिष्टं च यदक्षणीयमेतत् भविष्यत्यन्यथा महान् प्रत्यवायो विधि SCREENSHAHARASHTRA // SESSACRECE VALENDANEL
Page #11
--------------------------------------------------------------------------
________________ विलोपश्च यथा यज्ञनियुक्तानामामिषाऽभक्षणे प्रतिपादितः प्रत्यवायो विधिबिलोपश्च नैतावदेव प्रत्युतात्र तु शुद्धिसम्पादनाय प्रतिपादितं प्रायश्चित्तमपि । समस्ति सार्वज्ञमते सुनिषुणानामपि योगापेक्षा न श्रुतमेतत् यदुत पदानुसारिलब्धिधारिणामपि श्रीमतां वखस्वामिपादानामयोगित्वेन गुरुभिर्वाचनाचार्य्यपदप्रार्थनाऽपि स्पष्टत्वेन प्रतिषिद्धा ? श्रुता चेत् ? नैव विधेयं श्रेयोर्थिभिर्योगहीनत्वालम्बनं, विचारणीयं च मुहुर्मुहुर्भगवदुपदिष्टं, नात्र प्रमदितव्यम्, परोपकाररसिकैः परोपकारलिप्सया विधानादिकमपि प्रदर्शितं योग्यतासम्पादनाय च सर्वत्र समयप्रमाणमपि संदर्शितं, अस्य सूत्रस्यापि समाराधने प्रतिपादितः पञ्चवर्षीयः प्रव्रज्यापर्यायः, यतः श्रीमति व्यवहारसूत्रे "पंचवासपरियागस्स समणस्स कप्पति दसाकप्पव्ववहारा नामज्झयणे उद्दिसित्तए" एतदुल्लेखेन विज्ञायत एतद् यदुत - दशाश्रुतस्कन्धस्य समाराधने पंचवर्षीयः प्रव्रज्यापर्यायोऽपेक्षितस्तदाऽस्य तु तस्यैवाष्टमाध्ययनतया सुतरामेव तावाम् समयोऽपेक्षितोऽत एवास्य सूत्रस्य भगवतः बाचने श्रावणे च विहितयोगानुष्ठानाः सुविशुद्धसाधव एवाधिकारिणः, श्रवणे तु पूर्वं साधुसाध्वीनाम्, पञ्चाच श्रीवीरनिर्वाणादशीत्यधिकनवशत (980 ) वर्षातिक्रमणे मतान्तरेण च त्रिनवतियुतनवशत ( 993 ) वर्षातिक्रमे पुत्रमरणार्त्तस्य श्रीध्रुवसेनराज्ञः समाधिमा धातुमानन्दपुरे सभासमक्षं समहोत्सवं वाचयितुमारब्धं ततः प्रभृति चतुर्विधस्यापि श्रीसंघस्याधिकारः, तथाचेओपाध्यायश्रीमद्धर्मसागरपादाः '"अथानधिकारिणा हि कृतं साङ्गमपि कर्म्म नोक्तफलाव्यमिचारि भवतीत्यत्र वाचनायां श्रवणे च केऽधिकारिण इत्याकाङ्क्षायां मुख्यतः साधवः साध्व्यश्चाधिकारिणः, तत्राऽपि कालतो रात्रौ कृतोद्देशसमुद्देशादियोगानुष्ठानो वाचनोचितो वाचयति, तदितरे तु शृण्वन्ति, साध्वीश्रावणादिकारणे पुनर्निशीथचूर्ण्याद्युक्तविधिना दिवापि तयोरधिकारः । सम्प्रति तु श्रीवीरनिर्वाणादशीत्यधिकनवशत 980 वर्षाति - *मे क्वचित त्रिनवतिमवशत 993 वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रभरणार्त्तस्य समाधिमाघातुमानन्दपुरे सभासमक्षं समहोत्सव श्रीकल्पसूत्र वाचवितुमारभ्रम्, अतः प्रभृति चतुर्विधसङ्गोऽप्यधिकारी श्रवणे, वाचनायां तूतलक्षणः साधुरेवेति दृश्यत इति बोध्यम्" /
Page #12
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 5 ॥ एतेन केचिद्दुर्विदग्धाः गृहस्थानामप्यस्य वाचनं श्रावणं च समर्थयन्ति तत्तु दूरोत्सारितमेव परं ये स्वयं पण्डितंमन्या श्रमणवत् साध्वीनामपि पट्टमधिरुह्मोपदेशप्रदानं समर्थयन्ति तेऽपि नैव विदन्त्याप्तागमस्यैदम्पर्य्यमित्यपि सुनिश्चितम् यतो न जिनशासने स्त्रीप्राधान्यं किन्तु पुरुषप्राधान्यमेव, अत एव तत्त्वशैरेकोनविंशतितमतीर्थपतिश्रीमल्लिनाथाधिपत्यमप्याश्चर्यान्तर्गततयैव प्रतिपादितम् । अस्य सूत्रस्य भगवत उपरि जातेष्वपि चूर्णिटिप्पणान्तर्वाच्यादिषु प्रतिपर्युषणं वाचने श्रवणे चापि न तथाविध आनन्दो वाचकानां श्रोतॄणां च, यतस्सुन्दरमपि संक्षिप्तं स्थूलशेमुषीणां नैव भवति संतोषप्रदं विस्तररुचीनां विस्तरत एव सद्बोधात्, अत एव वाचकपुङ्गवश्रीमद्धर्मसागरगणिभिर्विहितेयं कल्पकिरणावलीनामा सविस्तरा सुरम्या च वृत्तिः, समयश्चास्याः सप्तदशीयो वैक्रमशतक इति प्रान्ते तैरेव स्थापितेन "व्याख्योपयोगीनिश्शेष-वाच्यरुच्या वचखिना । स्फूर्त्तिकर्त्री सदस्येषा, श्री कल्पकिरणावलिः ॥ 1 ॥ विक्रमादष्टयुषट्--शशाङ्काङ्कित ( 1628 ) वत्सरे । दीपोत्सवदिने दृब्धा, राजधन्यपुरे पुरे ॥ 2 ॥ युग्मम् " अनेन श्लोकयुग्मेन सुस्पष्टं निश्चीयते । एतस्यामप्येतेषां समभूदनुपयोगसाम्राज्यम्, अत एव श्रीऋषभदेवचरित्रे "भगवतो भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वाऽष्टचत्वारिंशत्सङ्ख्याका विद्याः" इत्युक्तं, स्थविरावल्यां चार्यरक्षभिन्नानामार्यरक्षितानां चरित्रमुपन्यस्तम्, अन्यथा नैव युज्यत एतत्, यत आवश्यक वृत्त्यादिषु तासामष्टचत्वारिंशत्सहस्रसङ्ख्याकत्वं प्रोक्तम्, श्रीतोसलिपुत्राचार्य शिष्येभ्यः श्रीवत्रस्वामिपार्श्वेऽधीतसाधिकनवपूर्वेभ्यः श्री आर्यरक्षितेभ्यः श्री आर्यरक्षाणां श्रीवत्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थानभावित्वेन च स्पष्टैव भिन्नता । अथैमिः पूज्यप्रवरैर्मरीचिवचनस्योत्सूत्रमिश्रत्वसम्पादनाय संसारस्य कोटाकोटिसागरपरिमितस्य हेतुत्वमाख्यायि परं तदपि न रमणीयम्, किरणाव0 प्रस्ता0 114 11
Page #13
--------------------------------------------------------------------------
________________ यत उत्सूत्रभाषकाणामनन्तसंसारस्यैव वृद्धिरिति तु न नियमः, निह्नवशिरोमणेरपि जमाले: परिमितभवदर्शनात् । न दुर्लभः खलु छद्मस्थानामनाभोगो ज्ञानावृतिमत्त्वात् , अत एव तेषामाप्तवचनमेव शरणम्, सत्यप्यनाभोगे यद्यनामहो न तर्हि तथाविधा होनिरिति ध्येयं धीम्द्भिः। यत्वेतैः पूज्यैः प्रोक्तम्-वर्गगते श्रीवजस्वामिनि "तुर्य संहननं च व्युच्छिन्नं" तत्तु सत्यमेव, कथमिति चेत् ? श्रीमद्धरिभद्रसूरीश्वरादिभिरावश्यकवृत्त्यादिषु तथैवोक्तत्वात् , tathAhi"tami य भगवते अद्धनारायसंघयणं दसपुव्वाणि य वोच्छिण्णा" इत्यावश्यकवृत्तौ श्रीमद्धरिभद्रसूरिपाआदाः "दुष्कर्मावनिभित्रे, श्रीवले स्वर्गमीयुषि । न्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा" इति परिशिष्टपर्वणि श्रीहेमचन्द्रसूरिपादाः "महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वजपर्यंता, भाविनो दशपूर्विणः ॥ दशपूर्ध्या व्यवच्छेद-स्तुर्यसंहननस्य च । षोडशाब्दोनषट्वर्ष-शत्या तत्र भविष्यति ॥ " इति श्राद्धदिनकृत्यवृत्तौ श्रीमद्देवेन्द्रसूरिपादाः सुविख्यातैरेभिरतो भिन्ना अपि विरचिताः प्रवचनपरीक्षा-श्रीवीरद्वात्रिंशिका-पर्युषणाशतक-औष्ट्रिकमतोत्सूत्रदीपिका-इरियापथिकाई-8 त्रिंशिका-जम्बूद्वीपप्रज्ञप्तिवृत्ति-तपगच्छपट्ठावलि-कुमतिखण्डन-तत्त्वतरङ्गिण्यादयोऽनेके ग्रन्थाः । विज्ञायत एतेषां श्रीपूज्यानां शासनप्र|भावकत्वं निम्नसंस्थापितसूक्ताभ्यामपि- /
Page #14
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 6 ॥ "तेषां विजयिनि राज्ये, राजन्ते सकलवाचकोत्तंसाः । श्रीधर्मसागराहा, निखिलागम - कनककषपट्टाः ॥ 1 ॥ कुमतिमतमतङ्गजकुम्भ - स्थलपाटनपाटचेन सिंहसमा । दुर्दमवादिविवादा-दपि सततं लब्धजयवादाः ॥ 2 ॥ " प्रोक्तान्यत्र त्रीण्यपि वाचनानि सुन्दरपद्धत्या परं वादिमुखभंजकैरेभिः पूज्यैर्वादस्थानानि तु प्रायः सर्वाण्यपि सविस्तरं वर्णितानि, श्रीजिनवल्लभोपशं षट्कल्याणकमतं तु सर्वाभिमताभियुक्तश्रीमद्धरिभद्रसूर्यभयदेवसूरिपादवचनदर्शनेन निर्लोठितं सम्यक्तया, नूतनमेवैत|न्मतम्, श्रीजिनवल्लभेनाभिनिवेशबलेनैव समर्थितं न त्वनाभोगेनेत्यादिकं सर्वमपि साधितं जिनदत्ताचार्यकृतगणधरसार्धशतकस्य वृत्त्याधारेण जिनदत्ताचार्यकृतोत्सूत्रपदोद्घाटनकुलकाधारेण च सयुक्तिकम्, "हंतूण सव्यमाणं, सीसो होऊण ताव सिक्खाहि । सीसस्स हुंति सीसा, न हुंति सीसा असीसस्स ॥ 1 ॥" इत्यागमवचनेन प्रतिषिद्धं तस्य सुविहिताप्रणीत्वम्, कथमिति चेत् 1 प्रोक्तं तैरेव चैत्यवासं परित्यज्य कस्याऽपि सुविहितस्य पार्श्वे चारित्रस्याऽमहात्, नवीनमतप्रवर्चनेन संघब्राह्मत्वाच" स यदि सङ्घबाह्यो नो चेत् कथमुपन्यस्तेन "सङ्घात्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतः, तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणत्रातस्य मोक्षः कुतः ॥ 1 ॥ " अनेन स्वकीयसङ्घपट्टकसूत्रसत्केन त्रयस्त्रिंशत्तमकाव्येन तत्कालवर्तिनं श्रीसङ्कं व्याघ्रोपमयोपावर्णयिष्यत् कथं वा तस्य तट्टीकायां ऐदंयुगीनसङ्घप्रवृत्तिपरिहारेण 'सङ्घत्वाह्यत्वप्रतिपादनममीषां भूषणं न तु दूषणं' इति रीत्या सङ्घबाह्यता व्याख्यास्यत् ? अधिकमासीयाऽपि चर्चा सम्यक् विहिता, स्थापितं च भाद्रपदसितचतुर्थ्यामेव युक्तं पर्युषणापर्वेति । संशोधितमेतत् सर्वमपि न्यायाम्भोनिधि - सत्सिद्धान्तरहस्याविर्भावोन्मूलितानल्पजनशङ्कासन्दोहस्वकीयसुधासदृशस्याद्वादपूर्णसदुपदेशसंश्रीणितसकलश्रोतृसमुदय-सन्यायानुगतसत्पथप्रदर्शनप्रबोधितपांचालस्थलुम्पकमत सुग्धभव्य सत्त्वसमूह - सकलकुमतसतमतङ्गजकुम्भस्थलपाट किरणाव0 प्रस्ता0 ॥ 6 ॥
Page #15
--------------------------------------------------------------------------
________________ नपञ्चानन-समस्तसूरिगुणगणसमलङ्कृत-सौम्यत्वतारापति-श्रीमद्विजयानन्दसूरीश्वरशिष्यावतंस-सुधानिःस्यन्दसदुपदेशसंशोधितभव्यसत्त्वमाखान्त-अप्रतिमानवद्यस्वपरसिद्धान्तरहस्याविर्भावनदक्षधीषणवाचकपुङ्गवश्रीमद्वीरविजयविनेयरन-आईतधर्मोन्नतिकरणैकजीवनसार-अनुयो गाचार्य-अस्मद्गुरुगुरुवर्यश्रीमदानविजयगणिभिर्महता अमेण, विधाय चे परिश्रमं करुणापाराकूपारैरेभिः पूज्यप्रवरैरनुगृहीतः खल्वयं सकलोऽप्यास्तसमाज इति नातिरिक्तं वचः । संशोधितेऽपि सम्यक्तया 'मनुष्यसहभुवो भ्रान्तयो दुनिरा" इति नियमेन वर्णनियोजकप्रमाददोषेण वा याः काश्चनाऽशुद्धयः स्थिता भवेयुः, ताः संशोधयन्तु कृपां विधाय स्वभावसुन्दराः सज्जनाः, तानेव 'क्षन्तव्यं यदि मतिमोहादिनाऽत्रोक्तं चेदलीकं कृपाभिलाषुके मयि विधाय कृपा' इति सम्प्रार्थ्य प्रस्तावनामिमा परिसमाप्तिं नयति पूज्यपाद-परमगुरु-श्रीमद्विजयकमलसूरीश्वरसाम्राज्यवर्तिप्रशमपीयूषपाथोनिधिमुनिराजश्रीमत्प्रेमविजयगणिपादपद्ममधुव्रतो मुनि-राम्विज्य्ः। CARENSAAS
Page #16
--------------------------------------------------------------------------
Page #17
--------------------------------------------------------------------------
________________ SASARAS // अहम् ॥ / न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वरपादपद्मभ्यो नमः । विबुधवरोपाध्यायश्रीमद्धर्मसागरगणिविहितकिरणावल्यभिधानवृत्त्युपेतं श्रुतकेवलियुगप्रधानभगवच्छ्रीमद्भद्रबाहुखामिप्रणीतं क्ल्प्सूत्र्म्। ओओक् प्रणम्य प्रणताशेष-वीरं वीरजिनेश्वरम् । खवाचनकृते कुर्वे, कल्पव्याख्यानपद्धतिम् ॥ 1 ॥ MI इह हि तावचतुर्मासकमासीना मुनयो मङ्गलनिमित्तं कल्पद्रुकल्पं पर्युषणाकल्पाभिधमध्ययनं पञ्च दिनानि । वाचयन्ति । तत्र कल्पः-साध्वाचारः, स च दशधा, तद्यथा-"आचेलक्कु 1.देसिअ 2 सिजायर 3 रायपिंड 4 | |कीकम्मे 5 / वय 6 जिट्ट 7 पडिक्कमणे 8, मासं 9 पजोसवणकप्पे 10 ॥ 1 ॥ " व्याख्या-अविद्यमानं चेलं । वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यं, तच तीर्थकरमाश्रित्य चतुर्विशतेरपि, तेषां देवेन्द्रोपनीतदेवदूष्यापगमे OMOM
Page #18
--------------------------------------------------------------------------
________________ कल्पसूत्र0 |किरणाव ॥ 1 ॥ 625582655555 तदभावादेव । साधमाश्रित्य तु प्रथमान्तिमतीर्थकृतीर्थे वेतमानायुपेतवस्त्राणां जीर्णप्रायत्वात् ताहराबखधारित्वेऽप्यचेला एवोच्यन्ते वाचंयमाः, न चैतदयुक्तं, तथाविधविशिष्टनेपथ्याभावादचेलकत्वव्यवहारस्य सार्वजनीनत्वात् , नत्रः कुत्सार्थत्वेऽपि युक्तियुक्तत्वाच । यदाह-"जह जलमवगाहतो, बहुचेलो कि सिर्खेद्धिय्क्द्दिलो। भन्नै नरो अचेलो, तह मुणओ संतचेलो वि ॥ 1 ॥ तह थोवजुण्णकुच्छिअ-चेलेहि वि भण्णाइ अचेलो चि। जह तंतुसालिअ लहुं, दिसु पोत्तिं नग्गिआ मो ति ॥ 2 ॥ " अजितादिद्वाविंशतितीर्थकृतीर्थसाधूनां ऋजुप्रज्ञत्वान्महामूल्याऽनियतवण्णाद्युपेतवस्त्रपरिभोगानुज्ञानात् तादृग्वस्त्रधारित्वेन सचेलकत्वमेव केषाञ्चित्, केषाञ्चितु श्वेतमानाधुपेतनधारित्वेनाचेलकत्वमपीति विकल्पभागेवाचेलक्यं, इत्याचेलक्यकल्पः प्रथमः ॥ 1 ॥ तथा "उद्देसि तु कम्मं" इति वचनात्, उद्दिश्य-साधूनङ्गीकृत्य क्रियते यत्तदौदेशिकमिति व्युत्पत्त्याऽऽधाकम्मेंत्यर्थो विवक्षितः, तच्चाऽऽधाकर्मिकं प्रथमचरमतीर्थकृत्तीर्थयोयें कचन मुनिमुद्दिश्य कृतमशनादिकं सर्वेषामपि संयतानामकल्प्यं, यदाह-"संघादुद्देसेणं, ओहाईहिं समणाइअहिगिच । कडमिह सवेसिं चित्र, न कप्पा पुरिमचरिमाणं ॥1॥ति"| सङ्घाघुद्देशेन-सोपाश्रयालम्बनेन, "ओहाइहि ति" सामान्यविशेषाभ्यां, तत्र सङ्घार्थमिति विकल्पः सामान्यं, विशेषस्तु प्रथमजिनसङ्घार्थ चरमजिनसहाथै बेत्यादि विकल्पः । एवमुपाश्रयमाश्रित्यापि । "समणाइअहिगिच ति" श्रमणान् श्रमणीचाधिकृत्येत्यर्थः, द्वाविंशतिजिनतीर्थेषु पुनः सादिकमुद्दिश्याधाकर्म कृतं (तत) तस्यैवाकल्प्यं शेषसाधूनां तु कल्प्यं, यतः-"मज्झिमगाणं तु इम, जंकडमुहिस्स तस्स चेव त्ति । नो कप्पह सेसाणं,
Page #19
--------------------------------------------------------------------------
________________ तंकप्पइ एस मेर ति ॥ 1 ॥ " एषा मर्यादेत्यर्थः, इत्यौदेशिककल्पो द्वितीयः ॥ 2 ॥ तमा शय्यया-असत्या तरतीति शय्यातरो वसतिस्वामी, विण्डशन्जस्योभवत्र सम्बन्धात्तस्य पिण्डोसन मान 3खादिम खादिम 4 पत्र 5 पात्र 6 कम्बल 7 रजोहरण 8 सूची 9 पिष्पलक 1. नखरदन 11 पर्णमाशोधन 12 लक्षणों द्वादशविधः, यदाह-"असणाई वत्थाई, सूईआई चौकया तिन्नि । ति" स सर्वेषामपि वीर्येषु साधूनामकल्प्यः प्रसङ्गगुरुदोषसद्भावात् , यतः-"सज्जायरो ति भण्णइ, आलयसामी उ तस्स जो मित्रोको सवेसिं न कप्पा, पसंगगुरुदोसभावाओ ॥ 1 ॥ ति|" असले तद्रहणप्रसकी ये गुरवो महान्तो शेषास्तेषां भलो भवनं तस्माद्वित्यर्थः, दोषाणां गुरुत्वं च सन्निहितसाधुगुणानुरागेण पारणकप्रथमालिकाद्यर्थं पुनः शुम प्रमेन चाचपणीयाहारसम्भवात् मिष्टान्नपानादिलोमेन तत्कुलापरित्यामात् कारणवशात् दूरगतस्यापि पुनरागमनात् विशिष्टाहारोपधिभ्यां शरीरोपध्योरलाघवात् येन वसतिया तेनाहाराबपि देयमिति गृहिणां अयोसादनात् तहानभयाच वसतेदोर्लभ्यात् वसत्यभावाच्च भक्तपानशिष्यादिव्यवच्छेदाचेति तीर्थकृत्प्रतिषिद्धत्वादेवेति बोध्यं । बत्परित्यागे तु अहो ! निःस्पृहा एतेऽतो वसत्यादि दानतः पूज्या इति भावोत्पादनेन शय्यातरस्य श्रद्धाहदि अषचव गौरवं च इत्यादिगुणाः । एवं सत्यपि यदि रात्रेश्चतुरोऽपि वामान् शोभनानुष्ठानाः साधवो जाग्रति प्रामातिक लचाऽऽवश्यकमन्यन्न कुर्वन्ति तदा मूलोपाश्रयखामी शय्यातरोन भवति, भवति च तव सुझे कृते. चाऽऽवश्यके प्राभा|लिके, अथ शय्यातरगृहे सुस्त्वा प्राभातिकं चाऽऽवश्यकमन्यत्र कुर्वन्ति तदा यस्खावहे सुप्तं यस्साऽवनहेच प्राभाविक
Page #20
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 2 ॥ कृतं तौ द्वावपि शय्यातरौ भवतः । तृण - डगल - भस्म - मल्लक- पीठ - फलक- शय्या - संस्तारक - लेपादिवस्तूनां ग्रहणे । सोपधिकशिष्यप्रत्राजने चाऽऽज्ञया कल्प्यत्वाच्छय्यातरो न भवति, इति शय्यातरकल्पस्तृतीयः ॥ 3 ॥ तथा राजा तावदुदितोदितकुलप्रसूतो बद्धमुकुटराज्ञाऽभिषिक्तः, सेनापति 1 पुरोहित 2 श्रेष्थ्य 3 मात्य 4 सार्थवाह 5 लक्षणैः पञ्चभिः सार्द्धं राज्यं भुआनश्चक्रवर्त्त्यादिस्तस्य यः पिण्डोऽशनादिचतुष्कं 4 वस्त्रं 5 पात्रं 6 कम्बलं 7 रजोहरणं 8 चेत्यष्टविधः, स च प्रथमचरमतीर्थ कृत्तीर्थयोर्व्याघातादिदोषदूषितत्वादकल्प्यः, यदाह - "मुदितादिगुणो राया, अट्ठविहो तस्स होइ पिंडु त्ति । पुरिमेयराणमेसो, वाघायाईहिं पडिकुट्ठो ॥ 1 ॥ ति" / व्याघातादयः पुनरेवं, - "ईसरपभिईहिं तर्हि, वाघाओ खद्धलोहुदाराणं । दंसणसंगो गरहा, इअरेसि न अप्प - मायाओ ॥ 1 ॥ " अस्या अर्थः - ईश्वरप्रभृतिभिर्युवराजतलवरमाडम्बिकादिभिः सपरिकरैः प्रविशद्भिर्निर्गच्छद्भिश्च तस्मिन् राजकुले व्याघातः - स्खलना साधोः प्रवेशनिर्गमयोः, ततश्च भिक्षाखाध्यायादीनामपि व्याघातः, अथवा सम्मर्दादमङ्गलबुद्ध्या वा कायपात्रप्रभृतीनां व्याघातो - हननं स्यात्, "खद्धलोह ति" खद्धे - प्रभूतेऽन्नादौ लभ्यमाने लोभो - लुब्धता, तथा उदाराणां - हस्त्यश्वस्त्रीपुरुषादीनां दर्शने - अवलोकने सङ्गो-अभिष्वङ्गः स्यात्, ततश्चात्मविराधनादि- चारक- चोर- कामुकादिसम्भावनया राजकोपात् कुल-गण-सङ्घाद्युपघातश्च स्यात्, तथा गर्हा - निन्दा, यथा - अहो ! एते गर्हणीयमपि राजप्रतिग्रहं स्वीकुर्वन्ति, गर्हणीयता च तस्य स्मात्तैरेवमूचे - "राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! / छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ॥ 1 ॥ " अथवा अनभिष्वङ्गा मुनयो मता किरणाव0 ॥ 2 ॥
Page #21
--------------------------------------------------------------------------
________________ एते त्वदृष्टकल्याणवत् कथं ? गजाश्वादिषु सङ्गं कुर्वन्तीत्येवंरूपा, अथैते दोषा मध्यम जिन मुनीनामपि भवेयुरिति कथं तदग्राह्यता ? इत्याह - "इयरेसि न अप्पमायाउ त्ति" इतरेषां मध्यमजिनमुनीनां न-नैवैते दोषा भवन्ति, कुतः ? अप्रमादात्, यतस्ते ऋजुप्रज्ञत्वाद् विशेषेणाप्रमादित्वेनोक्तदोषपरिहारपरायणाः, इतरे पुनः ऋजुजडवक्रजडत्वेन न तथा इति राजपिण्डकल्पश्ञ्चतुर्थः ॥ 4 ॥ तथा कृतिकर्म-वन्दनकं तद्विधा, अभ्युत्थानं वन्दनकदानं च । द्वितयमप्येतत् सर्वजिनतीर्थेषु साधुभिर्यथापर्यायादिना परस्परं विधेयं, साध्वीभिस्तु सर्वाभिरपि पुरुषोत्तमो धर्म्म इति कृत्वा सर्वे साधवोऽभिवन्दनीयाः, न पुनः पर्यायाद्यपेक्षणीयं, यदुक्तं - " वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू । अभिगमणवंदणनमं-सणेण विणण सो पुज्जो ॥ 1 ॥ धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो । लोए वि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ? ॥ 2 ॥ " स्त्रीवन्दने च बहवो दोषाः, तथाहि - "तुच्छत्तणेण गधो, जायै नो संकई परिभवेणं । अन्नो वि हुज्ज दोसो, थिआसु माहुजहिज्जासु ॥ 1 ॥ त्ति" माधुर्यहार्यावित्यर्थः । योग्यस्य च यथाई वन्दनाऽकरणेऽहङ्कृतेनचैर्गोत्रकर्मणो बन्धो, नूनमत्र प्रवचने विनयो नाभिधीयत इति प्रवचनखिंसा, अज्ञा वा एते लोकरूर्3हि - मपि नानुवर्त्तयन्तीति निन्दापि, ततश्च बोधिदुर्लभता संसारवृद्धिश्चेति दोषाः, इति कृतिकर्मकल्पः पञ्चमः ॥ 5 ॥ तथा व्रतानि - महात्रतानि तान्येव कल्पो व्रतकल्पः, स च तत्रतोऽभेदेऽपि प्रथमचरमजिनतीर्थयोः पञ्चमहात्रतलक्षणः, शेषाणां तु चतुर्व्रतलक्षणो, यतो नापरिगृहीतानां स्त्रीणां परिभोगः सम्भवतीति तद्विरतौ तासामपि विरतिरे
Page #22
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरण ॥ 3 ॥ वेति ऋजुप्रज्ञानां प्रज्ञा, न तु शेषाणां, परमयं द्वेधाऽपि खखतीर्थेषु स्थित एवाषगन्तव्यः, इति सकल्पः पयुः ॥ 6 ॥ | तथा ज्येष्ठो-रत्नाधिकः स एव कल्पो ज्येष्ठकल्पो ज्येष्ठत्वव्यवहार इत्यर्थः, स च प्रथमपश्चिमजिनयतीनामुपस्थापनात एवारभ्य, शेषाणां तु निरतिचारत्वात् प्रव्रज्यात एवेति । अथ पितापुत्रादीनां दूयोर्युगपदुपस्थाने कवं ज्येष्ठता व्यवहार ? इत्याह-"पितिपुत्तमाइआणं, समग पत्ताण जिपितिप्भीइ। थेवंतरे विलंबो, पनवणाए उवट्ठवणा ॥ 1 ॥ " व्याख्या-पितापुत्रादीनां-जनकसुतप्रभृतीनां आदिशब्दात् राजाऽमात्य-मातादुहित-राममात्यादिग्रहः, समकं युगपत्प्राप्तानां-विवक्षिताध्ययनाधिगमेनोपस्थाप्यतायोग्यतामघातानां ज्येष्ठाः पितप्रश्तया स्युः, आदिशब्दात् राजामात्यराझ्यादिग्रहः, अथ पुत्रादिः प्रासो न पित्रादिस्तदा को विधिः, इस्याह-स्तोकेऽल्पेऽन्तरे विशेष दिनद्वयादितः पित्रादिरपि प्राप्स्यतीत्येवंरूपे विलम्ब-प्रतीक्षणं कार्यः, पित्रादौ प्रासे सति युगपदेव पितापुत्रादिरुपस्थापनीयः, माऽभूत् पुत्राद्यपेक्षया लघुताकरणेन पित्रादेरसमाध्युत्पत्तिनि:क्रमणादेरिति । अथ बहन्तरं तदा को विधिः?, इत्याह-प्रज्ञापनया-पित्रादिसम्बोधनया तव पुत्रो विवक्षितां श्रियं प्राप्नोति अन्येषां। च.ज्येष्ठतरो भवति तवैवाभ्युदयस्ततो न त्वयाऽस्य विनो विधेय इत्यादि लक्षणया उपस्थापना-त्रतादिरोपणा कार्या, अथ प्रज्ञाप्यमानोऽपि यदि न प्रतिपद्यते तदा प्रतीक्षणीयं यावदसौ प्रामोति, ये राजादयो युमपबदा तूपस्थाप्यन्ते तदा यथासनं ज्येष्ठता, इति ज्येष्ठकल्पः सप्तमः ॥ 7 ॥ तथा प्रतिक्रमण-पडूविधाऽऽवश्यककरणं तवातिचारो भवतु मा वा पुनरुभयसन्ध्यमवश्यं कर्तव्यमिति प्रथम
Page #23
--------------------------------------------------------------------------
________________ एते त्वदृष्ट कल्याणवत् कथं ? गजाश्वादिषु सङ्गं कुर्वन्तीत्येवंरूपा, अथैते दोषा मध्यमजिन मुनीनामपि भवेयुरिति कथं तदग्राह्यता ? इत्याह - "इयरेसि न अप्पमायाउ त्ति" इतरेषां मध्यमजिनमुनीनां न-नैवैते दोषा भवन्ति, कुतः ? अप्रमादात्, यतस्ते ऋजुप्रज्ञत्वाद विशेषेणाप्रमादित्वेनोक्तदोषपरिहारपरायणाः, इतरे पुनः ऋजुजडवक्रजडत्वेन न तथा, इति राजपिण्डकल्पश्चतुर्थः ॥ 4 ॥ तथा कृतिकर्म - चन्दनकं तद्विधा, अभ्युत्थानं वन्दनकदानं च । द्वितयमप्येतत् सर्वजिनतीर्थेषु साधुभिर्यथापर्यायादिना परस्परं विधेयं, साध्वीभिस्तु सर्वाभिरपि पुरुषोत्तमो धर्म्म इति कृत्वा सर्वे साधवोऽभिवन्दनीयाः, न पुनः पर्यायाद्यपेक्षणीयं, यदुक्तं - " वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू । अभिगमणवंदणनमं-सणेण विणण सो पुजो ॥ 1 ॥ धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो । लोए वि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ? ॥ 2 ॥ " स्त्रीवन्दने च बहवो दोषाः, तथाहि - " तुच्छत्तणेण गयो, जायै नो संकई परिभवेणं । अन्नो वि हुज्ज दोसो, थिआसु माहुजहिज्जा ॥ 1 ॥ त्ति" माधुर्यहार्यावित्यर्थः । योग्यस्य च यथाई वन्दना - करणेऽहङ्कृतेन चैर्गोत्रकर्मणो बन्धो, नूनमत्र प्रवचने बिनयो नाभिधीयत इति प्रवचनखिंसा, अज्ञा वा एते लोकरूढिमपि नानुवर्त्तयन्तीति निन्दापि, ततश्च बोधिदुर्लभता संसारवृद्धिश्चेति दोषाः, इति कृतिकर्मकल्पः पञ्चमः ॥ 5 ॥ तथा व्रतानि - महाव्रतानि तान्येव कल्पो व्रतकल्पः, स च तत्रतोऽभेदेऽपि प्रथमचरम जिनतीर्थयोः पञ्चमहाव्रतशेषाणां तु चतुर्व्रतलक्षणो, यतो नापरिगृहीतानां स्त्रीणां परिभोगः सम्भवतीति तद्विरतौ तासामपि विरतिरे लक्षणः,
Page #24
--------------------------------------------------------------------------
________________ कल्पसूत्र0लम्बश्च, निरालम्बोऽपि जघन्योत्कृष्टभेदभिन्नो द्विविधः, तत्र जघन्यस्तावत्सावत्सरिकप्रतिक्रमणादारभ्य कार्तिक-13 चतुमासकप्रतिक्रमणं यावत्सप्ततिदिनमानः, उत्कृष्टस्तु चातुर्मासिकः, सोऽपि गृहिज्ञाताऽज्ञातभेदाभ्यां विभज्यमानो द्वेधा, तत्र गृहिज्ञातस्तावत्सप्ततिदिनमानोऽनन्तरोदित एव, अज्ञातस्त्वाषाढचतुर्मासकप्रतिक्रमणात् सांवत्सरिकप्रतिक्रमणं यावत्पञ्चाशदिनमानः, परं खाभिगृहीतोऽपि पञ्चकवृख्याऽयमेव, तथाहि-आषाढसितदशमीस्थिताः साधवः पूर्णिमास्यां वयमत्र स्थिताः स्म इति खाभिगृहीतं कुर्वन्ति, कुर्वन्तस्तु तृण-डगल-भस्म-मलकपीठ-फलक-शय्या-संस्तारकादीनि वर्षायोग्यान्युपकरणानि खायत्तीकुर्वन्ति, मङ्गलनिमित्तं पञ्चदिनानि यावत् पर्युषणाकल्पं कर्षयन्ति, पृच्छतां च गृहस्थानां पुरोऽधिकरणादिदोषसम्भवशङ्कया वयमत्र स्थिताः स्म नवेति नियमाभावमेव वदन्तीत्येष उत्सर्गः-"सेसकालं पजोसविताणं अववाओ ति" वचनात्तथाविधक्षेत्रादिसामय भावे श्रावणकृष्णपञ्चम्यां पर्युषितव्यं, तदभावे दशम्यां, तदभावे पञ्चदश्यां, एवं पञ्चकपञ्चकवृद्धिस्तावत् क्रियते यावद्भाद्रपदसितपञ्चमी, तस्यां तु नियमतो गृहिज्ञातमेव पर्युषितव्यं, अयं च विधिः सङ्घादेशाद् ब्युच्छिन्नः, अत इदानी खाभिगृहीतं गृहिज्ञातं चेत्युभयथापि भाद्रपदसितचतुर्थ्यामेव पर्युषितव्यं । तत्र दिनानां पञ्चाशदापाढसितचतुर्दश्या आरभ्य भाद्रसितचतुर्थ्यन्तं, सप्ततिस्तु चतुर्थ्या आरभ्य कार्तिकसितचतुर्दश्यन्तं, अयं द्वेधापि निरालम्बनः स्थविरकल्पिकानामेव, जिनकल्पिकानां तु चातुर्मासिक एवेति, उक्तं च-"चाउम्मासुक्कोसो, सत्तरिराईदिआ जहन्नेणं । थेराणं जिणाणं पुण, नियमा उक्कोसओ चेव ॥ 1 ॥ ति|" पर्युषणाया अर्वाग् परत्र च HAR
Page #25
--------------------------------------------------------------------------
________________ OMOMOMOMARE मासवृद्धौ क्रमेण दिनानामशीतिः शतं च सम्पद्यते कथं पञ्चाशत्सप्ततिआ? इत्याद्याक्षेपपरिहारौ तु सामाचार्या "अंतरा वि से कप्पई" इत्यतनग्रन्थव्याख्यावसरे व्क्स्स्याम्ः। सालम्बनस्तु स्थविरकल्पिकानामेव, विहितमासकल्पानां तत्रैव चतुर्मासकानन्तरमपि मार्गशीर्ष यावदवस्थाने पाण्मासिकोऽवगन्तव्यः । उक्तं च-"काऊण मासकप्पं, तत्थेव ठिआण तीतमग्गसिरे । सालंबणयाणं पुण, छम्मासिओ होइ जिगहो ॥1॥त्ति|" एवं व्यावर्णितखरूपः पर्युषणाकल्पः प्रथमचरमजिनतीर्थे नियतः, शेषाणां त्वनियतः, यतस्ते दोषाभावे देशोनां पूर्वकोटिमपीच्छन्त्येकत्रावस्थिति, इतरथा न मासमपीत्येवं विदेहेऽपि, इति पर्युषणाकल्पो दशमः ॥ 10 ॥ | एते दशापि कल्पा ऋषभवर्द्धमानतीर्थे नियता एव, अजितादीनां तीर्थे तु आचेलक्यौ 1 देशिक 2 प्रतिक्रमण 3 राजपिण्ड 4 मास 5 पर्युषणा 6 लक्षणाः षट्कल्पा अनियताः, शेषास्तु शय्यातर 1 चतुर्बत 2 पुरुषज्येष्ठ 3 कृतिकर्म 4 लक्षणाश्चत्वारो नियता एवेति । एवं दशानामपि कल्पानां नियतानियतविभागकरणे कारणं तावत् तत्तत्कालभाविनो मनुजा एव, यदुक्तं-"पुरिमा उजुजड्डा u, वक्कजडा उ पच्छिमा । मज्झिमा उजुपन्ना u, तेण धम्मे दुहा कए ॥ 1 ॥ पुरिमाणं दुविसुज्झो u, चरिमाणं दुर्न्नुपालो। कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए ॥ 2 ॥ " तत्र ऋषभतीर्थे ऋजुत्वेन ब्रतादिप्रतिज्ञानिर्वाहित्वेऽपि नटनर्तकीनृत्यावलोककसाधुदृष्टान्तेन जडत्वाद्विशुद्धिर्दुस्साध्या । तथाहिकिल केचिदादिमजिनयतयो विचारभूमेर्गुरुसमीपमागताः पृष्टाश्च गुरुभिर्यथा-किमियचिरायमागताः? ऋजु
Page #26
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 5 ॥ त्वात्ते चोचुर्यथा-नटं नृत्यन्तं प्रेक्षमाणाः स्थितास्ततो गुरुस्तानशिष्यत्, यथा- मा पुनरेवं कार्षुरिति प्रतिपन्नवन्तश्च तत् ते, ततोऽन्यदा ते तथैव पृष्टा ऊचुर्यथा - नटीं नृत्यन्तीं वीक्षमाणाः स्थिताः प्रेरिताश्च गुरुणा, ते जडत्वादूचुर्भवर्निटस्तदा निषिद्धो न नटीति, नटे हि निषिद्धे नटी निषिद्धैवेति प्रतिपत्तुं न शक्तिं तैरिति । -अन्योऽपि दृष्टान्तो यथा 1 एकः कुंकणदेशजन्मा वणिग् वृद्धत्वे कुटुम्बमोहं संत्यज्य प्रत्रजितः, स चैकदेर्यापथिकीकायोत्सर्गे चिरकालं स्थितवान् किं कारणं ? इति गुरुणोक्ते जीवदया चिन्तितेत्यवदत् । कथं ? इति पुनः पृष्टे गृहे वसद्भिरस्माभिः क्षेत्रे वृक्षनिसूदनादिपुरस्सरमुप्तानि धान्यानि भूयस्यभूवन् इदानीं मत्पुत्रा निश्चिन्ता अकुशलाश्च नैतत्करिष्यन्ति, तथा च ते वराकाः क्षुत्पीडिता मरिष्यन्तीति ऋजुत्वात् स्वाकूते कथिते गुरुभिरुक्तं जीवघातादि विना कृषि - र्नोत्पद्यते इति दुर्व्यातमित्युक्ते मिथ्यादुष्कृतं दत्तवान् । इति ककणसाधुदृष्टान्तः । वीरतीर्थे तु वक्रजडत्वाद् व्रतादिपालनं तद्विशुद्धिश्चेत्युभयमपि दुःसाध्यं । अत्रापि दृष्टान्तद्वितयं, तत्र प्रथमो यथा - केचित् किल चरमजिनसाधवस्तथैव पृष्टा ऊचुर्यथा-नटं वीक्षमाणाः स्थितास्ततो गुरुणा निषिद्धाः पुनरन्यदा । नटीं वीक्षमाणाः स्थिताः पृष्टाश्च, वक्रतयोत्तरान्तराणि ददुः, निर्बन्धे च नटीमुक्तवन्त, उपालन्धाश्च सन्तो जडत्वादूचुर्यथा नट एव न द्रष्टव्य इत्यस्माभिर्ज्ञातमासीदिति । फिरणाच0 ॥ 5 ॥
Page #27
--------------------------------------------------------------------------
________________ द्वितीयो यथा-कश्चित् श्रेष्ठिपुत्रो दुर्विनीतः, मातापित्रादीनां प्रत्युत्तरं न देयमिति खजनसमक्षं शिक्षितः, कदाचित् सर्वेषु बहिर्गतेषु गृहद्वारं दत्त्वा स्थितो, द्वारागतेन श्रेष्ठिना द्वारोद्घाटनार्थ बहुशः शब्दकरणेऽप्यवदन्,18 भित्तेरुपरि प्रविश्य मध्यगतेन पित्रा खट्वास्थो हसनुपालन्धः प्राह युष्माभिरेव शिक्षितोऽहं, यत् प्रत्युत्तरं न देयमिति shresstthiputrdRssttaantH| __ अजितादितीर्थे तु ऋजुप्रज्ञत्वादुभयमपि सुकरमेव, दृष्टान्तस्तु नटनृत्यावलोककसाधोरेव । यथा केचिदजितादिजिनसाधवस्तथैव पृष्टाः, ऋजुत्वादूचुर्यथा-नटं वीक्षमाणाः स्थिताः, ततो गुरुणा तथैवोक्ताः, पुनरन्यदा नटीं दृष्ट्वा प्रज्ञत्वाद् विकल्पितवन्तो, नटवन्नट्यपि न वीक्षितव्या रागहेतुत्वादिति । / नन्वास्तां ऋजुप्रज्ञानां चारित्रं, ऋजुजडानां पुनः कथं? इति चेदुच्यते सत्यामप्यनाभोगतः स्खलनायां ऋजुजडानां तीव्रसंक्लेशाभावाद्भावतः शुद्धत्वात् , स्थिरभावेनैव चारित्रपरिणामस्तीर्थकृद्भिनिर्दिष्टः, तथा सहकारिवशेन कादाचित्को यस्थिरभावोऽपि न चारित्रपरिणामं हन्ति, न ह्यग्निसम्पर्कादुष्णमपि वगं वजत्वमपि झातीति। यदाहुः श्रीहरिभद्रसूरिपादाः-"एवं विहाण वि इहं, चरणं दिटुं तिलोगनाहेहिं । जोगाण थिरो भावो, जहा एएसि सुद्धो u॥1॥ अथिरो अ होइ भावो, सहकारिवसेण ण पुण तं हणइ । जलणा जायै उण्हं वजं न य चयै तत्तं पि ॥ 2 ॥ " इति । नन्वेवं युक्तश्चरणानपगम ऋजुजडानामार्जवलक्षणस्य गुणस्य सद्भावात्, वक्रजडानां पुनर्दोषद्वयसद्भावात् कथमसौ ? इति चेदित्यत्राप्युच्यते, यथा-ऋजुजडानामनाभोगतः स्खलना, तथा मायैव है।
Page #28
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव. ॥ 6 ॥ वक्रतेति वचनात् वक्रजडाना प्रायः कालानुभावतोऽसकृन्मातृस्थानादेव, तच्च संज्वलनकषायाणामेवातिचार- हेतुत्वात् तत्सङ्गतमेवात्र प्रायं, नेतरत्, तस्य चारित्राधुपहन्तृत्वात् । यदुक्तं-"सबे वि अ ऐयारा, संजलणाणं तु उदयओ हुंति । मूलच्छिजं पुण होइ, बारसण्हं कसायाणं ॥ 1 ॥ " यच्चामीषां जडत्वं तन्मेधामधि|कृत्यैव बोध्यं, न पुनः परकीयलक्ष्याभिप्रायावगममाश्रित्यापि यद्वा वक्रजडानां जडत्वं मायायामेवान्तर्भवति, यतस्ते जानन्तोऽपि परप्रत्ययनार्थ माययैवासदप्यात्मीयं जडत्वमाविष्कुर्वन्ति, तस्माजडत्वमुपचरितं, माया तु वास्तवीति वास्तव्येव मायाहेतुका चारित्रस्खलनेति भावः इति । केचिच्चातिचारबाहुल्यात् दुष्षमायां चारित्रमेव न मन्यन्ते तदप्यसमञ्जसमेव । "न विणा तित्थं निग्गंथेहि" इति वचनान्निग्रन्थैर्विना तीर्थस्यैवासम्भवात् , व्यवहारभाष्ये त्वेवंविधवक्तॄणां महतः प्रायश्चित्तस्योक्तत्वाच । तथा-"जो भणइ नत्थि धम्मो, न य सामाइन चेव वयाई । सो समणसंघबज्झो, कायबो समणसंघेण ॥ 1 ॥ " इत्याधुक्तेश्च, तस्मात् पूर्वसाध्वपेक्षया हीनहीनतरक्रियापरिमाणवत्त्वेऽपि नृपगोपवृक्षवृषभपुष्करिण्याद्यागमोक्तदृष्टान्तेन दुष्षमसाधूनां साधुत्वमेवेत्यादिबहुवक्तव्यं ग्रन्थान्तरादवगन्तव्यमिति । यस्तु सप्ततिदिनमानः पर्युषणाकल्पो नैयसेनोक्तः, स चाशिवादिकारणाभावे सतीति बोध्यं । अशिवादिदोषसद्भावे तु अर्वागपि निर्गमने जिनाव, यत उक्तं-"असिवे ओमोअरिए, रायदुढे भए 1 'मातृस्थानात्' कौटिल्यात् । / BHARASESARKASHA
Page #29
--------------------------------------------------------------------------
________________ agelanne / eehi कारणेहिं, अपत्ते होइ निग्गमणं ॥ 1 ॥ काइअभूमी संथारए a, संसत्तदुलहे भिक्खे । एएह कारणेहिं, अपत्ते होइ निग्गमणं ॥ 2 ॥ राया सप्पे कुंथू, अगणिगिलाणे athaMDilassa'saI / एएहि कारणेहिं, अपत्ते होइ निग्गमणं ॥ 3 ॥ " तथा वर्षानतिक्रमे kAlAtikramaNa'pi जिनाज्ञा एव । उक्तं च-"वासं वा नो विरमै, पंथा वा दुग्गमा सचिक्खिला । एएहिं कारणेहिं, ऐकते होइ निग्गमणं ॥ 1 ॥ " एवमशिवादिदोषाभावेऽपि संयमपरिपालनहेतवः क्षेत्रगुणा अप्यन्वेषणीयास्ते चामी-"चिक्खिल्ल 1पाण 2 थंडिल 3 वसही 4 गोरस 5 जणाउले 6 विजे 7 / ओसह 8 निचया 9 हिवई 10, पासंडा 11 भिक्ख 12 सज्झाए 13 ॥ 1 ॥ " व्याख्यायत्र क्षेत्रे न भूयान् कईमः 1, यत्र च न भूयांसः सम्मूर्छिमाः प्राणाः 2, स्थण्डिलमनापातमसंलोकं 3, वसतिः स्त्रीपण्ढपश्चादिदोषरहिता सुलभा च 4, यत्र गोरसः प्रचुरः 5, यत्र भूयान् जनः, सोऽप्यतीव भद्रकः 6, वैद्याश्च भद्रकाः 7, औषधानि सुलभानि 8, यत्र कौटुम्बिकानां धनधान्यनिचितानि बहूनि गृहाणि 9, यत्र राजा अतीव भद्रकः 10, यत्र ब्राह्मण-तापस-भरडक-लैङ्गिकादिभिर्मुनीनामपमानं न स्यात् 11, यत्र क्षेत्रे भैक्ष्य सुलभं 12, यत्र खाध्यायो वसतावन्यत्र च शुद्ध्यति 13, इति । जघन्यतोऽपि चत्वारोऽमी गुणाः-"सुलहा विहारभूमी 1, विआरभूमी 2 अ सुलहसज्झाओ । 3 सुलहा भिरका 4 य जहिं, जहन्नयं वासखित्तं तु ॥ 1 ॥ " शेष तु पञ्चादिद्वादशपर्यन्तगुणान्वितं मध्यममिति । एवंविधगुणाभावे सन्नपि दोषाभावो मरुमरीचिकावदकिञ्चिकरः, तथा गुणा अपि दोषजुषो विषमिश्रितपायसमिवाकिञ्चित्कराः इति दोषाभावजुषो गुणानालोच्य SAGARAASARA 3 सुलहा भिरका दोषाभावो मरुमानालोच्य*
Page #30
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 7 ॥ भावाचंयमैः पर्यषितव्यमिति । एवं व्यावर्णितखरूपो दशधापि कल्पो दोषाभावेऽपि क्रिय्मान्न्स्तृतीय्र्साय्म्क्ल्पो। किरणाव0 भवति, अतस्तदन्तर्गतः प्रस्तुतपर्युषणाकल्पोऽपि तत्कल्प एव । तृतीयरसायनखरूपं त्वेवं केनापि राज्ञा निजपुत्रस्थानागतचिकित्सायां कार्यमाणायां त्रयो वैद्याः समाहूताः, तेष्वाधः सन्तं व्याधिमपनयत्यसति चाभिनवं वितनोति इति स्वकीयरसायनखरूपं निरूपयन्नेव निवारितोऽलमनेन सुप्तसिंहोत्थापनकल्पेनेति । द्वितीयस्तु संतमपनयत्यसति च न किञ्चिदुपद्रवयति इति ब्रुवाणोऽप्युपेक्षितः कृतमनेनापि भस्मनि हुतकल्पनेति । तृतीयस्तु सन्तमपनयत्यसति च शरीरसौन्दर्यवीर्य-तुष्टि-पुष्टिप्रभृत्यनेकगुणसंपादकमितिभणन्नेव सत्कारितः, कारितं |च तदीयरसायनं खतनयं प्रतीति । तद्वदयमपि कल्पः सन्तं दोषं शोषयति पोषयति च तदभाषे चारित्रगुणान् , यतो यद्यपि संयताः समित्यादिषु यतमाना एव सर्वकालं भवेयुः, बह्वी च निर्जरा विहारे, तथापि विशेषतो वर्षासु वसुमत्या बहुप्राणाकुलितत्वेन सम्भावितप्राणवाधया एकत्रावस्थानेनैव यतनापरायणैर्भाव्यं, न पुनः शीतोष्णकालयोरिव प्रामानुप्रामगमनादिमद्भिः, यतो गमनागमने पथि बहुप्राणबाधासम्भवेन चारित्रगुणानामपि बाधा स्यात् । श्रूयते च त्रिखण्डभोक्ता श्रीकृष्णनरेन्द्रोऽपि प्रतिदिनं प्रणामार्थ बहुगजाश्वादिनिखिलपरिवारपरिकलितपोड-1 ससहस्रमुकुटबद्धनरेन्द्राणां गमनागमनेन कुन्थुपिपीलिकाधनेकजन्तूनामुपघातो मा भूयादिति धिया जीवदयानि- ॥ 7 ॥ |मित्तमेव वर्षाचतुर्मास्यां निजास्थानसभायामपि न समुपाविशदिति । ततो देवशयनैकादशी इति लोकरूढिरपीति । एवमन्यैरप्युत्तमैवषासु बहुसावद्यब्यापारदूरनामान्तरकरणपरिहारेण वतनापरायणैर्भाव्यम् । तस्मात्सर्वसाबद्यवर्जकैः
Page #31
--------------------------------------------------------------------------
________________ साधुभिस्तु सुतरां कारणाभावेऽवग्रहक्षेत्रमङ्गीकृत्यैकत्रायस्थानेन जघन्वत्तोऽपि सप्ततिदिनमानः पर्युषणाकल्पः समाराधनीयः । तदेवं समुपस्थिते पर्युषणाकल्पे पर्युषणापर्वदिनान्तं मालनिमित्तं पञ्चभिरेव दिनाच्यमानस्यास्य पर्युषणाकल्पसूत्रस्य श्रवणं काकदन्तपरीक्षावनिष्प्रयोजनं, कण्टकशाखामर्दनवच सापायं भविष्यति, इति पराशङ्कापराकृतये तन्माहात्म्यं यथा-"वथा द्रुमेषु कल्पदः, स्र्व्काम्फ्ल्प्र्द्ः। यथोषधीषु पीयूषं, सर्वरोगहरं परम् ॥ 1 ॥ रत्नेषु गरुडोद्गारो, यथा सर्वविषापहः । मत्राधिराजो मत्रेषु, यथा सर्वार्थसाधकः ॥ 2 ॥ यथा पर्वसु दीपाली, सर्वात्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु, पापव्यापहरस्तथा ॥ 3 ॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, कल्पः सर्वसमीहितोदयविधी कल्पद्रुकल्पः क्ली। ये कल्पं परिवाचयन्ति भविकाः शृण्वन्ति ये चादरात्, ते कल्पेषु विहृत्य मुक्तियनितोत्सङ्गे सदा शेरते ॥ 4 ॥ श्रीमद्वीरचरित्रबीजमभवच्छ्रीपार्थवृक्षाकुरः, स्कन्धो नेमिचरित्रमादिमजिनव्याख्या च शाखाचयः । पुष्पाणि स्थविरब्रजस्य च कथोपादेयहेयं तथा, सौरभ्यं फलमत्र निवृतिमयं श्रीकल्पकल्पद्रुमे ॥ 5 ॥ नार्हतः परमो देवो न मुक्तेः परमं पदम् । न श्रीशचुंजयात्तीर्थ श्रीकल्पान्न परं 4 श्रुतम् ॥ 6 ॥ पुण्यानामुत्तमं पुण्यं श्रुतानामुत्तमं श्रुतम् । ध्येयानामुत्तमं ध्येयं जिनैः श्रीकल्प उच्यते ॥ 7 ॥ आचारातपसा कल्पः कल्पः कल्पद्रुरीप्सिते । कल्पो रसायनं सम्यक् क्ल्प्स्त्त्वार्थ्दीप्न्ः॥8॥ वाचनात् साहा-12 ग्यदानात् सर्वाक्षरथुतेरपि । विधिवाराधितः कल्पः शिवदोऽन्तर्भवाष्टकम् ॥ 9 ॥ एगग्गचित्ता जिण सासणंमि, पभावणा पूअपरायणा जे। तिसत्तवारं निसुणंति कप्पं, भवन गोयम ते तरंति ॥ 10 ॥ " इत्यादि कल्पसूत्रश्रवणफलम् । +6448
Page #32
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव. ॥ 8 ॥ नैवंविधमाहात्म्यस्यानेकांतिकत्वं शंकनीयम् , नच बहुविधव्ययसाध्यं प्रासादप्रतिमाप्रतिष्ठायनुष्ठानं व्युदस्य सुखसा- ध्यतया पर्युषणाकल्पसूत्रश्रवणमात्रेणैव संतोष्टव्यम्, यतो यथावसरमशेषधर्मानुष्ठानेष्यप्यनिगृहितबलवीयस्य सम्यगदृष्टेरेव कालादिसमग्रसामग्रीसत्रीचीनतया भव्यत्वपरिपाकवशादभीष्टफलसिद्धावुकमाहात्म्याव्यभिचारात् । नहि लोकेपि कृषिकर्मादौ कारणभूतादपि बीजात् पृथ्वीपाथःपवनादिसामग्रीशून्यादडरोत्पत्तिदृष्टा श्रुता वा ॥ अन्यथा । "इक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्त । संसारसागराओ, तारेइ नरं व नारिं वा ॥ 1 ॥ " इत्याद्याकर्णनोवीकृतकर्णेन कल्पसूत्रश्रवणमप्युपेक्षणीयं स्यात्तदपेक्षया वीरनमस्कारस्य सुखसाध्यत्वात् , तस्मात् सामग्र्यव बलवती, अत एवोत्सूत्राद्युपहतस्थानेकशः कल्पसूत्रश्रवणेप्यनन्तसंसारतादवस्थ्यं तस्य सामग्र्यभावात् । सामग्री प्रवचनाविरोधेनैव भवति, प्रवचनाविरोधस्तूत्सूत्राद्युपहतस्यासंभवी तस्मात् खल्पमपि धर्मानुष्ठानं तदितरधर्मानुष्ठानाविरोधेनैव श्रेयोबीजं नेतरत्, यतः-"आराध्येनाविरोधेन खल्पं यत्सुकृतं कृतम् । तत्सर्व श्रेयसां बीजं वैपरित्यं विपर्यये ॥ 1 ॥ " तदपि धर्मानुष्ठानं सामयन्तःपातितारतम्याघध्यवसायविशेषितं सत्तत्तदनुरूपकार्यजनकं प्रतिप्राणिभिन्नमिति न किञ्चिदनुपपन्नम्, एतेनाल्पत्वादिविशेषितशङ्कापि व्युदस्ता, यतः शुद्धश्रद्धानसध्यानादिकारणगुणोत्कर्षापकर्षादेरचिन्त्यमाहात्म्यवशात् केस्साण्चिदान्त्मोहूतिकेनापि चारित्रेण केवलोत्पत्तिः अन्येषां पुनस्तथाविधयोग्यतावशात् अन्तर्मुहूर्तात् समयाद्याधिक्यगणनया यावद्देशोनपूर्वकोव्यापि । सामग्र्यनङ्गीकारे तु सम्यग्दृष्टेरिवोत्सूत्राघुपहतदृष्टेरपि किञ्चिद् धर्मानुष्ठानमवलंब्य सदृशफलसिद्धी सिद्धं प्रवचनेऽत्यन्तमासमञ्जस्यम्,
Page #33
--------------------------------------------------------------------------
________________ तस्मात्तदपाकृतये खीकर्तव्यावश्यं फलाव्यभिचारिणी सामग्रीति सर्व समञ्जसम् । अथ 'पुरुषविश्वासे वचोविश्वास इति न्यायातू, वचनरूपापन्नस्यास्य सूत्रस्थापि व्यावर्णितमाहात्म्यसिद्धये प्रणेता प्ररूपणीय इति जिज्ञासायां प्रणेता 5 तावत् सर्वाक्षरसन्निपातविचक्षणश्चतुर्दशपूर्वविद्युगप्रधानः श्रीभद्रबाहुखामी दशाश्रुतस्कन्धस्याष्टमाध्ययनरूपतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् पर्युषणाकल्पसूत्रमिदं सूत्रितवान् । पूर्वाणि च क्रमेण प्रथममेकेन 1, द्वितीयं द्वाभ्याम् 2, तृतीयं चतुर्भिः4, चतुर्थमष्टभिः 8, पञ्चमं षोडशभिः 16, षष्ठं द्वात्रिंशता 32, सप्तमं चतुःषष्ट्या 64, अष्टममष्टाविंशत्यधिकशतेन 128, नवमं षट्पञ्चाशदधिकशतद्वयेन 256, दशमं द्वादशाधिकैः पञ्चभिःशतैः 512, एकादशं चतुविशत्यधिकैर्दशभिः शतैः 1024, द्वादशमष्टचत्वारिंशदधिकैविंशत्या शतैः 2048, त्रयोदशं षण्णवत्यधिकैश्चत्वारिशता शतैः 4096, चतुर्दशं विनवत्यधिकैरेकाशीत्या शतैः 8192, च हस्तिप्रमाणमषीपुजैर्लेख्यं । सर्वसंख्यया तु चतुर्दश पूर्वाणि षोडशसहस्रेख्यशीत्यधिकैत्रिभिः शतैर्हस्तिप्रमाणमपीपुजैर्लेख्यानि । अत एवेदमपि सूत्रं श्रुतबले-15 नासंख्येयभवनिर्णायकमहापुरुषप्रणीतत्वादुक्तमाहात्म्याव्यभिचारि । प्रतिसूत्रं चानन्तार्थाभिधायकमपि । yaduktam"savvanaINaM जै हुज्ज वालुआ सव्वौदहि(हीण)जं उदयं । तत्तो अणंतगुणिओ अत्थो इक्कस्स सुत्तस्स ॥ 1 ॥ " तथा "वदने रसनाशतं भवेत् यदि मे निर्मलं(ल)केवलं हृदि । तदिदं गदितुं न पारयाम्यपि कल्पस्य महार्थमात्मना ॥ 1 ॥ " न चैवंविधमहापुरुषप्रणीतत्वात्प्राकृतनिबन्धः कथमिति शङ्कनीयम् । 'प्रेक्षावतां हि प्रवृत्तिः खार्थकारु-13 ण्याभ्यां व्याप्ता' इति वचनात् , महापुरुषाः परोपकारपरायणा अपि यदि संस्कृतनिबन्धबन्धुरा भवन्ति, तदा बाला तथा "वदने रसनाशतं भवेत् यदि म तनिबन्धः कथमिति शङ्कनीयम् परायणा अपि यदि संस्कृत प्रेक्षावतां हि प्रत्तिदर्थमात्मना । पुरा भवन्ति, तदा बा 4ON
Page #34
--------------------------------------------------------------------------
________________ // 9 // कल्पसूत्र0बलादयश्चारित्रकाक्षिणो नानुकम्पिता भ्वेयुः। तानिबन्धबद्धस्य तैरध्येसुमशक्यत्वात् । अत एव गणभृतोऽपि किरणाव लसुधर्मादयस्तेषां सुखाध्ययनादिप्रतिपत्त्यर्थमेवाल्पाक्षरं महार्थ चापि सिद्धान्तं प्राकृतनिवन्धबन्धुरमेव अथितवन्तः, उक्तञ्च-"बालस्त्रीमन्दमूर्खाणां नृणांचारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तःप्राकृतः कृतः ॥ 1 ॥ " प्राकृत--2 रचनापि चतुरचेतसश्चेतश्चमत्करोति न त्वज्ञानावृतचेतसश्वेतोऽपि, उक्तश्च-"नेच्छन्ति प्राकृतं मूर्खा मक्षिका च-15 न्दनं यथा । क्षीरान्नं शूकरा यद्वद् घूका इव रविप्रभाम् ॥ 1 ॥ " इति । अथानधिकारिणा हि कृतं साङ्गमति कर्म नोक्तफलाव्यभिचारि भवतीत्यत्र वाचनायां श्रवणे च केऽधिकारिण इत्याकाङ्क्षायां मुख्यतः साधवः साध्व्यश्चाधिकारिणः, तत्रापि कालतो रात्री कृतोद्देशसमुद्देशादियोगानुष्ठानो वाचनोचितो वाचयति, तदितरे तु शृण्वन्ति, साध्वीश्रावणादिकारणे पुनर्निशीथचूआयुक्तविधिना दिवापि तयोरधिकारः । सम्प्रति तु श्रीवीरनिर्वाणादशीत्य|धिकनवशत 980 वर्षातिक्रमे कचिच्च त्रिनवतिनवशत 993 वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षं समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धम्, अतःप्रभृति चतुर्विधसकोऽप्यधिकारी श्रवणे, वाचनायां तूक्तलक्षणः साधुरेवेति दृश्यत इति बोध्यम् ॥ तथा सम्प्राप्ते पर्युषणापर्वण्यतुलफलाव्यभिचारिकल्पसूत्रश्रवणवचैत्यपरिपाटी 1, समस्तसाधुवन्दनं 2,सांवत्सरिकप्रतिक्रमणं 3, मिथः साधर्मिकक्षामणकं 4,अष्टमं तपश्चेति 5, पञ्च कृत्यान्यपि विधिविधेयानि । एतेषामपि klpsuutrshrvnnvdvshykrttvytaapnntvaadbhiissttphldaatRtvaavybhicaaraac|| तत्राष्टमं तपो नागकेतुबद् विधेयम्, तथाहि 54XCOMSANCARNA SASRACC
Page #35
--------------------------------------------------------------------------
________________ "अस्त्येका सान्वर्था चन्द्रकान्ता नाम नगरी, तस्यां च वशीकृतानेकराजो राजा विजयसेनः, वणिङ्मुख्यस्तु सश्रीकः श्रीकान्ताख्यः, तस्य च श्रीसखीनाम्नी भार्या, तथा चोपचाराणां शतैरेकः सुतः प्रसूतः । स च प्रत्यासन्ने पर्युषणापर्वण्यष्टमं तपः करिष्याम इति कुटुम्बभाषितमाकर्ण्य सञ्जातजातिस्मृतिर्वालकः सन्नप्यष्टमं तपः कृतवान् । तदनु स्तन्यपानादिकमकुर्वन्तं तमवगम्य साश्रुनेत्रया मात्रा यथावत्सुतखरूपं पत्युर्निरूपितं, तेनाप्यनेकचिकित्सकैः कारितोपचारोऽपि स्तन्याद्यकुर्वन्नतुच्छ मूर्च्छामापन्नो हि, अमृतोऽपि मृत इत्यवधार्य धरायां निधि - रिव निक्षिप्तस्तदीयैः । इतश्वाष्टमतपःप्रभावात्प्रकम्पितासनो धरणेन्द्रोऽवधिना प्राग्भवादारभ्यास्य व्यतिकरं । विज्ञातवान् यदयं पूर्वभवे बाल्येऽपि मृतमातृको वणिगङ्गजो विमात्राऽल्पेऽप्यपराधे भूयः पराभूयमानो मित्राय वटतान्तं न्यवेदयत्, ततः प्राग्जन्मन्यकृततपस एवायं पराभव इति मित्रवचसा मानापमानौ संत्यज्य तपस्येव लीनः सन्नेकदा प्रत्यासन्नपर्युषणापर्वण्यष्टमं तपः करिष्यामि इति ध्यानपरायणस्तृणगृहे सुप्तः । इतश्चावाप्तावसरया विमात्रा प्रत्यासन्नप्रदीपनादग्निकणमादाय तत्र निक्षिप्तः । स च तेन तपोध्यानपरायण एवं सद्यो विपद्यापुत्रिणः श्रीकान्तस्य पुत्रत्वेनोत्पदे, तदनु जातजातिस्मृतिरष्टमतपसावाप्तमूर्च्छां मृत इति धिया निजकैर्भूमौ निक्षिप्तः, अथ च यावन्न म्रियते तावत्संजीवयामीति ध्यात्वा धरणेन्द्रः स्वप्रभावादरक्षत् । श्रीकान्तस्तु पुत्रमृत्युश्रवणेन संजातहृदयसङ्घट्टः क्षण। यात्रादेव मृत्युमाप, ततोऽपुत्रिणो घनाऽऽदित्सया राज्ञः पुरुषानागतान् धरणेन्द्रो न्यषेधयत् । तदनु तैर्विज्ञतो राजापि । स्वयमागत्य धरणेन्द्रमुवाच किमिति प्रतिषेधयसि 1 धरणेन्द्रोऽप्युवाच राजन् ! त्वमपि कथं गृह्णासि ? राजाऽवदत्
Page #36
--------------------------------------------------------------------------
________________ G कल्पसत्र01 ॥ 10 ॥ राजनीतिरियमस्माकं यदपुत्रिणो धनं गृह्यते, ततो धरणेन्द्रो बभाण, अस्य पुत्रो जीवन्नेवास्ति, वास्तीति राज्ञोक्ते किरणाव |क्षितौ निखातोऽस्तीत्यमाणि धरणेन्द्रेण, ततस्तं समुत्खन्यानीतमदीधयत्तन्माता, धरणेन्द्रोऽपि स्वकीयखरूपं प्रादुस्कृत्य, तस्य पूर्वभवादि वृत्तान्तं राज्ञे निवेद्य, बालाय च हारं दत्वा, तिरोदधे । राजा च तवृत्तान्तविस्मितोऽयं य-IA |नेन परिपाल्य इत्यादिश्य खगृहं जगाम । श्रीकान्तस्य च मृत्युकर्मणि कृते निजकैः शिशोर्नागकेतुरितिसंज्ञा संजज्ञे । ततःप्रभृत्ययमष्टमीचतुर्दश्योश्चतुर्थ, चतुर्मासके षष्ठं, पर्युषणायां चाष्टमं कुर्वाणो यौवनेपि जितेन्द्रियो जिनपूजासाधूपासनपरायणः पौषधानुष्ठानतत्पर एवाव्तिस्स्त्थ्ते। एकदा सजनोऽपि चौरकलङ्कतो विजयसेनेन हतो दुर्ध्यानेन मृतो व्यन्तरीभूयावधिना विज्ञातात्मीयवृत्तान्तोऽदृश्यरूपभृदागत्य सभासीनं राजानं पाणिनाऽऽहत्य रुधिरं वमन्तमेव भूमाव्पात्य्त्। सभालोकोऽपि किमेतकमिति जात्ः। ततश्च स नगरप्रमाणां शिलां विकृत्य गगनस्थो दुर्गिरा लोकं भापयामास । नागकेतुस्तु चतुर्विधसजिनबिम्बागमौकसां क्षयो मा भूत् इत्याशयतः प्रासादमारुह्य पतन्तीं शिलां तपःशक्त्या पाणिना दः । व्यन्तरस्तु तत्तपःशक्तिसहनाशक्तः शिलां संहृत्य नत्वा च नागकेतुं तद्वचसा च राजानं । |पटूकृत्य निजस्थानमगात् । ततः प्रभृति राजमान्यः सन्नेकदा जिनेन्द्रभवने जिनपूजां कुर्वन् पुष्पमध्यस्थितसर्पदष्टा-12 लिरपि जिनेन्द्रमूर्तेः पुरतो निश्चलध्यानलीनः समूलघातं कषितघातिकर्मा उज्वलं केवलज्ञानमाप्तवान् । ततः शासनदेव्यार्पितयतिलिंगोऽनेकभव्यान् प्रतिबोधयन् भूतले विहरति स्मेति । तपसा दुःसाध्यमपि सुसाध्यमितिमाहात्म्यमवगम्यान्यैरपि तपसि यत्नपरायणैर्भाव्यम् । इति नागकेतुकथा ॥
Page #37
--------------------------------------------------------------------------
________________ अष्टमतपसि कविघटना त्वेवं-"किं रत्नत्रयसेवनं किमथवा शल्यत्रयोन्मूलनं, किं वा चित्तवचोवपुःकृतमलप्रक्षालनं सर्वतः । किं जन्मत्रयपावनं किमभवत् विश्वत्रयाय्यं पदं, धन्यैर्यद् विहितं कलावपि जनैः पर्वोपवासत्रयम् ॥ 1 ॥ " इति श्रीकल्पकिरणावल्यां क्ल्प्व्याख्यान्प्रार्म्भ्प्द्ध्तिः। . . | अथात्र कल्पाध्ययने त्रीणि वाच्यानि, तथाहि-जिनानां चरितानि 1, स्थविरावली 2, पर्युषणासामाचारी 3, चेति, उक्तञ्च-"पुरिमचरिमाणकप्पो मंगलं वद्धमाणतित्थंमि । इह परिकहिआ जिणगणहराइथेरावली चरितं?" व्याख्या-वर्षा पततु मा वा, पर्युषणा तावदवश्यं कर्तव्येति प्रथमचरमयोः ऋषभवीरयोस्तीर्थे कल्पः मङ्गलं च vardhaPmAnatIrthe यस्मादेवं तस्मादिह परिकथितानि जिनानां चरितानि 1 गणधरादिस्थविरावली 2 चरित्रं 3 चेति, तत्रापि साम्प्रतीनतीर्थाधिपतित्वेन प्रत्यासन्नोपकारित्वादादावेव श्रीभद्रबाहुखामिपादास्तद्भवव्यतिकरावाप्तपश्चकल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रं सूत्रयन्त उद्देशनिर्देशसूचकप्रायं जघन्यमध्यमवाचनात्मकं प्रथमसूत्रमादिशन्ति ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था ॥ 1 ॥ व्याख्या ते णं कालेणमित्यादितः परिनिव्वुडे भयवमितिपर्यन्तम् । तत्र यत्तदोर्नियाभिसम्बन्धात् यत्रासौ खामी दशमदेवलोकगतपुष्पोत्तरप्रवरविमानाद्देवानन्दाकुक्षाववातरदिति यच्छब्दघटितमन्वयमध्याहृत्य ते णं ति ते तस्मिन् णमिति वाक्यालङ्कारे, काले वर्तमानावसर्पिण्याश्चतुरिकलक्षणेणंकारः पूर्ववत् , अथवाऽऽर्षत्वात्सप्तम्यर्थे तृतीयामधिकृत्य तेणं कालेणं ति तस्मिन्काले, तेणं समएणं ति तस्मिन् समये, परं समयो, जीर्णशाटकस्फाटनदृष्टान्तेन प्रागु
Page #38
--------------------------------------------------------------------------
________________ कल्पसूत्र क्तकालान्तर्गत एव परमनिकृष्टकालविशेषः, यद्वा हेतौ तृतीया, ततश्च पूर्वन्यायादेव यौ कालसमयौ shriiRssbhaa॥11|| दिजिनैः श्रीवीरस षण्णां च्यवनादीनां वस्तूनां हेतुतया प्रतिपादितौ । न च च्यवनादीनां वस्तुत्वेन व्याख्यानमनागमिकं, चूआदिषु तथैव व्याख्यानात्, यतः-"जो भगवता उसभसामिणा सेसतित्थगरेहि अ भगवतो वद्धमाणसामिणो चवणाईणं छण्हं वत्थूणं कालोणातो दिवो वागरिओ अ । तेणं कालेणं तेणं समएणं ति|" इति पर्युषणाकल्पचूर्णौ तथा श्रीदशाश्रुतचूर्णौ च । तेन हेतुभूतेन कालेन समयेन च समणे त्ति श्रमूच् खेदतपसोरिति श्राम्यति तपस्यतीति श्रमणो-घोरतपोनुष्ठायीत्यर्थः-यद्वा समणे त्ति पदं मूलातिशयचतुष्टयसूचकं तथाहि-"अनुत्तरसुरसंशयनिरासार्थ सत्यपि केवलज्ञाने मनसः प्रयोगात् सह मनेन-मनसा, वर्तत इति समना इत्यनुत्तरसुरसंशयनिरासकत्वेन ज्ञानातिशयः 1 रागाधुपद्रवशमकत्वाद् भगवानपि शमन इत्यपायापगमातिशयः 2 सम्यग् यथास्थितं अणति ब्रूत इति समणो-अबाधितसिद्धान्तगतिरिति वचनातिशयः 3 सह मानेन सुरासुरनरेश्वरादिकृतपूजया है वर्तत इति समान इति पूजातिशयः 4 हस्खत्वं च प्राकृतत्वात् । भगवान्-समप्रैश्वर्यादिसंयुक्तः । महावीरः कर्मशत्रुजयादन्वर्थनामान्तिमो जिन्ः|pNchtthuttre tti, हस्तादुत्तरदिशि वर्तमानत्वात् हस्त उत्तरो यासां वा हस्तोपल क्षिता वा उत्तरा हस्तोत्तरा-उत्तरफल्गुन्यः ताश्च पञ्चसु-पञ्चस्थानेषु यस्य स पञ्चहस्तोत्तर इति भगवद्विशेषणं, निप्राणस्य खातौ जातत्वात्, होत्थति अभवत् । यद्यप्यग्रे निर्वाणस्याप्यवश्यं वक्तव्येनादावपि-"उसमे णं अरहा कोसलिए पञ्चउत्तरासाढे अभीछडे होत्थ ति" सूत्रवत् "समणे भगवं महावीरे पञ्चहत्युत्तरे साइछढे होत्थ ति"|
Page #39
--------------------------------------------------------------------------
________________ सूत्रं वक्तुं युक्तं, तथापि सूत्रकाराणां विचित्रा गतिरिति नाऽतिर्विधेया । यच कल्याणकबन्धबन्धुरे श्रीवीरचरित्रे । "पंचहत्थुत्तरे होत्था" इत्यादाक्कल्याणकभूतखापि गर्भापहारस्योशस्तद्देवानन्दाकुक्षाववतीर्णः प्रसूतवती च त्रिशलेति महत्यसङ्गतिस्तन्निवारणार्थ अवश्यं वक्तव्यत्वानक्षत्रसाम्याचावयन्तव्यम् । अत एव यत्र कापि श्रीवीरचरित्रं तत्र सर्वत्रापि 'पंचहत्थुत्तरे होत्था' इत्येवसूत्रं उक्तकारणस्य सर्वत्रापि सत्त्वात् , यत्र तु ऋषभचरित्रं तत्र क्वचिद्राज्याभिषे-18 कस्यावश्यं वक्तव्यत्वाभावेन 'चउउत्तरासाढे त्ति' क्वचिच सूत्रान्तरे नक्षत्रसाम्यात् 'पञ्चउत्तरासाढे तिन तत्र दोषः । ननु संदेहविषौषध्यां गर्भापहारस्य कल्याणकत्वेन व्याख्यानात् षट्कल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रमिति कथं नोक्तमिति चेत् ? मैवं, गर्भापहारस्य कल्याणकत्वेन क्वाप्यागमे व्याख्यानानुपलम्भात्, प्रत्युताचारादिभिर्विसंवा|दित्वेन प्रत्यक्षागमबाधाच, तथाहि-"पञ्चहत्थुत्तरे होत्थ त्ति" आचाराङ्गे, तट्टीका यथा-हस्त उत्तरो यासां उत्तरफाल्गुनीनां ता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु गर्भाधान-संहरण-जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणेषु संवृत्ताः, अतः पञ्चहस्तोत्तरो भगवानभूदित्यत्र पञ्चसु स्थानेषु इत्येव व्याख्यातम्, न पुनः कल्याणकेष्विति स्वयमेवालोच्यम् । तथा "इअते दिणा पसत्था ता सेसेहिं पि तासु कायछ । जिणजत्ताइ सहरिसं ते अ इमे वद्धमाणस्स ॥ 1 ॥ आसाढसुद्धछट्ठी 1 चित्ते तह सुद्धतेरसी 2 चेव । मग्गसिरकिण्हदसमी 3 वेसाहे सुद्धदसमी 4 a॥2॥ कत्तिअकिण्हे चरमा 5 गम्भाइदिणा जहक्कम एते । हत्थुत्तरजोएणं चौरो तह साइणा चरमो ॥ 3 ॥ " इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके । श्रीअभयदेवसूरिकृततट्टीकादेशो यथा आषाढशुद्धषष्ठी-आषाढशुक्लपक्षषष्ठीतिथिरित्येकं दिनं 1 एवं चैत्र
Page #40
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 12 ॥ मासे तथेति समुच्चये शुद्ध त्रयोदश्येवेति द्वितीयं 2 चैवेत्यवधारणे, तथा मार्गशीर्ष कृष्णदशमीति तृतीयं 3 वैशाखशुद्धदशमीति चतुर्थ 4 कार्त्तिककृष्णे चरमा पञ्चदशीति पञ्चमं 5 / एतानि किमित्याह गर्भादिदिनानि - गर्भजन्म। निष्क्रमणज्ञाननिर्वाणदिवसा यथाक्रमं - क्रमेणैवैतानि - अनन्तरोक्तान्येषां च मध्ये हस्तोत्तरयोगेन - हस्त उत्तरो यासां हस्तोपलक्षिता वा उत्तरा - उत्तरफल्गुन्यस्ताभिर्योगश्चन्द्रस्येति हस्तोत्तरयोगस्तेन करणभूतेन चत्वार्याद्यानि भवन्तीति, तथेति समुच्चये, खातिना - स्वातिनक्षत्रयोगेन युक्तः 'चरमो त्ति' चरमकल्याणकदिन इति प्राकृतत्वात् इति गाथा - द्वयार्थः ॥ अत्र पञ्चानामेव कल्याणकानां मासाः पक्षास्तिथयो नक्षत्राणि चोक्तानि । तत्र यदि गर्भापहारोऽपि कल्याणकतयाऽऽराध्योऽभविष्यत्तर्हि तद्वत्तस्यापि मासाद्यकथयिष्यत्तच्च नोक्तमतो न गर्भापहारः कल्याणकमिति । यत्तु क्वचिदन्यत्रावचूर्णां कल्याणकपव्याख्यानमुपलभ्यते तत्तत्कर्तुस्तदंशे प्रवचनानुपयोगे सति संदेहविषौषध्यनुसरणमेव शरणम् । प्रवचनानुपयोगस्तु महतामपि संभवति । यदुक्तम् -- "नहि नामानाभोगः, छद्मस्थस्येह कस्यचि - नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ 1 ॥ " न चैवं क्वचिदंशे श्रुतानुपयोगो महतां लाघवाय, गौतमस्वामिनोऽपि श्रुतानुपयोगस्याऽऽगमप्रसिद्धत्वादिति न किञ्चिदनुपपन्नम् । तथा चानाभोगादन्यत्र तीर्थसम्मतपुरुषासम्मत्या व्याख्याने प्ररूपणे च तीर्थाशातना तीर्थबाह्यता चानिवार्यैव । न चैवमासाकीनानामपि पटुकल्याणकव्याख्यानं तत्प्ररूपणं चानाभोगादेवेति वक्तव्यम् । तत्रानाभोगगन्धस्याप्यभावात् । तत्कथमिति चेत् ? शृणु, षष्ठ कल्याणकप्ररूपणामूलं तावच्चित्रकूटे चण्डिकामठस्थिती नवीनमतव्यवस्थापनहेतवे जिनवल्लभवाचनाचार्य एव, किरणाव0 ॥ 12 ॥
Page #41
--------------------------------------------------------------------------
________________ 4 ka0 | यत आह - " तत्र कृतचतुर्मासकानां श्रीजिनवल्लभवाचनाचार्य्याणामाश्विनमासस्य कृष्णपक्ष त्रयोदश्यां श्रीमहावीरगर्भापहारकल्याणकं समागतम्, ततः श्राद्धानां पुरो भणितं जिनवल्लभगणिना भोः श्रावकाः ! अद्य श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं पञ्चहत्युत्तरे होत्था साइणा परिनिबुडे भगवमिति' प्रकटाक्षरैरेव सिद्धान्ते प्रतिपादनात् । अन्यच, तथाविधं किमपि विधिचैलं नास्ति, ततोऽत्रैव चैत्यवासिचैत्ये गत्वा देवा बन्द्यन्ते, तदा शोभनं भ वति । गुरुमुखकमलविनिर्गतवचनाराधकैः श्रावकैरुक्तं भगवन् ! यद्युष्माकं सम्मतं तत्क्रियते, ततः सर्वे श्रावका निर्मलशरीरा, निर्मलवस्खा, गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः, ततो देवगृहस्थितयाऽऽर्यि|कया गुरुश्रावकसमुदायेनागच्छतो गुरून् दृष्ट्वा पृष्टम्, को विशेषोऽय ? केनापि कथितम्, वीरमर्भापहारकल्याणककरणार्थमेते समागच्छन्ति । तया चिन्तितं पूर्व केनापि न कृतमेतदेतेऽधुना करिष्यन्ति इति न युक्तम् । पश्चात्संगती देवगृहद्वारे पतित्वा स्थिता, द्वारप्राप्तान् प्रभूनवलोक्यो कमेतया दुष्टचित्तया मया मृतया यदि प्रविशत, तारगप्रीतिकं ज्ञात्वा निवर्त्य ( नृत्य ) स्वस्थानं गताः पूज्याः । " इत्यादि जिनदत्ताचार्यकृतगणधर सार्धशतकस्य वृत्तौ । तथा - "असहाएणावि विही, पसाहिओ जो न सेससूरीणं । लोअणपहे वि वचै, वुबह पुण जिणमयण्णूहि ॥ 122 ॥ ति । " गणधरसार्धशतके द्वाविंशतिशततमी गाथा, तद्वृत्तिर्यथा - "ततो येन भगवताऽसहायेनापि - एकाकिनापि परकीयसाहाय्यनिरपेक्षं, अपिः- विस्मये अतीवाश्चर्यमेतत् विधिः- आगमोक्तः षष्ठकल्याणकरूपश्चैत्यादिविषयः पूर्वप्रदशितश्च प्रकारः - प्रकर्षेणेदमित्थमेव भवति, योऽत्रार्थेऽसहिष्णुः स बावदीतु इति स्कंधास्फालनपूर्वकं साधितः
Page #42
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 13 ॥ सकललोकप्रत्यक्षं प्रकाशितः । यो न शेषसूरीणां - अज्ञातसिद्धान्तरहस्यानामित्यर्थः लोचनपथेऽपि दृष्टिमार्गेऽपि । आस्तां श्रुतिपथे व्रजति-याति, उच्यते पुनर्जिनमतज्ञैर्भगवत्प्रवचन वेदिभिरिति गाथार्थः । " तथा " पूएइ मूलपडिमं पि साविआ चीनिवासिसम्मत्तं । गग्भापहारकलाणगंपि न हु होइ वीरस्स ॥ 1 ॥ त्ति । " जिनदत्ताचार्यकृतोत्सूत्रपदोद्घाटनकुलके । इत्यादिवचोव्यञ्जितां श्रीहरिभद्रसूरि श्री अभयदेव सूर्यादीनां पञ्चकल्याणकवादिनां क्वचिदज्ञानोद्भावनेन कचिचोत्त्रभाषणेन हीलनां कुर्वन्, प्रागुक्तरीत्याऽऽर्यिकया निवार्यमाणोऽपि निजमताविष्करणार्थ षष्ठं कल्याणकं व्यवस्थापयंश्च कथमनाभोगवान् ? कथं वा तदपत्यमिति खयमेव रहस्यालोच्यम् । एतेन पञ्चकल्याणकवादिनां प्रागुक्तानामनाभोगशंकापि व्युदस्ता, तदीयप्राचीनानां षट्कल्याणक विषयकभणितेरनुद्भावनात् । यत्तु " पञ्चहत्थुत्तरे । होत्था साइणा परिनिचुडे भयवं ति" भणितेरुभावनं ततु तदुद्भावयितुरेवानाघ्रात सिद्धान्तगन्धत्वाभिव्यञ्जकमु तरीत्या मन्तव्यम् । ननु कल्याणकाधिकारप्रतिबद्धत्वात् शक्रजीतत्वाच्च कथं न तस्य कल्याणकत्वमिति मे मतिरिति चेत् ? सत्यं, तर्हि - "उसभेणं अरहा कोसलिए पंचउत्तरासाढे अभीछट्ठे होत्था । तं जहा- उत्तरासादाहिं चुए चैत्ता गब्र्भ वक्ते 1 उत्तरासाढाहिं जाए 2 उत्तरासाढाहिं रायाभिसे पत्ते 3 उत्तरासादाहिं मुण्डे भवित्ता अगाराओ अणगारिअं पचइए 4 उत्तरासादाहिं जाव समुप्पन्ने 5 अभीणा परिनिबुडे 6 त्ति" श्रीजंबूद्वीपप्र। ज्ञप्तिसूत्रे ऋषभराज्याभिषेकस्य कल्याणकाधिकारप्रतिबद्धत्वात् प्रथमतीर्थकृतराज्याभिषेकस्य च शक्रजीतत्वेन श्रीहा। रिभद्यामावश्यकवृत्तावुक्तत्वाच्च अद्भुतपुण्यप्रकृतिजन्यस्य जन्मवदनाश्चर्यभूतस्य च श्री ऋषभराज्याभिषेकस्यापि कल्याण किरणाव0 ॥ 13 ॥
Page #43
--------------------------------------------------------------------------
________________ कत्वमतिव्रततिरुत्सूत्रवृक्षमारोहन्ती तावकीना केन पापात्मना मर्दिता? आह-आस्तां सिद्धान्तपक्षः, परं यथाऽनाग-2 मिक्यपि कालिकसूरिप्रवर्तिता चतुर्थी तदनुजानां प्रमाणम्, तथा तथाविधमपि प्रवचनपूजाभिवृद्धिबुद्ध्या सुविहिताग्रणीश्रीजिनवल्लभवाचनाचार्यप्रवर्तितं गर्भसंहरणमपि कल्याणकं तदनुजानां प्रमाणीभवत् केन निवारयितुं शक्यमिति चेत् ? को निवारयिता ? स्त्रीपूजानिषेधवदिदमप्यनागमिकं युज्यते एव । भवन्तः प्रमाणयन्ति न वेति में चेत् ? नैवेति ब्रूमः, यतो नहि वयं तदनुजा, न वा सोऽस्माकं पूर्वजः । न चैवं चतुर्थ्यामपि युक्तेः सामान्यम्, चतुर्थी । तावत्तत्कालवर्तिसर्वसङ्घप्रमाणीकृतत्वेन तदनुकालवर्त्तिनापि सर्वसद्धेन प्रमाणीकृता, अतस्तदन्तर्वर्तिनामस्माकं सहू । पूर्वजो, वयं च तदनुजा इति । षष्ठं कल्याणकं तु त्वदीयव्यवस्थापितसमुदायेनैव प्रमाणीकृतम् , न पुनः परम्परायाततीर्थकृदाज्ञावर्त्तिसङ्केनेति कुतस्त्यं तौल्यम् ? त्वदीयसमुदायस्य च तीर्थकृदाज्ञावर्तित्वखीकारे श्रीहरिभद्रसूरिश्रीअभयदेवसूर्यादीनां पञ्चकल्याणकवादिनां तीर्थबाह्यता स्यात् , तच्च तवाप्यनभिमतम्, अतो भवानेव तथेति किं न विचार-13 यसि ? यचतुर्थ्या अनागमिकत्वमुक्तं तदप्ययुक्तम्, अनागमिकप्रवर्त्तने श्रीकालिकसूरेयुगप्रधानत्वव्याहतेः । अनाभोगे च तत्कालवर्त्तिसङ्घनिवारणाऽभविष्यत् । न च तदानीन्तनसङ्घस्तदायत्तस्तं प्रति निवारयितुमशक्तः । तीर्थव्यवस्थापितः सङ्घस्तीर्थस्य तीर्थकृतो वा आज्ञातिक्रमे महान्तमपि पुरुष निवारयत्येव । कथमन्यथा चतुर्दशपूर्वविदमपि श्रीभद्रबाहुखामिनं सङ्घाज्ञातिक्रमणे किं प्रायश्चित्तमितिवचसा प्रबोध्य मिथ्यादुष्कृतमदापयिष्यत् । आस्तां सङ्घः,4 सङ्घाज्ञावर्तिप्रद्धरमपि मानुषं तीर्थकृदाज्ञातिक्रमणे निवारयति, यया षष्ठकल्याणकव्यवस्थापकं त्वदीयं गुरुमार्यिका TAGRAM
Page #44
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव0 ॥ 14 ॥ |'पीति प्रागुक्तत्वद्भणितिरपि । यदुक्कं प्रवचनपूजाभिवृद्धिबुयेति तदप्यसारम् , जिनाज्ञातिक्रमेण स्वमतिविकल्पितस्य । सुन्दरस्यापि सुन्दराभासत्वेन मिथ्यात्वप्रसक्त्यानर्थहेतुत्वात् । यदागमः-"अप्पागमो किलिस्सइ, जद वि करेइ ऐदुक्करं तु तवं । सुन्दरबुद्धीद कयं, बहुअंपि न सुन्दरं होई ॥1॥त्ति|" ननु भोः! "नो से कप्पर तं रयणि उवायणावित्तए ति" षष्ठीनिषेधवत् "तं च पुण्णिमाए पंचमीए दसमीए, एक्माइएसु पसु पजोसवेअचं, नो अप-12 वेसु ति" निशीथचूआदिवचनात्, चतुझं अपि निषेधात्, प्रवचनविरुद्धापि चतुर्थी राज्ञ उपरोधेन प्रवच-18 नपूजाभिवृद्धिबुद्ध्यैव खीकृता, तत्र का गतिरिति चेत् ? सत्यं, शृणु, युगप्रधानश्रीकालिकसूरिस्तीर्थसम्मतो न तीर्थकृतामाज्ञामतिक्रामति, तदतिक्रमे च युगप्रधानत्वादिव्याहतेरिति तवापि सम्मतम् । एवञ्च सति यथा साधुना सचित्तवनस्पत्यादिस्पर्शो न विधेयो, न सेव्या च योषित्, इति निषेधसाम्येऽपि गिरिनधाधुत्तारे बल्ल्याचवलम्बन जिनाज्ञा न पुनर्योषित्सेवापि, तथा षष्ठीचतुर्योदृश्यमाननिषेधसाम्येऽपि महदन्तरम् । यतः-श्रीकालिकसूरेरेव षष्ठी नाज्ञेति पर्यालोचनया चतुर्थीखीकारे कश्चिद्विशेषो वक्तव्यः, स च विशेषः पर्यालोच्यमान आज्ञाऽनाज्ञाभ्यामेव कृतः, नान्यः । तथा च षष्ठीनिषेधो निरपवादिकः, सापवादिकश्च चतुर्थ्या निषेधः, इति संपन्नं चतुर्थी जिनाज्ञेति । अन्यथा तत्कालवर्त्तिसर्वसङ्घसम्मता न प्रावर्तिष्यत, तत्कालवर्तिसर्वसङ्घसम्मतत्वञ्च तदनुकालवर्त्तिसर्वसङ्घसम्मतत्वान्यथानुपपत्त्या सूपपादमेव । अन्यथा पक्षद्वयानुवृत्त्या चूर्णिकारादयः "केह सोहम्मावञ्चिजा पञ्चमीए DU |पज्जोसवेंति केइ पुण कालगावचिज्जा चउत्थीए अपवे पजोसवेंति ति" विकल्पोऽकथयिष्यन् , तच नोक्तम् । / RANA
Page #45
--------------------------------------------------------------------------
________________ किन्तु - " कहमियाणि चउत्थीए अपवे पज्जोसविज्जइ" इति प्रभृत्येव, तथा च चतुर्थी न केवलं प्रवचनपूजाभिवृद्धिबुद्ध्यैव प्रवर्त्तिता, किन्तु जिनाज्ञापर्यालोचनयैव । यश्च षष्ठकल्याणकप्ररूपणाया आदिकर्तुः सुविहिताप्रणीत्वमुक्तं तच्च सुविहितानुजत्वमन्तरेणासम्भवि । यदागमः - "हंतूण सत्रमाणं, सीसो होऊण ताव सिक्खाहि । सीसस्स हुति सीसा, न हुंति सीसा असीसस्स ॥ 1 ॥ ति । " तच्चास्य विचार्यमाणं विशीर्येत । चैत्यवासं परित्यज्य कस्यापि सुविहितस्य पार्श्वे चारित्रस्याऽग्रहात्, नवीनमतप्रवर्त्तनेन संघबाह्यत्वाच्च । न चैतद्वचनं रागद्वेषविलसितं, 'देशमाख्याति भाषितम्' इति वचनात्, तदीयभणितेरेवोपलम्भात् । कथमन्यथा स्वयमेव " सङ्घनाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतः, तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः, सङ्घव्यात्रवशस्य जन्तुहरिणत्रातस्य मोक्षः कुतः ॥ 1 ॥ " इति सङ्घपट्टकसूत्रे त्रयस्त्रिंशत्तमकाव्येन तत्कालवर्त्तिसङ्घ व्यात्रोपमयोपावर्णयिष्यत् । कथं वा तट्टीकायां ऐदंयुगीनसङ्घप्रवृत्तिपरिहारेण सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं न तु दूषणमिति सङ्घबाह्यता तस्य व्याख्यास्यदिति । न चैवं यथार्थमपि स्वयमेव स्वोपघातकं कथमुक्तवान् इति चित्रं चिन्तनीयम् । मतिभ्रमेऽपि घुणाक्षरन्यायेन नानाश्चर्यात् कथमन्यथा गणनानुक्रमेण द्वितीयमपि गर्भापहारं भोः श्रावकाः ! अद्य श्रीमहाबीरस्य षष्ठं गर्भापहारकल्याणकमिति वचश्चातुर्यात् केनाप्यप्रकाशितं पूर्व मयैव प्रकाश्यत इत्यज्ञापयिष्यत् । किञ्च आस्तामन्यः, शतपद्यामपि औष्ट्रिकाचरणायाः कथं प्रामाण्यं 1, यतो जिनवल्लभेन सिद्धान्तविरुद्धमेव षष्ठं कल्याणकं व्यवस्थापितम्, जिनदत्तेन च स्त्रीपूजापलाप इत्याद्यर्थालापकवचोभिः शतपदीकारः
Page #46
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र0 ॥ 15 ॥ पालविकोऽपि तं कोपितवानित्यपि चित्रं चेतसि पर्यालोच्यम् । तथा च यत्र वापि षट्कल्याणकव्याख्यानमुपलभ्यते तद्यथासंभवं क्वचिदभिनिवेशात् क्वचिच्चानाभोगादवगन्तव्यम् । अन्यथा श्रीहरिभद्रसूर्यादीनां सम्मतेरकिञ्चित्करत्वेन मूलभङ्गापत्तिः, तस्मान्मूलाधखण्डनयैव स्कन्धादीनां कुशलता, तदुच्छेदे तु तेषामप्युच्छेद एवेति विचिन्त्य, प्रव-| चनाऽविसंवाद्येव वचः प्रमाणीकर्तव्यम् । अन्यथा यदि सर्वसम्मतानां श्रीहरिभद्रसूर्यादीनां वचोभिर्विसंवाद्यपि वचः प्रमाणीस्यात्, तर्हि अस्माकमपि वचनं विसंवादिवचनेन विसंवाद्येव सत्सुतरां प्रमाणीभवत् केन प्रतिषेधुं शक्यम्, इत्याद्यपि वावदूकवदनहृदप्रादुर्भूतप्रतिबन्दीनदीसन्तरणोपाये मूकतैवाश्रयणीया स्यादिति विचिन्त्य चतुरैनै मूलमु-4 न्मूलनीयम् । ननु यद्येवं तर्हि वीरण भगवता पञ्चम्यां पर्युषितत्वेन चतुर्थ्याः खीकारे सुतरां मूलोन्मूलनमेवेति चेत् ? मैवम् । नहि वयं तीर्थकृत्कृत्यमनुसृत्य प्रवर्तामहे, किन्तु तीर्थकृतां तदनुकारिणां चागमविदामाज्ञामेव । अन्यथा है ट्रातीर्थकृदनुपात्तत्वेन रजोहरणाधुपकरणमपि परिहरणीयं स्यात् । न स्याच श्रीस्थूलभद्रयोगीन्द्रमपेक्ष्य वेश्याजनोपा-12 न्तोपवेशनमपि परिहरणीयमिति । आज्ञा च तथाकारार्हस्य युगप्रधानस्य श्रीकालिकसूरेवंचोऽङ्गीकारेणेव यदागमः-1 "कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पञ्चसु ठिअस्स । संजमतवट्टगस्स u, अविगप्पेणं तहकारो ॥ 1 ॥ ति|" अन्यथाकरणे च प्रत्युत मूलोन्मूलनमेव । अथ "कारणिआ चौथि त्ति" वचनात् कारणिक्येव चतुर्थी, कारणं तावत्कालकसूरेरेव तदानीं नेदानीमस्माकमपीति नास्माभिरङ्गीक्रियते इति चेत् ? तर्हि "अण्णउथि वा गार-13 त्थि वा पजोसवेति ति" निशीथसूत्रं तचूणिर्यथा-"गिहत्थाणं अन्नतिथिआणं गिहत्थीणं अन्नतिथिणीणं
Page #47
--------------------------------------------------------------------------
________________ उसन्नाणं संजईणं च पुरओ कप्पो न पढिअब्बो ति॥" औत्सर्गिकवचनात्, सभासमक्षं कल्पसूत्रवाचनमपि पुत्रमरणार्तस्य ध्रुवसेननृपस्य समाधिहेतवे प्रवृत्तत्वेन कारणिकमेव तदपि परिहरणीयम् । नो चेचतुर्थ्या किमपराद्धं तव । परं ज्ञायते तीर्थसम्मतयुगप्रधानप्रवर्त्तितत्वमेव तस्या महानेवापराधः, कथमन्यथा कारणिकत्वे समानेऽपि पतिभेदः, तस्मादुभे अपि स्वीकर्तव्ये, परिहर्तव्ये चोभे अपीति । प्रतिबन्दीपाशपतितस्य तेऽन्यस्य मोक्षोपायस्यासम्भवेन परित्यज तीर्थानादृतत्वेन मृतमातृकल्पां पञ्चमी, स्वीकुरु च तीर्थाटतत्वेनैव कल्पलताकल्पां चतुर्थी जिनाज्ञात्वात् । एवमन्यमप्येवंविधपुरुषप्रवर्तितं जिनाज्ञा, न पुनः खगृह एव पण्डितमन्येन येन केनचित् यत्किञ्चिदपीत्यलं विस्तरेण । यद्यपि विस्तरभीत्या एतावत्या अपि युक्तेरुद्भावनमसङ्गतमिवाभाति, तथापि कालानुभावात्प्रायो भूयाञ्जनो भूयस्यप्यन्तरे विद्यमानेऽप्यभेदमेव मन्यते, स एव तावदनया दिशा युक्तिलेशं निशम्य भेदं जानात्विति नासङ्गतिदोषः, किन्तु तदनुकम्पैवेति सुस्थम् । अथ प्रकृतमुच्यते-कथं पञ्चहस्तोत्तरो भगवानभूदिति व्यक्त्यर्थं तद्यथेत्यादिना मध्यमवाचनां निर्दिशति तं जहा हत्थुत्तराहिं चुए, चैत्ता गम्भं वकंते, हत्थुत्तराहिं गब्भाओ गन्भं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए, हत्थुत्तराहिं अणंते, अणुत्तरे, निव्वाघाए, निरावरणे, कसिणे, पडिपुन्ने, केवलवरनाणदसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं ॥ 1 ॥
Page #48
--------------------------------------------------------------------------
________________ 4 किरणाव कल्पसूत्र ॥ 16 ॥ व्याख्या-हत्युत्तराहि त्ति' हस्तोत्तराभिरुत्तरफाल्गुनीभिश्चन्द्रयोगे च्युतो देवभवात् , च्युत्वा च गर्भ व्युत्क्रान्तःउत्पनः, गर्भात् गर्भ 'साहारिए त्ति' संक्रामितः 'जाए त्ति' जातो-योनिवर्त्मना निर्गतः 'मुंडे त्ति' मुण्डो बाह्यतः केशलुञ्चनेन अभ्यन्तरस्तु कषायेन्द्रियमनोनिग्रहेणेति द्रव्यभावाभ्यां मुण्डितो भूत्वा, अगारात्-विश्लेषे पञ्चमीति गृहकासं परित्यज्य, अनगारितां-साधुतां प्रव्रजितः-स्वीकृतवान् साधुखरूपमापन इत्य्र्थ्ः। 'अणंते त्ति' अनन्तार्थविषयत्वादनन्तं, सर्वोत्कृष्टत्वादनुत्तरं, कटकुट्यादिभिरप्रतिहतत्वात् निर्व्याघातम्, क्षायिकभावोत्पन्नत्वेन सर्वावरणापयमानिराकरणम्, अनन्तपर्यायोपेतभूतभवद्भविष्यदशेषविशेषसामान्यात्मकवस्तूनां सर्वतः सर्वथा प्रकाशकत्वेन कृत्स्ना ग्राहकत्वात्कृत्स्नं, पूर्णिमामृगाङ्कमण्डलमिव सकलखांशयुक्तत्वात्प्रतिपूर्ण, एवंविधमपि केवलं-असहायं खविषयप्रकाप्रशने नान्यसजातीयमपेक्षत इत्यर्थः, अत एव वरं-प्रधानं न पुनः श्रुतज्ञानवदुपकारकत्वेन ज्ञानश्च दर्शनञ्च ज्ञानदर्शनं ततः प्रापदाभ्यां कर्मधारयः सर्वत्र प्राकृतत्वात् पुंस्त्वनिर्देशः । ननु अनन्तमनुत्तरमित्यादिविशेषणैरुभयोरपि निर्विशेषत्वेनोक्तत्वात् यदेव ज्ञानं तदेव दर्शन मिति पर्यायवाचित्वापन्नयोयोर्ग्रहणमयुक्तमिति चेत् । मैवं, समानविषयत्वेऽपि ज्ञानं तावत्प्रधानविशेषोपसर्जनीकृतसामान्यार्थः ग्रहणलक्षणम्, दर्शनं पुनः प्रधानसामान्योपसर्जनीकृतविशेषार्थग्रहणलक्षणमिति, विशेषस्य विद्यमानत्वात् । को भावः-ज्ञानं तावत् खविषय प्रकाशयदशेषविशेषान् प्रधानभावेन प्रकाशयति, यावत्सामान्यानि तु गौणभावेन । दर्शनं तु यावत्सामान्यानि प्राधान्येनाशेषविशेषांश्च मोण्येनेति । 'समुप्पण्णे त्ति' सं-सम्यगुत्पन्न-समुत्पन्नं सर्वथा तदावरणापगमात्सर्वतः-सर्वांशैः प्रादुर्भूतमित्यर्थः, न त इत्यर्थः, अत एव वर-प्रधान नबनिर्देशः । ननु अनन्तमयुक्तमिति चेत् ! मै । SAHASRAE%86-54-% // 16 //
Page #49
--------------------------------------------------------------------------
________________ पुनः क्षायोपशमिकमत्यादिवदभ्यासवशात्प्रवर्धमानं न वाऽसदेवोत्पन्नं 'नासतो जायते भावः' इतिवचनात् , आत्मना । सहानादिसिद्धत्वात् । 'साइण त्ति' खातिनक्षत्रेण युक्ते चन्द्रे परि-सामस्त्येन निर्वृतः-sakalakA~zairvimukta इत्य्र्थ्ः1॥ |.. अथ विस्तरवाचनामधिकृत्य यतश्युतो भगवान् यत्र चोत्पन्न इति नामग्राहं बिभणिपुराह तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं cautthe मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छठ्ठी पक्खे णं महाविजयपुप्फुत्तरपवरपुण्डरीआओ महाविमाणाओ वीसं सागरोवमट्टीआओ आउक्खएणं भवक्खएणं ठीक्खएणं अणंतरं चयं, चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए वीकंताए, सुसमाए समाए वीक्वंताए, सुसमदुस्समाए समाए वीकंताए, दुस्समसुसमाए समाए बहुवीकंताए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए पंचहत्तरीए वासेहि अद्धनवमेहि अ मासेहिं सेसेहिं इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं दोहिअ हरिवंसकुलसमुप्पन्नेहिं गोयमयुत्तेहिं तेवीसाए तित्थयरेहि वैकंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुवतित्थयरनिहिडे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए SASAASAASAASAASAASAASAASAASTA
Page #50
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 17 ॥ पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीरवकंतीए कुच्छिसि गव्भत्ताए वक्कते ॥ 2 ॥ व्याख्या - तेणमित्यादितो गन्भताएवकंते त्ति यावत्, तत्र 'तेणं ति' प्राग्वत् तस्मिन् काले तस्मिन्समये श्रमणो भगवान् महावीरः कुक्षौ गर्भतया व्युत्क्रान्त इति संबन्धः, 'जे से त्ति' यः सः, 'गिम्हाणं ति' आर्षे ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः । 'छट्ठीपक्खेणं ति' अहोरात्रस्य दिवारात्रिभ्यामुभयपक्षात्मकत्वात् पश्याः प्रक्षे- पथ्यास्तिथे रात्रौ णमिति पूर्ववत् । क्वचित् 'छट्ठीदिवसेणं ति पाठः स च दिवसशब्दस्य तिथिवाचकत्वेन व्यक्त एव, महाविजयेत्यादि महान् विजयो यस्मिन् तच्च तत्पुष्पोत्तरं च- पुष्पोत्तरसंज्ञं च तदेव प्रवरेषु - प्रधानेषु पुण्ड - रीकं सर्वविमानेष्वति श्रेष्ठत्वात् तस्मात् कचिचैतदनन्तरं 'दिसासोवत्थिआओ वद्धमाणाओ ति' पाठस्तत्र दियवस्थितात् आवलिकागतविमानमध्यस्थात् वर्द्धमानाच्च सर्वप्रकारेणेत्यर्थः । आउक्खरणमित्यादि आयुः - देवायुर्भवो देवगतिः, स्थितिः - आहारो वैक्रियशरीरेऽवस्थितिर्वा, तेषां क्षयेण, अनन्तरं - अव्यवहितं व्यवं- च्यवनं चित्वा - कृत्वेत्यर्थः, अथवाऽनन्तरं - देवभवसंबन्धिनं चयं देहं त्यक्त्वा - विमुच्य इहेवेति देशतः प्रत्यासन्ने न पुनर्जम्बूद्वीपा - नाम संख्येयत्वादन्यत्रेत्यर्थः । 'सागरोवमकोडाकोडीए' इत्यादिना चतुर्थारकस्य प्रमाणमवगन्तव्यम्, 'पंचहत्तरीए' इत्यादि, सार्धाष्टकमासाधिकैः पञ्चसप्तत्या वर्षेः शेषैः को भावः- श्रीवीरनिर्वाणात् सार्धाष्टमासाधिकैस्त्रिभिर्वर्षैश्चतु किरणाव0 ॥ 17 ॥
Page #51
--------------------------------------------------------------------------
________________ स्किसमाप्तिरिति । 'दोहिअ त्ति' मुनिसुत्रतनेम्योः सर्वत्रात्र तृतीवा ससम्पर्थे वावत् 'वीकतेहिं ति' / कोडाः॥ समानं गोत्रं यस्य स तथा तस्स, जालंधरैः समानं गोत्रं यस्याः सा तथा तस्याः, पूर्वरात्रश्चासावपरसत्रश्च स एव का-18 हाललक्षणः समयो न त्वन्यः समाचारादिरूप इति पूर्वरात्रापरराषकालसमवस्तत्र मध्यरात्रे इत्यर्थः । इह चार्स्स्त्वादे-त्त्। करेकलोपः, अथवाऽयमपरात्रशब्दस्तथा च 'अर्द्धगते सर्व गतं' इति न्यायादपगता रात्रिरपरात्रः क्वचित् तु 'अड्डरत्तावरते खि' पाठस्तत्रार्धरात्रलक्षणो योऽपररात्रस्तत्र 'हत्युत्तराई ति' बहुवचनं बहुकल्याणकापेक्षं च्यवनादिकल्या-1॥ मकचतुष्टयस्य उत्तरफल्गुनीजातत्वात् यद्वा फल्गुनी प्रोष्ठपदख भेद' इति सूत्रेण फल्गुनीशब्दस्य बहुवचनान्तताऽपि । यतु सन्देहविपौषधीकारः प्रथमसूत्र एष पचहत्युत्तरे ति पदं व्याख्यानयन् समासकरणेन बहुवचनमुद्भाव्य बहुवचन बहुकल्याणकापेक्षमित्युक्तवान् सद्भर्मसंहरणस्यापि कल्याणकत्वं सिध्यतु इति खमतानुरागेणैव बोध्यम् । कथमन्यथा व्याख्येयसूत्राऽभावेऽपि तदुद्भावयेत् , टिष्पनफकारेणाप्यत्रैव सूत्रे व्याख्येयसूत्रसद्भावेन तदुद्भावितमिति । 'जोगमुवागएणं ति' अर्थाचन्द्रेण सहेत्यर्थः, 'आहारवकंतीए त्ति' आहारापक्रान्त्या-देवाहारपरित्यागेनाऽथवाऽऽहारव्युत्क्रान्सा-अपूर्वाऽऽहारोत्पादनेन मनुष्योचिताऽऽहारग्रहणेनेत्यर्थः, एवमन्यदपि पदद्वयं व्याख्येयं । 'कुच्छिसि त्ति' कुक्षौ गर्भतया व्युत्क्रान्तः-उत्पन्न इति ॥ 2 ॥ समणे भगवं महावीरे तिन्नाणोवगए आविहोत्था, चैस्सामि त्ति जाणइ, चयमाणे न या ********************
Page #52
--------------------------------------------------------------------------
________________ किरणाव. कल्पसूत्र ॥ 18 ॥ BASSAG+ णइ, चुएमि त्ति जाणइ, जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंते तं रयणिं च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥ 3 ॥ व्याख्या-समणेत्यादितः पडिबुद्धत्यन्तं सम्बन्धः, तत्र 'चैस्सामि त्ति' यद्यपि देवानां षण्मासावशेषायुषां "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो vaassaaNcopraagH|dainyN तन्द्रा कामरागाङ्गभङ्गी, दृष्टान्तिर्वेपथुश्चारतिश्च ॥ 1 ॥ " इति भावा भवन्ति, तथापि तीर्थकृत्सुराः पुण्यप्रकर्षाद्विज्ञानकान्त्यादिप्रकर्षभाजो भवन्तीति, च्यवनं भविष्यत्कालं जानाति, व्यवमानस्तु न जानाति च्यवनस्यैकसामयिकत्वेन तज्ज्ञानागम्यत्वाजघन्यतोऽपि छामस्थिकज्ञानोपयोगस्यान्तर्मुहूर्तिकत्वात् च्यवनकालं भगवान् न जानातीति, च्युतस्तु जानाति च्युतोऽस्मीति पूर्वभवायातज्ञानत्रिकसद्भावादिति 'जरयणि ति' यस्यां रजन्यां सुत्तजागर त्ति सुप्तजागरा-नातिसुप्ता नातिजाप्रती अत एव 'ओहीरमाणी ओहीरमाणी' पुनः पुनः ईषन्निद्रां गच्छन्ती 'इमे' इत्यादि, इमान् महावनानिति विशेषणविशेष्यभावसम्बन्धः, एतदेव-व्यावर्णितमेव रूपं-खरूपं न न्यूनमधिकं वा कविकृतं येषां ते तथा तान् उदारान्-प्रशस्तान् कल्याणान्कल्याणानां शुभसमृद्धिविशेषाणां हेतुत्वादथवा कल्यं-नीरोगतामणति-गमयंतीति तान् शिवानुपद्रवोपशामकत्वात्
Page #53
--------------------------------------------------------------------------
________________ धन्यान् धनावहत्वात् मङ्गल्यान् मङ्गले दुरितोपशमे साधुत्वात् सश्रीकान्-सशोभान् दृष्ट्वा प्रतिबुद्धा-जागरिता ॥ ॥ तं जहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं-झयं-कुंभापउमसर-सागर-विमाण-भवणरयणुच्चय-सिहिं च ॥ 1 ॥ 4 ॥ व्याख्या-तं जहेत्यादितः सिहं चेत्यनेन सम्बन्धः, तत्र गजवृषभसिंहाः प्रतीताः, अभिषेकः श्रियाः सम्बन्धी, दाम-कुसुममाला, ध्वजकुम्भौ प्रतीतौ, पद्मोपलक्षितं सरः पद्मसरः, सागरः-समुद्रः, विमानं-देवसम्बन्धि, भवनं- प्रासादः, रत्नोचयो-रत्नभृतं स्थालं, शिखी-निर्धूमाग्निः, यो देवलोकादवतरति तन्माता विमानं पश्यति, यस्तु श्रेणिकादिवन्नरकादवतरति तन्माता भवनं पश्यतीति द्वयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः । यद्वा विमानमेव भवनमिति व्युत्पत्त्या विमानावतीर्णतीर्थकृन्माता विमानभवनं पश्यति, वर्णादिभिरतिशोभनत्वेन विमानमिव विमानसदृशं भवनमिति व्युत्पत्त्या च नरकावतीर्णतीर्थकृन्माता इति, एवेवशब्दाभ्यां तत्पुरुषसमासकरणे नाधिक्यशङ्काऽपि । यद्यप्येते वक्ष्यमाणवर्णकविशिष्टास्त्रिशलावद्देवानन्दयाऽपि दृष्टास्तथापि तथाविधफलाभावानात्र गणधरैर्विस्तरतो । व्यावर्णिता इति ॥ 4 ॥ तएणं सा देवाणंदा माहणी इमे एयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चौदस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठचित्तमाणंदिआ पीइमणा परमसोमण KAKKARA%AARA
Page #54
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 19 ॥ सिआ हरिसवसविसप्पमाणहिअया धाराहयकयंबपुष्कगं पिव समुस्ससिअरोमकूवा सुमिम्यहं करे, सुमिणुग्गहं करिता सयणिजाओ अब्भुट्ठेइ, अब्भुट्टित्ता अतुरिअमचवलमसंइन्ते अविलंबिया रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जपणं विजएणं वद्धावेइ, बद्धावित्ता भहासप्णवरगया आसत्था वीसत्था सुहासणवरगया करयल परिग्गहियं दसनहं सिरसावन्तं मत्थए अंजलि क एवं वयासी ॥ 5 ॥ व्याख्या -तरणमित्यादितो बयासीति पर्यन्तम्, तत्र हृष्टतुष्टा- अत्यर्थ तुष्टा, अथवा हृष्टा - विस्मिता, तुष्टा - सोपवती, चित्तेनानन्दिता चिचानन्दिता, यद्वाऽऽनन्दितं चित्तं यस्याः सा तथा, मकारः प्राकृतत्वात्, अथवा दृष्टं विस्मितं तुष्टं - तोषवच्चित्तं यत्र तत् यथा स्यात्तथाऽऽनन्दिता, प्रीतिः - आप्यायनं मनसि यस्याः सा प्रीतिमनाः, परमं सौमनस्यं जातमस्याः सा परमसीमनस्थिता, हर्षवशेन विसर्पत्-विस्तारयायि हृदयं यस्याः, धाराभिः - धाराधरप्रादुर्भूताभिरा। हतं हतं वा यत्कदम्बपुष्पं तदिव समुच्छ्रसितानि - उद्धुषितानि रोमाणि कूपेषु - रोमरन्ध्रेषु यस्याः, यद्यप्येतान्यर्थतो न भूयो भेदभाजि तथापि स्तुतिरूपत्वात् प्रमोदप्रकर्षप्रतिपादनार्थत्वाच नायुक्तानीति । 'सुमिपुम्नहं वि' स्वमानामनप्रहं - स्मरणं करोति, विशिष्टफलं - लाभारोग्यराज्यादिकं विभावयतीत्यन्ये, अतुरियमित्यादि अत्तरितं मानसीरसु किरणाव0 ॥ 19 ॥
Page #55
--------------------------------------------------------------------------
________________ क्याभावेन, अचपलं-कायतः, असम्भ्रान्तया - अस्खलन्त्या 'अविलंबिआए ति' क्वचित्तत्राविलम्बितया - अविच्छिनया, रायहंसेत्यादि राजहंसगति सदृशया गत्या, जएणमित्यादि तत्र जयः - परैरनभिभूयमानता प्रतापवृद्धिश्थ, विजयः - परेषामसहमानानामभिभवः, यद्वा जयः खदेशे विजयः- परदेशे, आश्वस्ता - गतिजक्ति श्रमाभावात्, विश्वस्तासङ्घोभाभावादनुत्सुका, सुहासणेत्यादि सुखेन सुखं शुभं वाऽऽसनवरं गता या सा, करयकेत्यादि करतलाभ्यां परिगृहीतमात्रं शिरस्यावर्त्त - आवर्त्तनं प्रादक्षिण्येन भ्रमणं यस्य स तथा तं शिरसाऽप्राप्तमित्यन्ये, दशनखमञ्जलिं -मुकुठितकमलाकारं मस्तके कृत्वा एवमवादीत् ॥ 5 ॥ एवं खलु अहं देवाप्पिआ अज्ज सयणिजंसि सुराजागरा ओहीरमाणी ओहीरमाणी इमे आवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ 6 ॥ व्याख्या- 'एवं खल्वियादितो पडिबुद्धेति यावत् पूर्ववत् ॥ 6 ॥ तं जहा गय जाव सिहिं च ॥ 7 ॥ व्याख्या - तं जहेत्यादितो गाथा पूर्ववत् ॥ 7 ॥ एएसि णं देवाशुप्पि उरालाणं जाव चौदसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तएण से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमट्ठ
Page #56
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 20 ॥ सुच्चा निसम्म हट्ट जाव हिअए धाराहयकयंबपुष्फगं पिव समस्त सियरोमकूवे सुमिणुहं करेइ, करिता ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मैपुव्वणं बुद्धिविष्णाणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवानंदं माहणिं एवं वयासी ॥ 8 ॥ व्याख्या - एएसि णमित्यादितो क्यासीति पर्यन्तम्, तत्र मन्ये इति वितर्कार्थो निपातः, को-नु कल्याणः फलवृत्तिविशेषो भविष्यति, सुच्च ति श्रुत्वा आकर्ण्य, निशम्य - हृदयेनावधार्य, खप्नानामवग्रहमर्थावग्रहतः तत ईहा -तदर्थपर्यालोचनलक्षणामनुप्रविशति, 'अप्पणो त्ति' आत्मसम्बन्धिना सहजेन - स्वाभाविकेन मतिपूर्वेण- आभिनिबोधप्रभवेन बुद्धिविज्ञानेन मतिविशेषजातौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन, अथवा "मतिरप्राप्तविषया, बुद्धिः साम्प्रतदर्शिनी । अतीतार्था स्मृतिज्ञेया, प्रज्ञा कालत्रयात्मिका ॥ 1 ॥ " इति वचनात्, बुद्धिः - साम्प्रतदर्शिनी विज्ञानं - पूर्वापरार्थविभावकमतीतानागतवस्तुविषयं तयोः समाहारे बुद्धिविज्ञानेन अर्थावग्रहं - खप्नफलनिश्चयं करोति 'वयासि त्ति' अवादीत् ॥ 8 ॥ "उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणा णं सिवा धन्ना मंगला सस्सिरीआ रुग्गतुट्ठिदीहाउकल्लाणमंगलकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, तं जहा - अत्थलाभो देवापि भोगलाभो देवाणुप्पिए पुत्तलाभो देवाणुप्पिए सुक्खलाभो देवाणुप्पिए एवं खलु तुमं देवापि न मासाणं बहुपडिपुन्नाणं अद्धट्टमाणराईदिआणं वीकंताणं सुकुमा - किरणाच0 ॥ 20 ॥
Page #57
--------------------------------------------------------------------------
________________ 2-564 लपाणिपायं अहीणपडिपुण्णपंचिंदिअसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरूवं दारयं पयाहिसि ॥ 9 ॥ व्याख्या-उरालाणमित्यादितो दारयं पयाहिसि त्ति यावत् , तत्र आरुग्गेत्यादि आरोग्य-नीरोगित्वं तुष्टिः-सन्तोषः दीर्घायुः-चिरजीविता अर्थलाभ इत्यादिषु भविष्यति इति शेषो दृश्यः, एवंरूपात्-उक्तफलसाधनसमर्थात् खानाहारकं प्रजनिष्यसीति सम्बन्धः, सोपसर्गत्वात्सकर्मको जनिधातुरिति 'बहुपडिपुण्णाणं ति' षष्ठ्याः सप्तम्यर्थत्वात् । प्रतिपूर्णेषु अर्द्धमष्टमं येषु तान्योष्टमानि तेषु रात्रिंदिवेषु अहोरात्रेषु व्यतिक्रान्तेषु अहीणेत्यादि अहीनानि-अन्यूनानि लक्षणतः, प्रतिपूर्णानि खरूपतः पञ्चापीन्द्रियाणि यसिंस्तत्तथाविधं शरीरं-देहं यस्य स तथा तं लक्षणानिछत्रचामरादीनि, तत्र चक्रवर्तितीर्थकृतामष्टोत्तरसहस्रं, बलदेववासुदेवानामष्टोत्तरशतं, तदितरेषां तु प्रचुरभाग्य। भाजां द्वात्रिंशत् तानि चेमानि___ "छत्रं 1 तामरसं 2 धनू 3 रथवरो 4 दंभोलि 5 कुम्मा 6 कुशा 7, वापी 8 खस्तिक 9 तोरणानि 10 च सरः 11 पञ्चाननः 12 पादपः 13 / चक्रं 14 शङ्ख 15 गजौ 16 समुद्र 17 कलशौ 18 प्रासाद 19 मत्स्या 20 यवाः 21, यूप 22 स्तूप 23 कमण्डलू 24 न्यवनिभृत् 25 सचामरो 26 दर्पणः 27 ॥ 1 ॥ उक्षा 28 पताका 29 कमलाभिषेक: 30, सुदाम 31 केकी 32 घनपुण्यभाजां" इति षट्पदी, अथवाऽपरलक्षणानि द्वा
Page #58
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 21 ॥ 4आत्रिंशदिमानि-"इह भवति सप्त रक्तः 7, पडुन्नतः 6 पञ्च सूक्ष्म 5 दीर्घश्च 5 / त्रिविपुल 3 लघु 3 गम्भीरी 3, 4 किरणाव द्वात्रिंशल्लक्षणः स पुमान् ॥ 1 ॥ नख 1 चरण 2 पाणि 3 रसना 4-दशनच्छद 5 तालु 6 लोचनान्तेषु 7 / स्याद्यो । रक्तः सप्तसु, सप्ताङ्गां स लभते लक्ष्मीम् ॥ 2 ॥ पढें कक्षा 1 वक्षः 2-कृकाटिका 3 नासिका 4 नखा5'ऽस्थ6 मिति। यस्वेदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते ॥ 3 ॥ दन्त 1 त्वक् 2 केशा 3 अलि-पर्व 4 नखं 5 चेति पञ्च सूक्ष्माणि । धनलक्ष्माण्येतानि, प्रभवन्ति प्रायशः पुंसां ॥ 4 ॥ नयन 1 कुचान्तर 2 नासा 3-हनु 4 भुज 5 मिति यस्य पञ्चक दीर्घम् । दीर्घायुर्वित्तपरः, पराक्रमी जायते स न्र्ः॥5॥ भाल 1 मुरो 2 वदन 3 मिति, त्रितयं भूमीश्वरस्य विपुलं स्यात्। ग्रीवा 1 जना 2 मेहन 3 मिति त्रयं लघु महीशस्य ॥ 6 ॥ यस्य खरो1'थ नाभिः 2, सत्त्व 3 मितीदं त्रयं 5 | गभीरं स्यात् । सप्ताम्बुधिकाञ्चेरपि, भूमेः स करग्रहं कुरुते ॥ 7 ॥ इयं च प्रागुक्ता सङ्ख्या बाह्यलक्षणविषयाऽवगन्तव्या, अभ्यन्तरलक्षणानि पुनरनेकानि, यदुक्तं निशीथचूणों "पागयमणुआणं बत्तीसं लक्खणाणि, अट्ठसयं बलदेववासुदेवाणं, अट्ठसहस्सं चक्कवहितित्थयराणं । जे फुडा हत्थपायाइसु लक्खिजंति तेसिं पमाणं भणिअंति, जे पुण खभावसत्त्वादयः तेहिं सह बहुतरा भवन्तीति" तथाहि___ "मुखमर्द्ध शरीरस्य, सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायास्तु लोचने ॥ 1 ॥ यथा नेत्रे ॥ 21 ॥ तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ॥ 2 ॥ गतेः प्रशस्यते वर्णततः स्नेहोऽमुतः खरः । अतस्तेज इतः सत्त्व-मिदं द्वात्रिंशतोऽधिकम् ॥ 3 ॥ सात्त्विकः सुकृती दानी, राजसो
Page #59
--------------------------------------------------------------------------
________________ 1345454454603145454 विषयी भ्रमी । तामसः पातकी लोभी, सात्त्विकोऽमीषु सत्तमः ॥ 4 ॥ यः सात्त्विकस्तस्य दया स्थिरत्वं, सत्यं ध्रुवं । |देवगुरुप्रभक्तः । सत्त्वाधिकः काव्यशतक्रतुश्च, स्त्रीसक्तचित्तः पुरुषेषु शूरः ॥ 5 ॥ अतिहखेऽतिदीर्धेऽतिस्थूले चा-1 तिकृशे तथा । अतिकृष्णे च गौरे च, पदसु सत्त्वं निगद्यते ॥ 6 ॥ सद्धर्मः सुभगो नीरुक, सुखप्नः सुनयः कविः । सूचयत्यात्मनः श्रीमान् , नरः ख्र्ग्ग्माग्मौ॥7॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः । मर्त्ययोनेः समुद्भूतो, भविता च पुनः पुमान् ॥ 8 ॥ मायालोभक्षुधालस्य-बह्वाहारादिचेष्टितैः । तिर्यग्योनिसमुत्पत्तिं, ख्या|पयत्यात्मनः पुमान् ॥ 9 ॥ सरागः खजनद्वेषी, दुर्भगो मूर्खसङ्गकृत् । शास्ति खस्य गतायातं, नरो नरकवर्त्मनि । ॥ 10 ॥ नासिकानेत्रदन्तौष्ठ-करकणीहिणा न्राः। समाः समेन विज्ञेया, विषमा विषमेन तु ॥ 11 ॥ अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥ 12 ॥ आव्तो दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् । वामो वामेऽतिनिन्द्यः स्याद् , दिगन्यत्वे तु मध्यमः ॥ 13 ॥ अकर्मकठिनः ंपाणि-दक्षिणो वीक्ष्यते नृणाम् । वामभुवां पुनर्वामः सुप्रशस्योऽतिकोमलः ॥ 14 ॥ पाणेस्तलेन शोणेन, धनी नीलेन mdypH। पीतेनागम्यनारीगः, कल्मषेण धनोज्झितः ॥ 15 ॥ दातोन्नते तले पाणे-निम्मे पितृध्नोज्झित्ः। धनी संवृतनिम्ने स्या-द्विषमे निर्द्धनः पुमान् ॥ 16 ॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो।8। निःखा, दु:खिता नात्र संशयः ॥ 17 ॥ दीर्घनिर्मासपर्वाणः, सूक्ष्मा दीर्घाः सुकोम्लाः। सुघनाः सरला वृत्ताः, स्त्रीबोरगुलयः श्रिये ॥ 18 ॥ अनामिकान्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहु-|
Page #60
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 22 ॥ स्तथा ॥ 19 ॥ मणिबन्धात्पितुर्लेखा, करभाद्विभषायुषोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरे ॥ 20 ॥ येषां रेखा हमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, सम्पूर्णान्वन्वथा न तु ॥ 21 ॥ उल्लङ्घयन्ते च यावन्त्यो, 'ङ्गुल्यो जीनितरेखया । पञ्चविंशतयो ज्ञेवा - स्तावन्त्यः शरदां बुधैः ॥ 22 ॥ मणिबन्धोन्मुखा आयु-लेखायां येऽत्र पल्लवाः । सम्पदस्ते बहिर्ये ता, विपदोऽङ्गुलिसम्मुखाः ॥ 23 ॥ ऊर्ध्वरेखा मणेर्षन्धा - दुगा सा तु पञ्चधा । अङ्गुष्ठाश्रयणी सौख्य- राज्यलाभाय जायते ॥ 24 ॥ राजा राजसदृक्षो वा, तर्जनीं गक्त्याऽनया । मध्यमाङ्गतया'' - चार्यः ख्यातो राजाऽथ सैन्यपः ॥ 25 ॥ अनामिकां प्रयान्त्या तु, सार्थवाहो महाधनः । कनिष्ठां गतया श्रेष्ठः, सप्रतिष्ठो भवेद् ध्रुवम् ॥ 26 ॥ यवैरङ्गुष्ठमध्यस्थै- विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म-दक्षिणाङ्गुष्ठगैश्व तैः ॥ 27 ॥ न श्रीः त्यजति रक्ताक्षं, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्ये, न मांसोपचितं सुखम् ॥ 28 ॥ उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् ॥ 29 ॥ अतिमेधाऽतिकीर्त्तिश्च, विख्यातोऽतिसुखी तथा । अतिखिग्धा च दृष्टिश्च, स्तोकमायुर्विनिर्दिशेत् ॥ 30 ॥ चक्षुः खेहेन सौभाग्यं, दन्तलेहेन भोजनम् । वपुः स्नेहेन सौख्यं स्यात्, पादलेहेम वाहनम् ॥ 31 ॥ वामभागे तु नारीणां दक्षिणे पुरुषस्य च । विलोक्यं लक्षणं विज्ञैः पुंसस्त्वायुः पुरस्सरम् ॥ 32 ॥ पुष्टं यदेष देहे स्वा-लक्षणं चाप्यलक्षणम् । इतरद्वाध्यते तेन, बलवत्फलदं भवेत् ॥ 33 ॥ " इति । व्यञ्जनानि - मषीतिलकादीनि तेषां यो गुणः - प्रशस्तता तेनोपयुक्तः उपापैत इति शब्दत्रयस्य स्थाने शकन्ध्या किरणाव0 ॥ 22 ॥
Page #61
--------------------------------------------------------------------------
________________ +++ दिदर्शनादुपपेत इति भवति, अथवा सहजं लक्षणं, पश्चाद् भवं व्यञ्जनं, गुणाः सौभाग्यादयः । माणुम्माणेत्यादि, | जलेनातिभृते कुण्डे प्रमातव्य पुरुषनिवेशने यज्जलं निस्सरति तद्यदि द्रोणमानं भवेत् तदा स पुमान् मानान्वितः कथ्यत इति मानं, उन्मानं तुलारोपितश्च यद्यर्द्धभारं तुलति तदोन्मानप्राप्तः । तत्र भारमानं त्वेवम् - " षट्सर्षपैर्यवस्त्वेको, गुञ्जका च यवैस्त्रिभिः । गुञ्जत्रयेण वलः स्याद्, गद्याणे ते च षोडश ॥ 1 ॥ पले च दश गद्याणास्तेषां सार्द्धशतं मणे । मणैर्दशभिरेका च, धटिका कथिता बुधैः ॥ 2 ॥ घटीभिर्दशभिस्ताभिरेको भारः प्रकीर्त्तितः । इत्युन्मानम् । प्रमाणं खाङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयः प्रमाणप्राप्तः, यदुक्तम् - " अष्टशतं 108 पण्णवतिः 96, परिमाणं चतुरशीति 84 रिति पुंसां । उत्तम 1 सम 2 हीनानां 3, खदेहसङ्ख्या खमानेन ॥ 1 ॥ " इदं च । शेषपुरुषानाश्रित्य तीर्थकृतस्तु विंशत्यधिकशताङ्गुलप्रमाणा भवेयुर्यतस्तेषां शीर्षे द्वादशाङ्गुलमुष्णीषं स्यादिति प्रमाणम् । ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाङ्गाणि - शिरः प्रभृतीनि यस्मिं - स्तथाविधं सुन्दरम - शरीरं यस्य स तथा तं 'ससिसोमाकारं ति' शशिवत् सौम्य आकारो यस्य तं, कान्तं - कमनीयं अत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य अत एव सुरूपं - शोभनरूपम् ॥ 9 ॥ सेवि अणं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुव्वणगमणुप्पत्ते रिउव्वेअ जउव्वेय सामवेअ अथव्वणवेअ इतिहासपंचमाणं निग्घंटुछट्टाणं संगोबंगाणं सरहस्ताणं चउण्हं.
Page #62
--------------------------------------------------------------------------
________________ * कल्पसूत्र0 ॥ 23 ॥ *OMOMOMOMOM वेआणं सारए पारए वारए धारए सडंगवी, सद्वितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभन्नएसु परिव्वायएसु नएसु सुपरिनिट्ठिए आविभविस्सइ ॥ 10 ॥ व्याख्या से वि अ णमित्यादितो भविस्सइ त्ति यावत् , तत्र से वि अणं ति सोऽपि दारकः, णमित्यलङ्कारे उन्मुक्तबालभावो-जाताष्टवर्षः विज्ञातं-विज्ञानं परिणतमात्रं यस्य स तथा क्वचित् 'विनयपरिणय त्ति' पाठस्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च बुद्ध्यादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्रशब्दो बुढ्यादिपरिणामस्थाभिन्नत्वख्यापनपरः, यौवनमेव यौवनकमनुप्राप्तः 'रिउवे' इत्यादिषु षष्ठीबहुवचनलोपाद्वेदानामितिहासः-पुराणं, निघण्टुः-नामसङ्ग्रहः, अङ्गानि-शिक्षाकल्पव्याकरणछन्दोज्योतिर्निरुक्तय, उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः, | 'सरहस्साणं ति' ऐदंपर्ययुक्तानां सारको-अध्यापकद्वारेण प्रवर्तकः स्मारको वा-अन्येषां विस्मृतसूत्रादेः स्मारणात्, पारगः-पर्यन्तगामी 'वारए धारए त्ति' कचित्तत्र वारको-अशुद्धपाठनिषेधकः, धारको-अधीतान् धारयितुं क्षमः, षडङ्गवित्-शिक्षादिविचारकः, ज्ञानार्थे तु पौनरुक्त्यं स्यात् , षष्टिरास्तत्रिता अत्रेति षष्टितत्रं-कापिलीयशास्त्रं तत्र विशारदः, तचैवम्-"प्रधानास्तित्व 1 मेकत्व 2-मर्थवत्त्व 3 मथान्यता 4 पारायं 5 च तथानैक्यं 6, वियोगो 7 योग 8 एव च ॥ 1 ॥ शेषवृत्ति 9 रकर्तृत्वं 10, चूलिकार्था दश स्मृताः। द्विपर्यायः पञ्चविधः 20, तथोक्तान श क्षाकल्पव्याकरणको स्वादिषु षष्ठीबहुवचनलोप । 'सरहस्साणं ति' ऐ
Page #63
--------------------------------------------------------------------------
________________ चतुष्टयः 24 ॥ 2 ॥ कारणानामसामर्थ्य 52 - मष्टाविंशतिधा मतम् । इति षष्टिः पदार्थाना - मष्टाभिः सह सिद्धि भिः 60 ॥ 3 ॥ " इति । 'संखाणे त्ति' सङ्कलितव्यवकलितस्कन्धे सुपरिनिष्ठित इति योगः तच छायादिना नगगृहादिमानं यथा - " अर्द्ध 3 तोये कर्द्दमे द्वादशांशः, 12 षष्ठो भागो वालुकायां निमग्नः । सार्द्धा हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ 1 ॥ " स्तम्भो हस्ताः षट् इत्यादि । क्वचित् 'सिक्खाणे त्ति' पाठः, तत्र शिक्षामणति - प्रतिपादयतीति शिक्षाणं- आचारोपदेशकं शास्त्रं तत्र षडङ्गवित्त्वमेवावेदयति, सिक्खाकप्पेत्यादि, शिक्षा च - अक्षरखरूपनिरूपकं शास्त्रं कल्पश्च - यज्ञादिसमाचारप्रतिपादकं शास्त्रं शिक्षाकल्पं तत्र व्याकरणे - ऐन्द्र 1 पाणिनि 2 जैनेन्द्रा 3 दिलक्षणशास्त्रे छन्दसि - पद्यलक्षणनिरूपके निरुक्ते - पदभञ्जने 'जोइसामयणे त्ति' 'अयि गतौ' गत्यर्था ज्ञानार्था इति ज्योतिषामयने - प्रहादीनां ज्ञाने ज्योतिःशास्त्रे इत्यर्थः, 'अन्नेसुअ त्ति' अन्येषु च बहुषु ब्राह्म|ण्येषु - वेदव्याख्यारूपेषु ब्राह्मणसम्बन्धिषु ब्राह्मणहितेषु सुपरिनिष्ठितश्चापि भविष्यति । क्वचिदेतदनन्तरं 'परिवायएसु त्ति' पाठस्तत्र परिव्राजकदर्शनप्रसिद्धेषु नयेषु आचारेषु न्यायशास्त्रेषु वेति भाव्यम् ॥ 10 ॥ तंतुमेदेवाप्पिए सुमिणा दिट्ठा, जाव आरुग्गतुट्टिदीहाउअमंगलकल्लाणकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्ठत्तिकद्दु भुजो भुज्जो अणुवूहै ॥ 11 ॥ व्याख्या - तं उरालाणमित्यादितो अणुवृहद त्ति पर्यन्तम्, तत्र 'तं ति' यस्मादेवं तस्मादुदारादिविशेषणाः स्वप्नास्त्वया दृष्टा इति निगमनं 'इति कट्टु त्ति' इति भणित्वा भूयो भूयो अनुवृंहयति - अनुमोदयति ॥ 11 ॥
Page #64
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 24 ॥ तणं सा देवानंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअम सुच्चा निसम्म हट्ठतुट्ठ जावहयहिअया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु उसभदत्तं माहणं एवं वयासी ॥ 12 ॥ व्याख्या - तपणमित्यादितो क्यासि त्ति यावत्सुगमम् ॥ 12 ॥ एवमे देवाप्पि तहमेयं देवाणुप्पिआ अवितहमेयं देवाणुप्पि असंदिद्धमेअं देवापिआ इच्छिअमेअ देवाणुप्पिया पडिच्छिअमेअं देवाणुप्पिया इच्छिअपडिच्छिअमेअ देवापिया सच्चे णं एस मट्टे से जहेयं तुब्भे वयह त्तिकद्दु ते सुमिणे सम्मं पडिच्छइ पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणा विहरै ॥ 13 ॥ व्याख्या - एवमेअमित्यादितो विहरै ति यावत्, तत्र एवमिति पत्युर्वचने प्रत्ययाविष्करणं एतदेव स्पष्टयति तहमेयमित्यादि तथैतद्यथा यूयं वदथेत्यनेनान्वयतस्तद्वचने सत्यतोक्ता, अवितथमेतदनेन तव्यतिरेकाभावोऽसूचि, असन्दिग्धमनेन सन्देहाभावोऽत एवेष्टमीप्सितं वाऽस्माकमेतत् 'पडिच्छिअमेअ ति' प्रतीष्टं प्रतीप्सितं वा युष्मन्मुखात्पतदेव गृहीतं 'इच्छिअपरिच्छिअमेअ ति' धर्मद्वययोगोऽत्यन्तादरख्यापकः सज्यो हितः सत्यः प्राणिहितोऽयमर्थ, इति कृत्वा - इति भणित्वा भोगार्हा भोगा भोगभोगास्तान् प्राकृतत्वान्नपुंसकत्वं भुआना विहरति- तिष्ठति ॥ 13 ॥ किरणाव0 ॥ 24 ॥
Page #65
--------------------------------------------------------------------------
________________ 7 ka0 ते कालेणं, तेणं समएणं, सक्के देविंदे देवराया वज्रपाणी पुरंदरे सयक्कओ सहस्तक्खे घ पागसासणे दाहिणढलो गाहिवई एरावणवाहणे सुरिंदे बत्तीसविमाणसयसहस्साहिवई अरयंबरवत्थधरे ऽआलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्ज माणगले महिडीए महज्जुईए महब्बले महायसे महाणुभावे महासुक्खे भासुरबोंदी पलंबवणमालधरे, सोहमे कप्पे सोहमवसिए विमाणे सुहम्माएं सभाए सक्कंसि सीहासणंसि, से णं तत्थ बतीसा विमाणवाससयसाहस्सीणं, चौरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउन्हं लोगपालाणं, अटुपहं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणिआणं, सत्तण्हं अणियाहिवईणं, चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य, आहेवच्चं पोरेवच्चं सामित्तं भहित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे, महयाहयनहगी अवाइअंततीतलतालतुडिअघणमुइंगपडुपड हवाइअरवेणं दिव्वाइं भोग भोगाई भुंजमाणे विहरै ॥ 14 ॥ व्याख्या- 'तेणं कालेणमित्यादितो विहरतीति' पर्यन्तम्, तत्र शक्रस्यासनविशेषस्याधिष्ठाता, देवानां मध्ये
Page #66
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 25 ॥ | इन्दनात्परमैश्वर्ययुक्तत्वाद्देवेन्द्रः, देवेषु राजा कान्त्यादिभिर्गुणैरधिकं राजमानत्वात् वज्रं पाणावस्येति बज्रपाणिः, असुरादिपुराणां दारणात्पुरन्दरः, शतं ऋतूनां कार्त्तिकश्रेष्ठिभवापेक्षयाऽभिग्रह विशेषाणा श्राद्धपञ्चमप्रतिमारूपाणां वा यस्यासौ शतक्रतुः कार्त्तिकश्रेष्ठिभवो वथा पृथ्वीभूषणनाम्नि नगरे प्रजापालो नाम भूपालः, श्रेष्ठी च कार्त्तिकनामा महर्द्धिको राजमान्यः, तेन श्राद्धप्रतिमानां शतं कृतं सतः 'शतक्रतु' रिवि ख्यातिः । एकदा च गैरिकनामा परिब्राजको मासोपवासी तत्रागात्, एकं कार्त्तिकं विना सर्वोऽपि तनिवासी लोकस्तदाहतो जातः । अथावगतकार्त्तिकवृत्तान्तः स सकोषो भोजननिमित्तं निमन्त्रितो राज्ञे जगाद यदि श्रेष्ठी परिवेषयति तदा त्वनिकेतने समुधैमीति श्रुत्वा राजा श्रेष्ठिसदने गत्वा तं भुजे धृत्वाऽभ्यधात् मद्गृहे गैरिकं प्रभोजय । श्रेष्ठी जगाद त्वदाज्ञाविधायित्वाद्विश्वास्येऽहमिति । तदनु श्रेष्ठिना भोज्यमानो गैरिकोऽपि घृष्टोऽसीत्यङ्गुलीचालनचेष्टयं चकार । दध्यौ च श्रेष्ठी यदि प्रागेव प्रावजिष्यं तदिदं नाभविव्यदिति विचिन्त्याष्टश्रेष्ठि सहस्रेण समं श्रेष्ठी 'श्रीमुनिसुव्रत' स्वाम्यन्तिके प्रत्रज्याऽधीतद्वादशाङ्गीको द्वादशाब्दैः सौधर्मेन्द्रो बभूव । गैरिकोऽपि निजकर्म्मतस्तद्वाहनमेरावणाख्यं जातम्, ततः कार्त्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रोऽधिरूढवान् । स च शक्रभापनार्थ शीर्षद्वयं विचकृवान् शक्रोऽपि द्विमूर्त्तिकः । पुनरपि स चतुःशीर्षः इन्द्रोऽपि चतुर्मूर्त्तिरित्यादि यावदवधिना विज्ञाय शक्रेण तर्जितो भीतः सन् तदुचितमेव रूपं विहितवान् । इति कार्त्तिकश्रेष्ठिकथा ॥ किरणाव0 ॥ 25 ॥
Page #67
--------------------------------------------------------------------------
________________ 5545513455655 सहस्राक्षः पञ्चमत्रिशताक्षणामिन्द्रकार्यप्रवृत्तत्वात् , मघा-महामेघा देव विशेषा वा वशे सन्त्यस स मघवा, पाकाबलवन्तो वैरिणस्तान् पाको वा-दानवविशेषस्तं शास्तीति पाकशासनः, दक्षिणा लोकस्याधिपतिर्मरोदक्षिणतः स-18 वस्थापि तदधीनत्वात् , ऐरावणो-गजरूपः सुरविशेषो वाहनं यस्य, सुराणामिन्द्र-आहादकः अथवा शोभना रादीप्तिर्येषां ते सुरास्तेष्विन्द्रः-श्रेष्ठः, 'सयसहस्स त्ति' शतसहस्रा-लक्षास्तेषामधिपतिः, अरजांसि-निर्मलानि थान्यम्बरवस्त्राणि-खच्छतया आकाशकल्पवसनानि तानि धरतीति, आलगितौ-यथास्थावे निषेशितो मालामुकुटौ येन अथवा आलगितमालं मुकुटं यस्य, नवाभ्यामिव-प्रत्यग्राभ्यामिन हेसः सत्काभ्यां चारुभ्यां चित्राभ्यां चञ्चलाभ्यां-इतस्ततश्चलनपराभ्यां कुण्डलाभ्यां विलिख्यमानौ गलौ यस्य, महती ऋद्धि:-छत्रादिराजचिह्नरूपा बस, महती द्युतिः-आभरणादिसम्बन्धिनी युतिवा-उचितेष्टवस्तुघटना रूपा यस्य, महाबलः, महायशाः, महाननुभावो-महिमा यस्य, भासुरा-दीप्तिमती बुन्दि-र्वपुर्यस्य, प्रलम्बा वनमाला-भूषणविशेषः पादान्तलम्बिनी पञ्चवर्णपुष्पमाला वा यस्य, 'सेणं ति' स इन्द्रः णं-वाक्यालङ्कारे, तत्र देवलोके विमानावासा-निमाना एव 'सयसाहस्सीणं ति' लक्षाणां, स्त्रीत्वं चार्षत्वात् , समानया-इन्द्रतुल्यया शक्त्यायुर्ज्ञानादिकया ऋजा चरन्तीति सामानिकाः, त्रयस्त्रिंशता त्रायस्त्रिंशा-महत्तरकल्पाः पूज्यस्थानीया मत्रिकल्पा वा तेषां, 'चउण्हं लोगपालाणं ति' चत्वारो लोकपालाःसोमयमवरुणकुबेरा दिक्पालननियुक्ताः, अप्रमहिष्यः-प्रधानपल्यस्ताव पद्मा 1शिवा 2 शची 3 अञ्ज 4 अमला 5 अप्सरा 6 नवमिका 7 रोहिण्या 8 ख्याः, तिस्रः पर्षदो बाबा 1 मध्यमा 2 भ्यन्तरा 3 जघन्यमध्यमोत्कृष्ट
Page #68
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 ॥ 26 ॥ परिवारविशेषभूताः, अनीकानां-सैन्याना तानि च "गंधव 1 नट्ट 2 हय 3 गय 4-रह 5 भड 6 अणिआ सुरा-1 हिवाण भवे । सत्तममणि बसहा 7, महिसा य 8 अहोनिवासीणं ॥ 1 ॥ " चतस्रश्चतुरशीतयश्चतुर्दिशं भावादङ्गरक्षकाणां पत्रिंशत्सहस्राधिकलक्षत्रयमिति, आहेवचमित्यादि आधिपत्यं-अधिपतेः कर्म-रक्षेत्यर्थः, एतच्च सामान्यत आरक्षकमात्रेणापि क्रियते अत आह-पुरोवढं-सर्वेषामग्रेसरत्वं तच खामित्वमन्तरेणापि नायकनियुतगृहचिन्तकनरवत्स्यादत आह स्वामित्वं-नायकत्वं, तत्तु पोषकत्वं विनाऽपि मृगयूथाधिपतेरिव भवेदित्याह|भर्तृत्व-पोषकत्वं, महत्तरकत्वं-गुरुतरत्वं, तदाज्ञाविकलस्यापि खदासदासीवर्ग प्रति वणिज इव स्थादित्याह-आणेत्यादि, आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः ततो विशेषणकर्मधारये तस्य कर्माज्ञेश्वरसेनापत्यं-स्वसैन्यं प्रति अद्भुतमाज्ञाप्राधान्यमित्यर्थः, कारयन्नियुक्तैः सह पालयन् खयमेव महयाहयेत्यादि महता रवेणेति योगः |'आहय त्ति' आख्यानकप्रतिबद्धमहतं वाऽव्यवच्छिन्नं यन्नाट्यं तत्र यद्गीतं यानि च वादितानि-तत्रीतलतालत्रुटितानि तत्र तत्री-वीणा, तलतालाश्च-हस्तास्फोटरवाः, यद्वा तला-हस्ता, ताला:-कंसिकाः, त्रुटितानि-शेषतूर्याणि, यश्च घनमृदंगो-मेघध्वनिमर्दलो यच पटुपटहवादितमिति कर्मधारयगर्भो द्वन्द्वस्तदनु तेषां यो वस्तेन दिव्यान्-देवजनोचितान् भोगभोगान्-अतिशयवद्भोगान् नपुंसकता च प्राकृतत्वात् विहरति-आस्ते ॥ 14 ॥ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरै, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे माहणकुंडग्गामे SUSISISISSA ॥ 26 //
Page #69
--------------------------------------------------------------------------
________________ नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुता कुच्छिसि भत्ता वर्कतं पासइ, पासित्ता हट्टतुट्ठचित्तमाणंदीए नंदिए परमाणंदिए पी मणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयकयंब सुरहि कुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलाणणनयणे पयलिअवरकडगतुडिअकेऊरमौडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभ्रमं तुरिअं चवलं सुरिंदे सीहास - णाओ अब्भुट्टे, अब्भुट्टित्ता पायपीढाओ पच्चोरुहै, पञ्च्चोरुहित्ता वेरुलिअवरिट्ठरिट्ठांजणनिउणोविअमिसिमिसिंतमणिरयणमंडिआओ पाउआओ ओमुऐ, ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ, करिता अंजलिमौलिअग्गहत्थे तित्थयराभिमुहे सत्तट्ठपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणुं धरणितलंसि साहद्दु तिक्खुतो - द्धा धरणितलंस निवेसेइ निवेसित्ता ईसिं पच्चुन्नमै, पच्चुन्नमित्ता कडगतुडिअभिआओ आओ साहरै, साहरित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ 15 ॥
Page #70
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 27 ॥ व्याख्या-'इमं च णमित्यादेरेवं वयासीति' पर्यन्तम् , तत्र 'केवलकप्पं ति' केवलः-परिपूर्णः स चासौ कल्पश्च- किरणाव. कार्यकरणसमर्थो ऽथवा परिपूर्णतासाधात् केवलकल्पः केवलज्ञानसशः 'आभोएमाणे त्ति' आभोगयन्-पश्यन्, नन्दितः-समृद्धितां प्राप्तः, परमानन्दितो-अतीव समृद्धिभावं गतः, धाराहयेत्यादि धाराहतं यत्कदम्बस्य-नीपस्य सुरभिकुसुमं तदिव 'चंचुमालइअ त्ति' पुलकितः अत एव 'ऊसविअ त्ति' उच्छ्रितरोमकूपश्च यः स तथा विकसितानि-भूतलावतरणोद्भूतप्रभूतप्रमोदादुत्फुल्लानि वरकमलवदाननं च नयने च यस्य स तथा प्रचलितानि-भगवद्गर्भोत्पत्तिदर्शनजनितसम्भ्रमातिरेकात् कम्पितानि 'पलंबिअ ति पाठे तु प्रकर्षेण लम्बितानि वराणि-प्रधानानि कटकानि च-कङ्कणानि, त्रुटिताच-बाहुरक्षकाः, केयूराणि च-अङ्गदानि बाहुमूलमूषणानि, मुकुट च-किरीट, कुण्डले |च-कर्णाभरणे यस्य स तथा हारविराजद्वक्षाः तदनु पदयस्व कर्मधारयः, पालम्बो-गुम्बनके मुक्तामय प्रलम्बमानं-लम्बमानं घोलच-दोलायमानं यद्भूषण-आभरणं तद्धारयति यः स तथा संसम्भ्रम-सादरं स्वरित-सौत्सुक्यं 4 चपलं-वेमवच्च यथा स्यात्तथा प्रत्यबरोहति-अवतरतीत्यर्थः, वैड्र्येण मध्यवर्त्तिना बरिष्ठे-प्रधाने रिठाञ्जने-रत्नविशेषौ ययोस्ते तथा निपुणेन-कुशलेन शिल्पिना 'उवि त्ति परिकर्मिते अत एव 'मिसिमिसिंत त्ति' चिकिचिकायमाने मणिभिः-चन्द्रकान्तादिभिः रत्नश्च-कर्केतनादिभिः मण्डिते येते तथा ततः पदत्रयस्य कर्मधारयः, एवंविधे ॥ 27 ॥ पादुकेऽवमुञ्चति, "एगसाडि ति' एकखण्डशाटकमयं उत्तरासह-वैकलं अञ्जलिना-आलिकरणतो मुकुलितोमुकुलाकृती कृतावग्रहस्ती येन स तथा 'अंचेइ ति आकुश्चयति-उत्पाटयति 'साहट्ट ति सहल-निवेश्य निकृत्वः
Page #71
--------------------------------------------------------------------------
________________ श्रीन कारान् न्यस्यति ईषन्मनाग प्रत्युन्नमति-अवनतत्वं मुश्चति कटकानि-करणानि त्रुटिताच-बाहुरचक्रास्तामिः सम्मिते मुजे 'साहरै त्ति' ऊर्ध्वं नयति-स्तम्भिकोपमे करोतीति भावः, द्वयोहस्सयोरन्योन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सोऽअलिस्तं करतलाभ्यां परिगृहीतो-निष्पादितस्तं आवर्तनमावर्तः शिरस्थावती ॥ यस्य तम्, अलुक् समासथात्रात एव मस्तके कृत्वाऽथवा शिरसाऽप्रास-अस्पृष्टमेवमवादीत् । / 15 . नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणे तित्थयराणं सयसैबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहीर्ण, लोगुत्तमाणं लोगनाहाणं लौगहिआण लोगपईवाणं लोगपज्जोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयार्ण जीवदयाणं बोहिंदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंत चकवठ्ठीणं, दीवो ताणं सरणं गई पैट्टा, अप्पडिहयवरनाणदंसणधराणं विअदृच्छउम्माणं, जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सव्वन्नूणं सव्वदरिसीर्ण, सिवमयलमरुअमर्णतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेअं ठाणं संपत्तार्ण, नमोजिणाणं जिअभयाण, ममत्थ समणस्स मंगवओमहावीरस्स आदिगरस्स रमतित्थयरस्स पुवतित्थयरनिद्दिस्त आव स्ण्पाविउकाम्स्त्। वदामि गं भगवंत तस्थगर्व
Page #72
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 ॥ 28 ॥ इह गए, पासइ मे भगवं तत्थ गए इह गयं तिकट्ठ समणं भगवंमहावीरं वंदै नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे निसण्णे, तए णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमआरूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था ॥ 16 ॥ व्याख्या-नमुत्थु णमित्यादितः समुप्पजित्थेति यावत्तत्र नमोऽस्त्विति सर्वत्र सम्बध्यते, सर्वत्र णमिति वाक्यालङ्कारे चतुर्थ्यर्थे षष्ठी च प्राकृतत्वात् , ततोऽर्हन्ति शक्रादिकृता पूजामित्यर्हन्तस्तेभ्यो नम इति, बहुवचनमद्वैतोच्छेदेन . बहुत्वख्यापनार्थम् , तथा कारिहननात् 'अरिहंताणं'1 रुह janmani'iti धातोः कर्मबीजाभावेन भवेऽप्ररोहणादरुहंताणमिति पाठत्रयम् । अथ नामादिचतुर्विधानप्यर्हतः सामान्यतो नमस्कृत्य, विशेषतो भावार्हतः पृथग् नमस्कर्तुमाह-भगवंताणमिति, "भगोऽर्क 1 ज्ञान 2 माहात्म्य 3 यशो 4 वैराग्य 5 मुक्तिषु 6 / रूप 7 वीर्य 8 प्रयत्ने 9 च्छा 10 श्री 11 धम्मै 12 श्चर्य 13 योनिषु ॥ 1 ॥ " इत्यर्कयोनिवर्जद्वादशार्थभगयुक्तेभ्यः, तत्र यशखी। शाश्वतवैरिणामहिमयूरादीनां वैरोपशमनात्, वैराग्यवान् "यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥ 1 ॥ " इत्युक्तेः 2 वीर्यवानपरिमितबलवत्त्वात् 3 प्रयत्नः-तपःकादावुत्साहः 4 इच्छाभावाजन्तूनामुद्दिधीर्षा 5 श्रीश्चतुस्त्रिंशदतिशयरूपा 6 ऐश्वर्यमनेकेन्द्रादिदेवकोटिसेव्यत्वं 7 ज्ञान 8 माहात्म्य 9 | मुक्ति 10 रूप 11 धर्म 12 वत्त्वं च प्रतीतमेव आइगराणमित्यादि आदिकरेभ्यः श्रुतधर्मस्वार्थापेक्षया नित्यत्वेऽपि
Page #73
--------------------------------------------------------------------------
________________ शब्दापेक्षया खखतीर्थेष्वादिकरणात् । 'तीर्थकरेभ्यः' तीव-सङ्घ आद्यगणधरो वा तत्करणात् । खयं सम्बुद्धेभ्यः' खयमेव-परोपदेशं विनैव सम्यक् तत्त्वावबोधात् । कुत एवं यतः 'पुरुषोत्तमेभ्यः' भगवन्तः संसारेऽपि वसन्तः सन्तः सदा परार्थकृतो गौणीभूतखार्था उचितक्रियोपेता अदैन्याः कृतज्ञा देवगुरुमहामानिनो गम्भीराशया इत्यादि गुअगणान्वितत्वात् । उत्तमत्वमेवोपमात्रयेणाह-'पुरुषसिंहेभ्यः' पुरुषाः सन्तः सिंहा इच कम्मारिष्यतिकूरत्वात् परीपहेषु सावज्ञत्वात् उपसर्गेभ्यो निर्भयत्वाच पुरुषसिंहास्तेभ्यः । 'पुरुषवरपुण्डरीकेभ्यः' पुण्डरीकाणि च-धवलकमलानि बराणि च तानि पुण्डरीकाणि च वरपुण्डरीकाणि पुरुषवरपुण्डरीकाणीव पुरुषवरपुण्डरीकाणि तेभ्यो, धवलकमलसरशाश्च भगवन्तः कर्मपङ्के सम्भूता अपि दिव्यभोगजलेन वर्द्धितास्त्यक्त्वा चोभयं जगलक्ष्मीनिवासास्तिर्यमरामरसेव्याश्च पुण्डरीकवर्तन्ते, धवलता चामीषां सदाऽशुभमलरहितत्वादिति । एवं 'पुरुषवरगन्धहस्तिभ्यः' | इति-मारि-दुर्भिक्ष-परचक्रादिक्षुद्रगजानां भगवतिहारपवनगन्धादेव भङ्गात् , न चामी पुरुषाणामेवोत्तमाः, किन्तु सकलजीवलोकस्यापीत्यत आह-'लोकोचमेभ्यो' लोकस्य-भव्यसङ्घातस्योत्तमाचतुस्त्रिंशदतिशयोपेतत्वात् , लोकोत्तमलात्वमेवाह-'लोकनाथेभ्यः' लोकस्स-भव्यलोकस नाथा-योगक्षेमकारिणस्तत्राप्राप्तस्य सम्यग्दर्शनादेर्लम्भकत्वाधोग कारित्वं, तखैव च प्राप्तस्य तत्चदुपद्रवाभावापादनेन पालकत्वात् क्षेमकारित्वमिति तेभ्यः । तात्त्विकं च नाथत्वं कथमिसाह-'लोकहितेभ्यः' लोकस्य-एकेन्द्रियादिप्राणिगणस्य पञ्चास्तिकायात्मकख वा तद्रक्षणप्रकर्षापदेशेन दिसम्यक्प्ररूपणतश्च हिता-अनुकूल्वृत्त्य्स्वेभ्य्ः। नाथत्वं हितत्वं च भव्यानां यथावखितवस्तुप्रदीपनेन खादित्याह
Page #74
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाप ॥ 29 ॥ 'लोकप्रदीपेभ्यः' लोकस्य-देशनायोग्यविशिष्टतिर्यनरामररूपस्योपदेशप्रभामिर्मिथ्यात्वध्वान्तविध्वंसनेन पदार्थसार्थप्रकृष्टप्रकाशकत्वात् प्रदीपा इव प्रदीपा इति तेभ्यः । 'लोकप्रद्योतकरेभ्यः' लोकस्य-लोकालोकरूपस्य समस्तवस्त्वात्मकस्य केवलालोकपूर्वकप्रवचनमरीचिमण्डलप्रवर्त्तनेन प्रद्योतं-प्रकाशं कुर्वन्तीत्येवंशीला, यद्वा लोकस्य-उत्कृष्टमतेगणधरादिभव्यसत्त्वस्य प्रद्योतं-विशिष्टज्ञानशक्तिं तत्क्षणद्वादशाङ्गीविरचनानुमेयां कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः । अनयोश्च पूर्वोक्तयोयोर्विशेषणयोर्द्रष्टदृश्यलोककृतो भेद इति । 'अभयदयेभ्यः' सप्तभयहरणादभयं दयन्ते इत्यभयदाः सप्त भयस्थानानि त्विमानि-"इह 1 परलोका 2 दाण 3 मकम्हा 4 आजीवि 5 मरण 6 मसिलोगा । सत्तभयट्ठाणाई, जिणेहिं सिद्धंतभणिआई ॥ 1 ॥ " अथवा प्राणान्तिकोपसर्गकारिष्वपि न भयं दयंतेऽथवाऽभयासर्वप्राणिभयत्यागवती दया-कृपा येषां ते तथा तेभ्यः । अथ च यथाऽनर्थत्यागकारिणोऽमी तथाऽर्थप्रापका अपीत्याह-'चक्षुर्दयेभ्यः' चक्षुरिव चक्षुः-शुभाशुभार्थविभागोपदर्शकत्वात् श्रुतज्ञानं तहयन्त इति च्क्स्सुर्द्यास्तेभ्य्ः। यथा हि किल लोके कान्तारगतानां चौरैश्चक्षुर्बध्ध्वा विलुप्तधनानां जनानां कश्चित् चक्षुर्दत्त्वेप्सितमार्गप्रदर्शनेनोप|कारी स्यादेवमेतेऽपि भगवन्तः संसारकान्तारान्तर्गतानां कुवासनया सद्ज्ञानचक्षुराच्छाद्य रागादिचौरविलुप्तधर्म|धनानां श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग प्रापयन्त उपकारिणो भवेयुरिति दर्शयन्नाह-मार्गदयेभ्यः' मार्ग-सम्यग्दर्शनादिकं मुक्तिपथं दयंते इति मार्गदयास्तेभ्यः । अथ यथा चक्षुरुद्घाख्य दर्शयित्वा च मार्ग तानिरुपद्रवमास्पदं प्रापयन् परमोपकारी स्यादेवमेतेऽपीत्याह-'शरणदयेभ्यः' शरणं-त्राणं नानाविधोपद्रवोपद्रुतानां रक्षास्पदं निर्वाणरूपं तह ॥ 29 ॥
Page #75
--------------------------------------------------------------------------
________________ यन्त इति शरणदयास्तेभ्यः । यथा हि लोके चक्षुरादिदानादुःस्थानां जीवितद इत्यभिधीयते तथैतेऽपीत्याह - 'जीव - दयेभ्यः जीवनं जीवो-भावप्राणधारणममरणं तं दयन्ते इति, यद्वा जीवेषु दया येषामिति जीवदयास्तेभ्यः । क्वचित् 'बोहिदयाणं' इति पाठस्तत्र बोधिः - तत्त्वार्थरुचिरूपा जिनोक्तधर्म्मावाप्तिस्तां दयन्त इति । अनन्तरोक्तं विशेषणकदम्बकं च भगवतां धर्मात्मकतया सम्पन्नमित्येतदेवाह - 'धर्म्मदयेभ्यः' धम्र्म्म-देशसर्वचारित्ररूपं दयन्ते इति धर्म्मदयास्तेभ्यः । यथा च धर्म्मदयत्वं तथाऽऽह --- 'धर्मदेशकेभ्यः' धर्म्म- पूर्वोक्तप्रकारं यथाभव्यमवन्ध्यदेशनातो । देशयन्तीति धर्मदेशकास्तेभ्यः । धर्म्मदेशकत्वं चैतेषां धर्म्मस्वामित्वे सति न पुनर्नटवदिति दर्शयन्नाह - 'धर्म्मना - यकेभ्यः' धर्म्मस्य - क्षायिकज्ञानादेस्तद्वशीकारात्तत्फलप्रकर्षपरिभोगाच्च नायकास्तेभ्यः । 'धर्म्मसारथिभ्यो' धर्मरथस्य सारथय इव यथा च किल सारथी रथं रथिकमश्रांश्च सम्यक् प्रवर्त्तयति रक्षति च एवं भगवन्तोऽपि संयमात्मप्रवचनाख्यानां चारित्रधर्म्माङ्गानां रक्षोपदेशदानादिना धर्म्मसारथयः स्युः, धर्म्मसारथिकतायां सम्प्रदायस्त्वेवम् - एकदा श्रीमहावीरप्रभुः पृथिव्यां विहरन् राजगृहपुराद्वहिरुद्याने समवसृतः । तत्र च श्रेणिकधारिण्योर्मेघकुमारनामा नन्दनश्चन्दनप्रतिमया प्रभोगिरा संसाराद्विरक्तोऽष्टौ प्रियाः परित्यज्य प्रत्रजितः । प्रभुणा च ग्रहणासेवनादि - शिक्षार्थ स्थविराणामर्पितस्तत्र च निर्गच्छदागच्छदनेकवाचंयमचरणप्रमार्जनरेणुगुण्डितगात्रस्तस्यां रजन्यां क्षणमा - त्रमपि निद्रामप्राप्नुवन्, "क मे सुखावासे कुसुमशय्याशयनं ? क्व चास्यां दुःखावासवसतौ भूत्रस्तरे लुठनं ?" इति वैसदृश्येनोपमयन् "इत्थं कदर्थनां सोढुमशक्तोऽहमिति प्रातः प्रभुमापृच्छय पुनरपि गृहिभावमा श्रयिष्ये, " इति
Page #76
--------------------------------------------------------------------------
________________ N कल्पसूत्र0 ॥ 30 ॥ SACASEASON ध्यात्वोद्गते सूरे प्रभोरन्तिकमागत्य प्रभुं प्रणतः, प्रभुगाच प्रथमत एवामृततिरस्कारिण्या वाण्या वादितः-"हे वत्स! किरणावर निर्मच्छदागच्छत्साधुभिर्घट्टितोऽपि किं दुर्ध्यातवान् ?, यतः- "को चक्कयतिरिद्धिं, चैडं दासत्तणं समभिलसइ । को बररयणाई मोतुं, परिगिण्हइ उव्ल्ख्न्न्द्दाई॥1॥ नेरइयाण वि दुक्खं, शिजइ कालेण किं पुष नराणं । ता न चिरं तुह होही, दुक्खमिणं मा समुधियसु ॥ 2 ॥ जी जलबिंदुसमं, संपत्तीओ लरंमलोलाओ । सुविणयसम च पेम, जं जाणसुतं करिजासु ॥ 3 ॥ वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा महिअचयभंगो, मा 4 जीअं खलिअसीलस्स ॥ 4 ॥ " इत्यादिकमुपदिश्य भगवानेव प्राग्भवौ स्मारयति हे मेघ! तावकीनावेव प्राग्भवौ श्रवणगोचरीकुरु । यत्त्वं साम्प्रतीनादितो भवात्तृतीयभवे वैताब्यभूमौ श्वेतः पदरदः सहस्रहस्तिनीशः सुमेरुप्रभनामा हस्त्यमूः । अन्यदा च ग्रीष्मे दवाभीतः हस्तिनीजवाद्विहाय तृषितो धावमानः पङ्किलमेकं सरः प्राविशस्तत्र चाप्राप्तपयाः पक्क एव निमग्नः, प्रत्यर्थिदन्तिना दन्ताभ्यां विद्धो महाव्यथां सहमानः सप्त दिनान्यस्थाः, एवं विंशत्युत्तरशतमायुः परिपाल्य मृत्वा च विन्ध्यभूमौ सप्तहस्तिनीशतनायको रक्तश्चतुर्दन्तो दन्ती समुत्पेदिवान् । एकदा च तथैव दवं वीक्ष्य जातजातिस्मृतिवर्षारात्रादिमध्यान्ते सपरिवारः समूलं वलयाधुन्मूल्य योजनमानं स्थण्डिलं निर्मितवान् । अन्यदा दवादीतः सन् प्रागुक्ते सत्त्वसङ्कले स्थण्डिले गत्वा सत्त्वरं प्रविष्टः संलीनाङ्गः स्थितोऽपि गात्रकण्डूयने ॥ 30 ॥ च्छया पादमेकमुत्क्षिप्तवान् , तत्र भूम्यामन्यत्रानवाप्तावकाशः शशकः प्राविशत् । वपुः कण्डूयित्वा पादमधो मुञ्चन्: शशकमालोक्य तदनुकम्पया सशङ्कः सार्द्धदिनद्वयं तदवस्थ एव स्थितवान् । शान्ते च दवे प्रचलिते च शशके गिरेः। AGAKARSARKAGAKAR
Page #77
--------------------------------------------------------------------------
________________ कूटमिव त्वं भूमावपतस्ततो दिनत्रयं क्षुत्तटबाधितोऽपि कृपापरः शतमेकमन्दानामायुः परिपाल्यात्र श्रेणिकधारिण्योः पुत्र्त्वेनोत्प्न्न्ः। तदानीं त्वज्ञेनापि त्वया कृपापरतया मनागपि व्यथा नागण्यत, इदानीं तु जगद्वन्द्यैः साधुभिर्घव्यमानोऽपि दूयसे ?," इति खाम्युक्तं श्रुत्वा स्मृत्वा च पूर्वभवो पुनरायातसंवेगः प्रभुं प्रणम्याभ्यधात्-"हे वीर! चिरं जीयाः यदेवं मामुत्पथप्रस्थितं रथ्यो सुसारथिरिव पुनः पन्थानमानीतवान् । अतःप्रभृत्यमीषां पादरजोऽपि वन्धं मे, आस्तामन्यत्, नेत्रे विमुच्य शरीरमपि व्युत्सृष्टं, कुर्वतां संघट्टादिकं शरीरे न मनागपि दूष्याम्यहमित्यपार्थेऽभिग्रहो भवतु" / इत्येवं स्थिरीकृतो मेघस्तीनंतपस्तत्वा मासिकी च संलेखनां कृत्वा विजयविमाने देवोऽज्ञि। ततश्च्युतो महाविदेहे सेत्स्यतीति, तदेवं भगवन्तो धर्मसारथयः । इतिमेघकुमारनिदर्शनम् ॥ ___ 'धर्मावरचातुरन्तचक्रवर्तिभ्यः' त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारः क्षितेरन्तास्तेषु प्रभुतया भवा इति चातुरन्तास्ते च ते चक्रवर्त्तिनश्च चातुरन्तचक्रवर्तिनः धर्मेषु वरा:-श्रेष्ठास्तेषु चातुरन्तचक्रवर्त्तिन इव धर्मवरचातुरन्तचक्र वर्तिनः, यथा हि पृथिव्यां शेषराजातिशायिनश्चातुरन्तचक्रवर्तिनो भवन्त्येवं भगवन्तोऽपि धर्मवरेषु शेषप्रणेतृषु सातिशयाः प्रोच्यन्त इति तेभ्यः, यद्वाऽन्यकुतीर्थिकापेक्षया धर्मवरेण नरकादिचतुर्गत्यन्तकरणाचतुरन्तेन मिथ्यात्वादिरिपुच्छेदकत्वाच्चक्रेणेव वर्तितुं शीलं येषां ते तथा तेभ्य्ः। दीवोत्ताणमित्यादि, अत्र च प्रथमा चतुयेथे षष्ठ्यथेतया योज्या, तत्र दीपः समस्तार्थप्रकाशकत्वाहीप इव, दुःस्थितस्य संसारसागरान्तर्वर्तिप्राणिगणस्याश्वासहेतुत्वाद । द्वीप इव वा अनर्थप्रतिहननहेतुत्वात्राणं, अर्थसम्पादनहेतुत्वाच्च shrnnN। गम्यते सुस्थित्यर्थे दुःस्थितैराश्रीयत इति
Page #78
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणावा ॥ 31 ॥ ग्तिः। प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा संसारगर्तपतत्प्राणिगणस्याधार इति । 'अप्रतिहतवरज्ञानदर्शनधरेभ्यः' अप्रतिजाहते कटकुट्यादिभिर्वरे-क्षायिके ज्ञानदर्शने-विशेषसामान्यावबोधरूपे धरन्तीति तेभ्य्ः। ईदृशं ज्ञानदर्शनधारित्वमा वरणाभावात् सम्पद्यत इत्याह-व्यावृत्तछद्मभ्यः' व्यावृत्तं छद्म-घातिकाणि संसारो वा येभ्य इति तेभ्यः । तदभावस्तु रागादिजयादित्याह-जिनेभ्यो' रागादिजेतृभ्यो, रागादिजयश्च तजयोपायज्ञानपूर्वक एवेत्यत Aha'jJAyakebhyaH' जानन्तीति ज्ञायकास्तेभ्यो, यद्वाऽन्यभव्यसत्त्वै रागादीन् सदुपदेशदानादिना जापयन्तीति जापकास्तेभ्यः । अत एव 'तीर्णेभ्यो' भवार्णवं ज्ञानादिपोतेन । 'तारकेभ्यो' अन्यानप्युपदेशवर्तिनः । अज्ञाननिद्राप्रसुप्ते जगति खसंविदितज्ञानेन जीवादितत्त्वं बुध्यन्ते स्मेति बुद्धास्तेभ्य्ः। अन्यानपि बोधयन्तीति बोध्कास्तेभ्य्ः। बाबाभ्यन्तरपरिग्रहबन्धनात् कर्मबन्धनाद्वा मुक्ता इति तेभ्यः, अन्यानपि तव्यान्मोचयितृभ्यः । एतानि विशेषणानि भवावस्थामाश्रित्योक्तानि, अथ सिध्धा )वस्थामाश्रित्योच्यते, सर्वज्ञेभ्यः-जीवखाभाव्यात् सर्व वस्तुजातं प्रधानविशेष गौणीकृतसामान्यं च केवलज्ञानेन जानन्तीति सर्वज्ञास्तेभ्यः । सामान्यप्रधानं गौणीकृतविशेषं च सर्व केवलदर्शनेन पश्यन्तीति srvdrshinstebhyH| प्रथमं सर्वज्ञेभ्य इति विशेषणं च केवलिनामाद्यसमये ज्ञानं द्वितीये (च) दर्शनमिति सूचनार्थे, उभयमपि च वस्तु विषयीकुर्वद्वस्तुनिरपेक्षमेव केवलिना, छद्मस्थानां तु उभय सापेक्षं निरपेक्ष च, क्रमोऽपि प्रथमं दर्शनं पश्चाद् ज्ञानमिति प्रसङ्गाद् बोध्यमिति । सिवमयलमित्यादि, शिवं-निरुपद्रवं, अचलं खाभाविकप्रायोगिकचलनाभावात् , अरुजमाधिव्याध्यभावात् , अनन्तमनन्तार्थविषयकज्ञानमयत्वात् , अक्षयं-अनाशं
Page #79
--------------------------------------------------------------------------
________________ साधनन्तत्वात् अक्षतं वा परिपूर्णत्वात् , अव्यावाधं परेषां पीडाकारित्वाभावात् , अपुनरावृत्ति पुनर्भवेऽनवतारात्, | सिद्धिः-लोकान्तक्षेत्ररूपा सा चासौ गतिश्च सैव नामधेयमभिधा यस्य ईदृशं स्थानं व्यवहारतः सिद्धिक्षेत्र, निश्चयतो यथावस्थितमात्मखरूपं सम्यग् अशेषकर्मविच्युतेः प्राप्ताः संप्राप्तास्तेभ्यः । जीवखरूपविशेषणान्यपीमानि उपचाराल्लोकाग्रे ज्ञेयानि । आद्यन्तकृतो नमस्कारो मध्यव्यापीत्यतोऽन्ते नमो जिनेभ्य इत्युक्तमिति । जितभयेभ्यःक्षपितभयेभ्यः, न चात्र पौनरुक्त्यम् , यतः-"सज्झायझाणतवओ-सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु a, न इंति पुणरुत्तदोसाओ ॥ 1 ॥ " त्ति, अनेन जिनजन्मादिषु शक्रः स्तोतीति शक्रस्तव इत्यभिधीयत इति । एवं son भावाहंतः स्तुत्वा पुनरधिकृतं वीरं स्तौति । 'नमोत्थु णं समणस्सेत्यादिना जाव संपाविउकामस्स त्ति' यावत्करणात् 'सयंसंबुद्धस्स' इत्यादि सिद्धिगइनामधेअं ठाणमित्यन्तं दृश्यम् । यद्यपि भगवतः सर्वत्र निःस्पृहत्वात् । सिद्धिगतौ कामो नास्ति, तथापि तदनुरूपचेष्टनात् सम्प्राप्सुकाम इव तस्याप्राप्तस्येत्यर्थः । तत्र-ब्राह्मणकुण्डग्रामे देवानन्दाकुक्षौ स्थितं इह-सौधर्मदेवलोकस्थितोऽहं यतः पश्यति मां भगवान् तत्र गत इह गतं ज्ञानेनेति शेष इति कृत्वा इति हेतोः 'पास' इति पाठे पश्यतु मामिति, पुरत्थेत्यादि, पूर्वाभिमुखो निषण्ण-उपविष्टः अयमेतद्रूपः सङ्कल्पः समुदपद्यत,आत्मन्यधि अध्यात्म तत्र भव आध्यात्मिक आत्मविषय इत्यर्थः,चिन्ता सजाताऽस्मिन्निति चिन्तितः चिन्ता|त्मको, न ध्यानात्मकः,प्रार्थनं प्रार्थः स सजातोऽस्मिन्निति प्रार्थितोऽभिलाषात्मकः मनोगतो वाचान प्रकाशितः ॥ 16 ॥ न खलु एवं भूअं, न एअं भव्वं, न एवं भविस्सं, जन्नं अरहंता वा चक्कवट्टी वा बलदेवा
Page #80
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 32 ॥ STERS वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु का तुच्छकुलेसु वा दरिदकुलेसु वा किवणकुलेसुवा भिक्खायरकुलेसु वा माहणकुलेसु वा, आयाईसु वा, आयाइंति वा, आयाइस्संति वा ॥ 17 ॥ व्याख्या-नखलु एजं भूअमित्यादित आयाइस्संति वेति' यावत्, तित्र त्रिपष्टिः शलाकापुरुषाः एतेषु कुलेषु न आयान्ति नागच्छन् नागमिष्यन्ति च] अन्त्यकुलेषु-जघन्यकुलेषु अन्त्यर्णत्वात् शूद्रकुलेषु का, प्रान्तकुलेषुअधमकुलेषु, तुच्छकुलेषु-अल्पकुटुम्वेवल्पर्धिषु का, दरिद्रकुलेषु-सर्वथा निर्धनकुलेषु । कृपणा:-किराटादयः, भिक्षा-15 चरा:-तालाचराद्या, ब्राह्मणा-धिग्जातयः । आयासिषुः-जज्ञिरे, आवास्ति-जायन्ते, आयास्यन्ति-जनिष्यन्ति ॥ 17 ॥ एवं खलु अरिहंता का चक्कवट्टी वा बलदेवा वा वासुदेवा बा, उग्गकुलेसु वा भोगकुलेसु वा राइन्नकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पमारेसु वा विसुद्धजाइकुलवंसेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥ 18 ॥ व्याख्या-'एवं खल्वित्यादित आयाइस्संति वेति' यावत्तत्र उग्रा-आदिदेवेनारक्षकतया ये नियुक्ता, भोगा-गु-13 रुतया ये व्यवहृता, राजन्या-ये वयस्यतया स्थापिता, इक्ष्वाकव-आद्यवंश्याः,क्षत्रिया-ये शेषप्रकृतितया स्थापिता राजकुलीना, हरिवंशो-हरिवर्षक्षेत्रानीतयुगलोद्भव इति, अन्यतरेष्विति ज्ञातमलकिलेच्छकिकौरव्यादिकुलेषु, तंत्रज्ञाताश्रीऋषभखजनवंशजा इक्ष्वाकुवंशजा एव, मल्लकिनो लेच्छकिनश्च राजविशेषाः, कौरव्यास्तेभ्योऽपि विशिष्टाः कुरुवंशजाः 1 अयं पाठो बहुम्वादशेषु न दृश्यते, उपयुक्तच प्रतिभाति. ॥ 32 ॥
Page #81
--------------------------------------------------------------------------
________________ 'विसुद्धजाइकुलवंसेसु त्ति' जातिः-मातृपक्षः कुलं-पितृसमुत्थं विशुद्धे जातिकुले येषु ते च ते वंशाः-पुरुषान्वयाश्च तेषु 18 अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं वीकंताहिं समुप्पजइ । 10 / नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिजिण्णस्स उदएणं जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिदभिक्खागकिविणमाहणकुलेसु वा, आयाइंसु वा आयाइंति वा आयाइस्संति वा, कुच्छिंसि गब्भत्ताए वक्कमिंसु वा वक्कमति वा वक्कमिस्संति वा, नो चेवणं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमन्ति वा निक्खमिस्संति वा, ॥ 19 ॥ व्याख्या-'अत्थि पुण एसे इत्यादितो निक्खमिस्संति वेति' यावत् , तत्र अस्ति पुनरयमपि भावो भवितव्य-18 ताख्यो लोकाश्चर्यभूतः पदार्थः कदाचित्समुत्पद्यते । आश्चर्याणि चास्यामवसर्पिण्यां दश जातानि, तथाहि___ "उवसग्ग 1 गम्भहरणं 2, इत्थीतित्थं 3 अभाविआ परिसा 4 / कण्हस्स अवरकंका 5, अवयरणं चंदसूराणं 6 D ॥ 1 ॥ हरिवंसकुलुप्पत्ती 7, चमरुप्पाओ 8 अ अट्ठसयसिद्धा 9 / अस्संजयाण पूआ 10, दस वि अणतण कालेण ॥ 2 ॥ " व्याख्या-उपसृज्यते-च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा-देवादिकृतोपद्रवास्ते च भगवतो महावीरस्य छम
Page #82
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 33 ॥ 4 स्थावस्थायां भूयांसोऽग्रे वक्ष्यमाणलक्षणा बभूवुः । केवल्यवस्थायामपि नमन्निखिलनरनाकिनिकायनायकस्यापि जघन्य-12 किरणाव0 तोऽपि कोटिसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपदपद्मस्थापि विविधर्द्धिलब्धिमद्वरविनेयसहस्रपरिवृतस्यापि स्वभावप्रशमितयोजनशतमध्यगतवैरमारिविड्वरदुर्भिक्षाधुपद्रवस्याप्यनुत्तरपुण्यसंभारस्यापि मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्याभासेनापि गोशालकेन कृत उपसर्गः । इदं च किल न कदाचिद् भूतपूर्व, तीर्थङ्करा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति । तत्र केवल्यवस्थायां गोशालककृतोपसर्गो यथा-एकदा श्रीमहावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमस्वामी गोचरगतो बहुजनशब्दमश्रीषीद्यथा श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ महावीरो गोशालकश्च, ततो भगवदन्तिकमागत्य गौतमो गोशालकोत्थानं पृष्टवान् । भगवांश्चोवाच यथा-'अयं मङ्खलिनानो मङ्खस्य सुभद्राभिधानाया भार्यायाः पुत्रः शरवणग्रामे गोबहुलब्राह्मणगोशालायां सजातः । षड्वर्षाणि च छद्मस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो नापि स्र्व्ज्ञ्य्ः|' इदं च भगवद्वचनमाकर्ण्य बहुजनो नगर्यास्त्रिकचतुष्कादिषु परस्परं कथयामास-'गोशालको मङ्खलिपुत्रो न जिनो नापि सर्वज्ञः' इतिलोकोक्तिमाकर्ण्य गोशालकः कुपितः सन्नानान्दाभिधानं भगवदन्तेवासिनं गोचरगतमपश्यत्तमवादीच-"भो ! आनन्द ! एहि, तावदेकमौपम्यं निशामय, यथा-18 ॥ 33 ॥ |किल केचन वणिजोओण्र्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शाहलवृक्षकक्षान्तरद्राक्षुः । क्षिप्रं चैकं विचिक्षिपुस्ततो विपुलजलमवापुः, ततो
Page #83
--------------------------------------------------------------------------
________________ LAN यावत्पिपासमापीतवन्तस्तेन पयसा पयःपात्राणि च परिपूरयामासुः । ततोऽपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुस्तयोश्च क्रमेण सुवर्ण रत्नानि च समासादयामासुः । पुनस्तथैव चतुर्थ भिन्दाना अतिघोरविषमतिकायमञ्जनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलनीयकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्ट्या समन्तादवलोकयंस्तान् भस्मसाच्चकार । तन्निवारकवृद्धवाणिजकं तु न्यायदर्शीत्यनुकम्पया वनदेवता खस्थानं सजहारेति । एवं त्वदीयधर्माचार्यमात्मी-13 यसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं खकीयेन तपसाऽद्यैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहं त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवणिजमिव nyaaydrshitvaadkssissyaami"| इति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमामुपागत्य तं सर्वमावेदयत् । भगवताऽप्यसावभिहितः- एप आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मादादिति गौतमादीनां निवेद्येति"| ततस्तैस्तथैव कृते गोशालक आगत्य भगवन्तं प्रत्यभिदधौ-'शोभनमायुष्मन् ! काश्यप ! मामेवं वदसि गोशालको मङ्खलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः, अहं त्वन्य एव तच्छरीरकं परीपहसहनसमर्थमास्थाय वः' इत्यादिकं कल्पितं वस्तूग्राहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वोः सर्वानुभूतिसुनक्षत्रनाम्नोस्तेन तेजसा दग्धयोर्भगवताऽभिहितो-'हे गोशालक ! कश्चिचौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधदुर्गमलभमानोऽल्या तृणेन वात्मानमावृण्वन्नावृतः किं भवति? अनावृत एवासी, एवं त्वमप्यन्यथा जल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि ? स एव त्वं गोशालको यो मया A
Page #84
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र ॥ 34 ॥ बहुश्रुतीकृतस्तदेवं मावोचः" / एवं भगवतः समभावतया यथावब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससज, उच्चावचा-1 क्रोशैश्चाक्रोशयामास । तत्तेजश्च भगवत्यप्रभवत्तं प्रदक्षिणीकृत्य गोशालकशरीरमेवानुतापयदनुप्रविवेश, तेन च दग्धशरीरोऽसौ दर्शितानेकविक्रियः सप्समरात्रौ कालमकार्षीदिति 1 / तथा गर्भस्य-उदरसत्त्वस्य हरणं-उदरान्तरसश्रामणं गर्भहरणमेतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद् भगवतो महावीरस्य जातमित्यनन्तकालभावित्वादाश्चर्यमेवेति 2 / तथा स्त्री-योपित्तस्यास्तीर्थकरत्वेनोत्पन्नायास्तीर्थ-द्वादशाङ्गं सङ्घो वा स्त्रीतीर्थ, तीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनत्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्तयन्ति । इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थ प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति 3 / 'अभाविआ परिस त्ति' अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः । श्रूयते हि भगवतो बर्द्धमानस्य जम्भिकग्रामावहिरुत्पन्नकेवलस्य तदनन्तरमिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भ|क्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां खस्खभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनयेव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतदपि कस्यापि तीर्थकृतो भूतपूर्वमितीदमाश्चर्यमिति 4 तथा कृष्णस्य नवमवासुदेवस्य अपरकङ्का राजधानी गतिविषया जाताऽप्यजातपूर्ववादाश्चर्यम् । श्रूयते हि पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थेनापहृता । द्वारवतीवास्तव्यश्च कृष्णवासुदेवो नारदादुपलब्धतव्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिदेवः पञ्चभिः 64 स
Page #85
--------------------------------------------------------------------------
________________ पाण्डवैः सह द्वियोजनलक्षप्रमाणजलनिधिमतिक्रम्य पनराज रणविमर्देन विजिस्य द्रौपदीमानीतवान् । तत्र च कपिलनामा वासुदेवो मुनिसुव्रताभिधानतत्रत्यजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेन शङ्खः पूरितः, कृष्णेनापि तथैव, ततः परस्परं शङ्खशब्दश्रवणमजायतेति 5 / तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात्समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोवेंभूवेदमप्याश्चर्यमेवेति 6 / तथा हरेः-पुरुषविशेषस्य वंशः-पुत्रपौत्रादिपरम्परा हरिवंशस्तलक्षणं यत्कुलं तस्योत्पत्तिः । कुलं बनेकधाऽतो हरिवंशेन विशिष्यते एतदप्याश्चर्यमेवेति । श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरामरेण मिथुनकमेकं भरतक्षेत्रे क्षिसं, तच पुण्यानुभावाद्राज्यं प्रासं, ततो हरिवर्पजात् हरिनाम्नः पुरुषाद्यो वंशः स तथेति 7 / तथा चमरस्य-असुरकुमारराजस्योत्पातः-ऊर्द्धगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति । श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन् ऊ मवधिनाऽऽलोकयामास, ततः खशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थायामेकरात्रिकी प्रतिमा प्रतिपन्नं सुसुमारनगरोद्यानवतिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्य विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नप्रहरणं परितो भ्रमयन् गर्जनास्फोटयन् देवांस्त्रासयन्नत्पपात, सौधावतंसकविमानवेदिकायां पादन्यासं कृत्वा शकं चाक्रोशयामास । शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच । स च भ
Page #86
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 35 ॥ यात्प्रतिनिवृत्त्य भगवत्पादौ शरणं प्रपेदे शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयाच्छीघ्रमागत्य वज्र - मुपसंजहार वभाण च मुक्तोऽस्यहो भगवतः प्रसादान्नास्ति ततस्ते भयमिति 8 / तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्व-निर्वृता अष्टशतसिद्धा इदमप्यनन्तकालजातमित्याश्चर्यम् । परमेतदुत्कृष्टावगाहनामाश्रित्य, मध्यमावगाहनायां पुनरनेकशोऽष्टोत्तरशतं सिद्ध्यन्तीति नाश्चर्यम् । तच्चैवम् - "रिसहो रिसहस्स सुआ 99, भरहेण विधजिआ उ नवनवई । अट्ठय भरहस्स सुआ 8, सिद्धिगया एगसमयम्मि ॥ 1 ॥ तथा च वसुदेवहिंडौ श्रीसङ्घदासगणयोऽप्याहुः - "उसहो अभीइणा नक्खत्तेणं एगूणपुत्तसएहिं अट्ठ य नत्तुसहिएहिं एगसमयम्मि निव्युए । सेसाण वि अणगाराणं दस सहस्वाणि अट्ठसय 108 ऊणगाणि तम्मि नक्खत्ते निव्वआणि त्ति" 9 / तथा असंयता - असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषां पूजा - सत्कारोऽसंयतपूजा, सर्वदा हि किल संयता एव पूजार्हा, अस्यां त्ववसप्पिण्यां विपरीतं जातमित्याश्चर्यमत एवाह 10 दशाप्येतानि अनन्तेन कालेनानन्तकालात्संवृत्तान्यस्यामवसर्पिण्यामिति, एवं च कालसाम्यात् शेषेष्वपि भरतैरावतेषु दश दश आश्चर्याणि बभूवांसि, उक्तं ca"dasasu वि वासे सेवं दस दस अच्छेरयाई जाणाहि त्ति । " परं सर्वत्र चमरोत्पाताभावात् कृष्णस्य धातकीखण्डगमनमित्र तत्रत्यवासुदेवस्यात्रागमनाभावाच्च प्रकारान्तरेणेत्यर्थाद्बोध्यम् । दशानामप्याश्चर्याणां तीर्थव्यक्तिस्त्वेवम् - " उसमे अट्ठहिअसयं सिद्धं, 1 सीअलजिणंमि हरिवंसो 2 / नेमिजिणे वरकंकागमणं कण्हस्स संपत्तं 3 ॥ 1 ॥ इत्थी तित्थं मली 4, पूआ अस्संजयाण नवमजिणे 5 / अवसेसा अच्छेरा, वीरजिणिंदस्स तित्थम्मि ॥ 2 ॥ " नामगुत्तस्स किरणाव0 ॥ 36 ॥
Page #87
--------------------------------------------------------------------------
________________ वा कम्मस्सेत्यादि, नाम्नो नामकर्मणो गोत्रकर्म्मणो वा अथवा नाम्ना संज्ञया गोत्रस्य - नीचैर्गोत्रस्याक्षीणस्य स्थितेरक्षयात् अवेदितस्य- तद्रसस्याननुभूतत्वात् अनिजीर्णस्य - तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशाटनात् तस्योदयेन । भगवता नीचैर्गोत्रं भरतसुतमरीचिजन्मनि स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे निबद्धं तथाहि - पश्चिममहाविदेहे नयसारनामा ग्रामाधिपतिरेकदा स्वाम्यादेशादारुनिमित्तं सपाथेयोऽटव्यां गतः, तत्र च भोजनावसरे भृतकैरुपनीतायां रसवत्यां यदि कश्चिदतिथिर्मिलति तदा शोभनमितिबुद्धया इतस्ततो विलोकयन् सार्थभ्रष्टान् क्षुत्तृड्वाधिततनून् साधून् दृष्ट्वा हृष्टोऽहो मे भाग्यमिति रोमाञ्चिततनुः सादरं साधूनाहूय विपुलया रसवत्या प्रत्यलाभयत् भोजनादिना च कृतकृत्यीभूय साधुसमीपे गत्वा नत्वा चोवाच, चलन्तु भगवन्तो दर्शयामि मार्ग, तदनु तेन सह चलद्भिः साधुभिर्योग्योऽयमित्यवधार्याध्वन्येव वृक्षाध उपविश्य धर्मदेशनया सम्यक्त्वं प्रापितः । स चात्मानं धन्यं मन्यमानः साधून्नत्वा स्वग्रामं प्राप्तः । प्रान्ते च पञ्चनमस्कृतिस्मृतिपुरस्सरं मृत्वा द्वितीयभवे सौधर्मे कल्पे पल्योपमायुः सुरः । ततश्च्युतस्तृतीयभवे मरीचिनामा भरतसुतोऽभूत् । स चैकदा सबहुमानं देवेन्द्रादिविधीयमानं प्रथमजिनमहिमानं दृष्ट्वा श्रुत्वा च धर्म्म सम्यक्त्वलब्धबुद्धिः प्रव्रजितः, ततः स स्थविरान्तिकेऽधीतैकादशाङ्गीकोऽन्यदा ग्रीष्मकालेऽखानादिना पीडितवपुः संयममार्गादुद्विग्नमना गृहे मे गन्तुमनुचितं श्रामण्यगुणानपि मेरुगिरिसमभारान् वोढुमहमशक्त इति चिन्तापरः खकीयखरूपं प्रकटयन्नेवैतत्कुलिङ्गं चिन्तयति । तद्यथा - श्रमणास्त्रिदण्डविरता, अहं तु नैवमतो मे त्रिदण्डिकं त्रिदण्डचिन्हमस्तु, तथा श्रमणा लोचेन्द्रियाभ्यां द्रव्यभावाभ्यां मुण्डा नाहमेवमतो मे क्षुर
Page #88
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 36 ॥ मुण्डः शिरसि शिखा च भवतु, तथा श्रमणाः सकलप्राणिवधाद्विरता अहं तु नेस्यतः स्थूलपाणिवधादेव मे चिर- किरणाष. तिरस्तु, तथा निष्किञ्चनाः फिल साधवो नाहमेवमप्यतो मे मार्गाविस्मृतये पवित्र्यादिकं किञ्चममस्तु, तथा शील-13 सुमन्धाः साधवो नाहमिति मे गन्धचन्दनादिग्रहणमस्तु, तथा व्यपगतमोहा मुनयोऽहं तु नेत्यतो मे मोहाच्छादितमतेश्छत्रकं चिन्हमस्तु, तथा अनुपानत्काः श्रमणा मम चोपानही भवतः, तथा शुक्लाम्बरा निरम्बराश्च जिनकल्पिकादयः कषायाकलुषितमतयो यतयो नाहमेवमतो मे कषायकलुषितस्य धातुरक्तानि वस्त्राणि भवन्तु, तथाविद्यभीरवः साधवो बहुजीवसमाकुलजलारम्भवर्जका नाहमेवमतो मे परिमितेन जलेन स्नानं पानं चास्तु, एवं निजमत्यैव विकल्प्य पारिव्राज्यं प्रव्रजितः । ततस्तं विसदृशरूपं विलोक्य भूयो लोको धर्म पृच्छति, तत्पुरश्च साधुमार्ग प्ररूपयति । किमिति भवता साधुमार्गो नाश्रीयत इति प्रश्ने श्रमणास्त्रिदण्डविरता अहं तु त्रिदण्डवानित्यादिप्रागुक्तमेव प्रादुष्करोति, एवं च खदेशनारजिताननेकराजपुत्रादिजनान् भगवन्तं शिष्यतया समर्पयति विह-| रति च भगवतैव सार्द्धम् । अन्यदा च भगवान् विहरन् मरीचिना सममयोध्यायां बहिः समवसृतः, तत्र च वन्दनार्थमागतेन भरतेन पृष्टो भगवान्, हे प्रभोऽस्ति कश्चिदप्यतावत्यां पर्षदि भरतक्षेत्रे भविता तीर्थकृदित्युक्ते prabhurAha'he भरत ! मरीचिरेवायं खाध्यायध्यानासक्तोऽस्यामेवावसर्पिण्यां वीरनामा चतुर्विंशतितमस्तीर्थकृत् 1 महाविदेहे । मूकाराजधान्यां प्रियमित्रनामा चक्रवर्ती 2 अत्रैव भरते त्रिपृष्टनामा पोतनाधिपतिः प्रथमो वासुदेवश्च 3 भविष्यति' इतिप्रभूक्तमाकर्ण्य भरतः पुलकितवपुः प्रभुं प्रणम्य मरीचिमभिवन्दितुं याति, गत्वा च विनयेन त्रिःप्रदक्षिणी सावत्यां पालाचतुविशावासुदेवच प्रदक्षिणी 36 ॥
Page #89
--------------------------------------------------------------------------
________________ 20 ka0 कृत्य वन्दते स्तौति च 'भो मरीचे यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं वीरनामा चरमस्तीर्थकृत् प्रियमित्रनामा चक्रवर्त्ती त्रिपृष्ठनामा प्रथमो वासुदेवश्च भविष्यसीत्यादि प्रागुक्तं प्रादुष्कृत्य 'न च ते पारित्रज्यं वंदे न चापि तवेदं जन्म किन्तु चरमस्तीर्थ कृद्भविष्यस्यतो वंदे' इत्यादि मधुराभिर्वाग्भिः स्तुत्वा नत्वा पुनः पितरमभिवन्द्य विनीतां नगरीं प्राप्तः । मरीचिरपि भरतवचनं श्रुत्वा हर्षोद्रेकात्रिपदीमास्फोट्य नृत्यं कुर्व्न्निद्म्वोच्त्। " जै वासुदेवपढमो, मूआइविदेहचक्कवट्टित्तं । चरमो तित्थयराणं, हौ अलं इत्तिअं मज्झ ॥ 1 ॥ अहयं च दसाराणं, पिआ मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं अहो कुलं उत्तमं मज्झ ॥ 2 ॥ " इति च जातिमदहेतुकं नीचैर्गोत्रं बद्धवान्, यदुक्तं - " जाति 1 लाभ 2 कुलै 3 वर्य 4 वल 5 रूप 6 तपः 7 श्रुतैः 8 / कुर्वन्मदं पुनस्तानि, हीनानि लभते जनः ॥ 1 ॥ " इति । तदनु मरीचिर्भगवति निर्वृते साधुभिः सह विहरन् प्राग्वत्साधुभ्यश्च शिष्यान् समर्पयति । एकदा च तं ग्लानीभूतं न कोऽपि साधुः प्रतिजागर्त्ति सोऽचिन्तयदहो एते बहुपरिचिता अपि मां न प्रतिजाग्रति । यदि वा कथमेते कृतकृत्याः स्वदेहेऽपि गतस्पृहाः संयमिनो मामीदृशमविरतं प्रतिजाग्रति, तस्माद्रोगवि मुक्तस्य ममैकं प्रतिजागरकं प्रत्राजयितुं युक्तमिति चिन्तापरस्य तस्यैकदा नीरोगतायां सञ्जातायां कपिलनामा राजपुत्रो धर्मशुश्रूषया तदन्तिके समागतो निजदेशनया प्रतिबुद्धस्तेन प्रेरितो भो कपिल ! याहि साधुसमीपे प्रपद्यख च त्रैलोक्यालङ्कारं त्रैलोक्याध्यपदैकहेतुं मुनिमार्गमित्युक्ते कर्मोदयान्मुनिमार्गानभिमुखः कपिलः प्रोवाच, यद्येवं किमिति भवद्भिस्तत्परित्यागेनैतत्पारित्रज्यं स्वीकृतं ? मरीचिरुवाच, पापोऽहं श्रमणास्त्रिदण्डविरता अहं तु
Page #90
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 37 ॥ | नैवमित्यादिविभाषा पूर्ववत् । पुनरपि कपिलः प्रोवाच किं भवद्दर्शने सर्वथा धम्र्मो नास्त्येवेत्युक्ते मरीचिरचिन्तयत्, | प्रचुरकर्म्मा खल्वयं जिनोक्तमार्ग न प्रपद्यतेऽतो वरं मे मदुचितः सहायः संवृत्त इति विचिन्त्य सम्पूर्णः खलु साधु। मार्गे धर्म्मः किञ्चित्तु मम मार्गेऽपीत्यर्थाभिधायकं कपिला इत्थं पि इहयपि त्ति उत्सूत्रमिश्रितमेव वाक्यं मरीचिरवोचत् । तद्वचः श्रुत्वा च कपिलस्तदन्तिक एव प्रत्रजितः । मरीचिनाऽप्यनेन दुर्वचनेन कोटाकोटिसागरप्रमाणः संसारोऽभिनिर्वर्त्तितः, त्रिपद्यास्फोटकाले च नीचैर्गोत्रं बद्धमिति । ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वायुः । परिपाल्य मृत्वा चतुर्थे भवे ब्रह्मलोके दशसागरस्थितिः सुरः सञ्जातः । कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्योऽप्यारिप्रभृत्यनेक शिष्यान् प्रत्राज्य तत्क्रियानिरतो मृत्वा ब्रह्मलोके देवः सञ्जातः, तत्र च मया प्राग्भवे किं कृतमित्यवधिं प्रयुज्य वतीर्थमोहादागत्य च पञ्चवर्णमण्डलावस्थोऽन्तर्हितः षष्ठितत्रादिकं कापिलेयशास्त्रं स्वशिष्यवर्गस्य पुरः कथितवान् । मरीचिस्तु ब्रह्मलोकाच्युतः पञ्चमे भवे कोलाकसन्निवेशेऽशीतिलक्षपूर्वायुः कौशिकनामा ब्राह्मणः स च द्रव्योपार्जनपरायणो विषयासक्तो हिंसादिषु निःशूको भूयांसं कालं गृहे स्थित्वा प्रान्ते च त्रिदण्डी भूत्वा मृत्वा च पद्मानन्दकाव्यानुसारेण षष्ठे भवे सौधर्मे सुरः तदपेक्षया च द्वाविंशतितमो मनुजभवो न गण्यत इति न भवाधिक्यशङ्काऽपि । श्रीवीरचरित्राद्यनुसारेण तु तिर्यगादिभवानुभूतिलक्षणे संसारे प्रभूतकालं परिभ्रम्य षष्ठे भवे स्थूणायां नगर्या द्वासप्ततिलक्षपूर्वायुः पुष्पनामा द्विजः प्रान्ते च त्रिदण्डी भूत्वा मृत्वा च सप्तमे भवे सौधर्म्मकल्पे मध्यस्थितिः सुरः 7, ततश्युतोऽष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुरग्निद्योतो नाम ब्राह्मणः प्रान्ते च त्रिदण्डी भूत्वा मृत्वा किरणाव0 113011
Page #91
--------------------------------------------------------------------------
________________ कृत्य वन्दते स्तौति च 'भो मरीचे यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं वीरनामा चरमस्तीर्थकृत् प्रिय मित्रनामा |चक्रवर्ती त्रिपृष्ठनामा प्रथमो वासुदेवश्च bhaviSyasI'tyAdi प्रागुक्तं प्रादुष्कृत्य 'न च ते पारिव्रज्यं वंदे न चापि तवेदं जन्म किन्तु चरमस्तीर्थकृद्भविष्यस्यतो वंदे' इत्यादि मधुराभिर्वाग्भिः स्तुत्वा नत्वा पुनः पितरमभिवन्द्य विनीता नगरी प्राप्तः । मरीचिरपि भरतवचनं श्रुत्वा हर्षोद्रेकात्रिपदीमास्फोट्य नृत्यं कुर्व्न्निद्म्वोच्त्। "जै वासुदेवपढमो, मूआइविदेहचक्कवट्टित्तं । चरमो तित्थयराणं, हौ अलं इत्ति मज्झ ॥ 1 ॥ अहयं च दसाराणं, पिआ मे चक्कवट्टिवंसस्स । अजो तित्थयराणं अहो कुलं उत्तम मज्झ ॥ 2 ॥ " इति च जातिमदहेतुकं नीचैर्गोत्रं बद्धवान्, जयदुक्तं-"जाति 1 लाम 2 कुलै 3 श्वर्य 4 बल 5 रूप 6 तपः 7 श्रुतैः 8 / कुर्वन्मदं पुनस्तानि, हीनानि लमते ज्ञ्ः॥1॥" इति । तदनु मरीचिर्भगवति निवृते साधुभिः सह विहरन् प्राग्वत्साधुभ्यश्च शिष्यान् समर्पयति । एकदा च तं ग्लानीभूतं न कोऽपि साधुः प्रतिजागर्ति, सोऽचिन्तयदहो एते बहुपरिचिता अपि मां न प्रतिजाग्रति । यदि वा कथमेते कृतकृत्याः खदेहेऽपि गतस्पृहाः संयमिनो मामीशमविरतं प्रतिजापति, तस्माद्रोगविमुक्तस्य ममैकं प्रतिजागरकं प्रव्राजयितुं युक्तमिति चिन्तापरस्य तस्यैकदा नीरोगतायां सञ्जातायां कपिलनामा राजपुत्रो धर्मशुश्रूषया तदन्तिके समागतो निजदेशनया प्रतिबुद्धस्तेन प्रेरितो भो कपिल ! याहि साधुसमीपे प्रपयस च त्रैलोक्यालङ्कारं त्रैलोक्याग्र्यपदैकहेतुं मुनिमार्गमित्युक्ते कर्मोदयान्मुनिमार्गानभिमुखः कपिलः प्रोवाच, यद्येवं किमिति भवद्भिस्तत्परित्यागेनैतत्पारिवज्यं स्वीकृतं ? मरीचिरुवाच, पापोऽहं श्रमणास्त्रिदण्डविरता अहं तु
Page #92
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 38 ॥ धनञ्जय(ख)राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुश्चक्रवर्ती, सच पोहिलाचार्यसमीपे प्रव्रज्य कोटिवर्षप्रत्र-3/ किरणाव0 ज्यापर्यायः 23, चतुर्विंशतितमे भवे महाशुक्रकल्पे सर्वार्थनाम्नि विमाने सप्तदशसागरोपमस्थितिकोऽमरः 24, तत-18 श्युतः पञ्चविंशतितमे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्यो जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिलक्षवर्षायुनन्दनो नाम पुत्रः, स च पोट्टिलाचार्यपार्थे राज्यं सन्त्यज्य गृहीततपस्योऽनवरतं मासोपवासैविंशत्या स्थानस्तीर्थकरनामगोत्रं निकाचयित्वा प्रव्रज्यापर्यायं चैकं वर्षलक्षं परिपाल्य मासिकया संलेखनयालोचितप्रतिक्रान्तो मृत्वा 25 षड्विंशतितमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थितिको देवः 26, ततश्च्युतः सप्तविंशतितमे भवे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्नः 27 / इत्येवं सप्तविंशतिभवापेक्षया तृतीये मरीचिसम्बन्धिनि भवे खदेशनाप्रतिबुद्धः कपिलः साधुपार्थे प्रव्रजनाय द्विरुक्तोऽपि किं भवत्समीपे सर्वथा धर्मो नास्त्येवेति प्रतिवचः पुरस्सरं साधुपार्श्वमगच्छन् पापात्मा मदुचितोऽयं भवतु मनिश्रित इति विचिन्त्य कपिला इत्थंपि इहयंपि त्ति प्रागुत्तरीयोत्सूत्रमिश्रितवचसा कोटाकोटिसागरसंसारसत्ताको मृत्वा ब्रह्मलोके सुरः, ततश्च्युतः परिव्राजक, इत्यादिना क्रमेण यावत् किञ्चित्सावशेषनीचैर्गोत्रसत्ताको दशमदेवलोकाद्देवानन्दायाः कुक्षाववातरदिति । जोणीजम्मणनिक्खमणेणं ति योन्या जन्मार्थ निष्क्रमणेन निक्खमिंसु वेत्यादि, निरक्रामन् निकामन्ति निष्क्रमिष्यन्ति ॥ 19 ॥ MARCRABAR
Page #93
--------------------------------------------------------------------------
________________ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छि - सि भत्ता वकं ॥ 20 ॥ व्याख्या - अयं च णमित्यादितो गन्भत्ताए वकंत इति यावत् सुगमम् ॥ 20 ॥ तं जीअमेअंती अपचुपपन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरहंते भगवंते तहप्पगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो वा तुच्छ0 दरिद्द0 भिक्खाग0 किवणकुलेहिंतो वा माहणकुलेहिंतो वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्न0 नाय0 खत्तिअ0 हरिवंसकुलेसु वा अण्णयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा जाव रज्जसिरिं कारेमाणेसु पालेमाणेसु साहरा वित्तए । तं सेयं खलु मम वि समणं भगवं महावीरं चरमतित्थयरं पुव्वतित्थयरनिद्दिट्टं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्सगुस्साए कुच्छिसि गन्भत्ताए साहरावि
Page #94
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 39 ॥ तए । जे वियणं से तिसलाए खत्तिआणीए गब्भे तं वि य णं देवानंदाए माहणीए जालंधरसगु ता कुच्छिसि गन्भत्ता साहरावित्तए, त्तिकट्टु एवं संपेहेइ संपेहित्ता हरिणेगमेसिं पायताणआहिवरं देवं सदावेइ सदावित्ता एवं वयासि ॥ 21 ॥ व्याख्या - तं जीअमित्यादित एवं वयासीति यावत्, तत्र जीतं - आचरितं कल्प इत्येकार्थिनः तीअपचुप्पन्नत्ति 'वातीतादौ' इति व्याकरणसूत्रेणाकारलोपेऽतीत वर्त्तमानानागतानामित्यर्थः, ज्ञातानां श्रीऋषभखामिवंशजानां क्षत्रियविशेषाणां मध्य इत्यर्थः, तिसलाए खत्तिआणीए गन्भे ति गर्भः - पुत्रिकारूपः साहरावित्तए त्ति सङ्क्रमयितुं संपेहै ति पर्यालोचयति हरेः - इन्द्रस्य नैगमं - आदेशमिच्छतीति हरिनैगमेषी केचित्तु हरेरिन्द्रस्य सम्बन्धी नैगमेषीनामा देव इति तं पदात्यनीकाधिपतिं सहावे त्ति आकारयति ॥ 21 ॥ एवं खलु देवापि न एअं भूअं न एअंभव्वं न एअं भविस्सं । जन्नं अरिहंता वा चक्कवही वा बलदेवा वा वासुदेवा वा अंत0 पंत0 किवण0 दरिद्द0 तुच्छ0 भिक्खाग0 माहणकुलेसु वा आयासु वा आयाइंति वा आयाइस्संति वा । एवं खलु अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोग0 रायन्न0 नाय0 खत्तिअ0 इक्खाग0 हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइति वा आयाइस्संतिवा ॥ 22 ॥ किरणाव0 ॥ 39 ॥
Page #95
--------------------------------------------------------------------------
________________ व्याख्या-एवं खल्वित्यादित आयाइसंति वेति यावत्, तत्र खल्विति वाक्योपक्रमे, शेषं पूर्ववत् ॥ 22 ॥ अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीहिं ओसप्पिणीहिं वीकंताहिं स्मुप्प्जि। नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिजिन्नस्स उदएणं जन्नं अरिहंता वा चक्क0 बल0 वासुदेवा वा अंतकुलेसु वा पंत0 तुच्छ0 किवण दरिद0 भिक्खागकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा । नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा ॥ 23 ॥ व्याख्या-अत्थि पुणेत्यादितो निक्खमिस्संति वेति पर्यन्तं सुगमम् ॥ 23 ॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्रते ॥ 24 ॥ व्याख्या-अयं च णमित्यादितो वकंते त्ति पर्यन्तं प्राग्वत् ॥ 24 ॥ तंजीअमेअंतीअपञ्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो अंत0 पंत0 तुच्छ0 किवण दरिद्द0 वणीमग0 जाव माहणकुलेहिं तो तहप्पगारेसु उग्ग0
Page #96
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 ॥ 40 ॥ RECRASARASAR भोग0 रायन्न नाय0 खत्तिअ0 इक्खाग0 हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥ 25 ॥ व्याख्या-तं जीअमेअमित्यादितः साहरावित्तए त्ति पर्यन्तं प्राग्वत् ॥ 25 ॥ तं गच्छ णं तुमं देवाणुप्पिआ समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खतिअकुंडग्गामे नगरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्रसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, जे वि अणं से तिसलाए खत्तिआणीए गब्भे तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअंखिप्पामेव पञ्चप्पिणाहि ॥ 26 ॥ व्याख्या-तंगच्छ गं तुममित्यादितः पञ्चप्पिणाहि ति पर्यन्तम् , तत्र ममेमामाज्ञप्ति-आज्ञां शीघ्रमेव प्रत्यपय-मदाज्ञां कृतार्थीकृत्यागत्य च निवेदयेत्यर्थः, शेष सुकरम् ॥ 26 ॥ तएणं से हरिणेगमेसी पायत्ताणिआहिवई देवे सकेणं देविदेणं देवरन्ना एवं वुत्तेसमाणे जाव हिअए करयलजावत्ति कद्दु जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिसुणेइ, पडि
Page #97
--------------------------------------------------------------------------
________________ सुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमै अवक्कमित्ता वेउव्विअसमुग्घाएणं समोहणइ वेउव्विअसमुग्घाएणं समोहणित्ता संखिज्जाइं जोअणाइंदंडं निसिरै,तं जहा-रयणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडिअ अहासुहुमे पुग्गले परिआएइ ॥ 27 ॥ व्याख्या-तएणं से हरिणेगमेसीत्यादितः परिआएइत्ति यावत्, तत्र आज्ञाया-आदेशस्य वचनं विनयेन प्रतिशृणोति-कर्तुमभ्युपगच्छति उत्तरपुरत्थिमं ति ईशानकोणकम् अवक्कमैत्ति अपक्रामति-व्रजति वेउब्वियसमुग्घाएणं ति उत्तरवैक्रियरूपकरणाय प्रयत्नविशेषेण समोहणइ त्ति समुद्धति-आत्मप्रदेशान् विक्षिपति समोहण्णइ त्ति पाठे समुद्धन्यते समुद्घातवान् भवतीत्यर्थः, तत्खरूपमेवाह-संखिजाइमित्यादिना दंडं ति दण्ड इव दण्ड-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मापुद्गलराशिस्तं निसृजति-निष्काशयतीत्यर्थः, तत्कुर्वाणस्तु विविधविशिष्टपुद्गलानादत्त इति दर्शयन्नाह तं रयणाणमित्यादि रत्नानां-कर्केतनप्रभृतीनां यद्यपि रत्नादिपुद्गला औदारिका एव भवन्ति, वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्याः, तथापि तेषां रत्नादिपुद्गलानामिव सारताख्यापनाय रत्नानामिवेति व्याख्ये 11ka0
Page #98
--------------------------------------------------------------------------
________________ OM कल्पसूत्र0 करणाव ॥ 41 ॥ पम्, अन्ये वदन्ति औदारिका अपि गृहीताः सन्तो वैक्रियपरिणामभाजो भवन्तीति, तेन च दण्डेन रनादीनां यथा- बादरान्-असारान् गृहीतान् पुद्गलान् परिशाव्य यथासूक्ष्मान्-सारान् पर्यादत्ते ॥ 27 ॥ परिआइत्ता दुच्चपि वेउव्विअसमुग्घाएणं समोहणइ समोहणित्ता उत्तरवेउविअरूवं विउठवै उत्तरवेउव्विअरूवं विउव्वित्ता ताए उक्किट्टाए तुरिआए चवलाए चंडाए जयणाए उद्धआए सिग्घाए दिव्वाए देवगईए वीईवयमाणे वीईवयमाणे तिरिअमसंखिजाणं दीवसमुदाणं मझं मज्झेणं जेणेव जंबुद्दीवे दीवे भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणाम करेइ, पणाम कारत्तादेवाणदाएमाहणीए सपरिजणाए ओसोवर्णि दलै, ओसोवणिं दलित्ता असुहे पुग्गले अवहरै, अवहरित्तासुभे पुग्गले पक्खिवै, पक्खिवित्ता अणुजाणौ मे भयवं तिकटु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिवेणं पहावेणं करयलसंपुडेणं गिण्हइ, गिह्नित्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे जेणेव तिसला खत्तिआणी तेणेव उवागच्छइ उवागच्छित्ता तिसलाए खत्तिआणीए सपरिजणाए ऋ ॥ 41 ॥
Page #99
--------------------------------------------------------------------------
________________ ओसोवर्णि दलै दलित्ता असुहे पुग्गले अवहरै अवहरिता सुहे पुग्गले पक्खिवै पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तिआणीए कुच्छिंसि गब्भता साहरै, जेवणं से तिसलाए खत्तिआणीए गब्भे तंपि अ णं देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गन्भत्ताए साहरै साहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥ 28 ॥ व्याख्या - परिआइत्तेत्यादितस्तामेव दिसिं पडिगए त्ति यावत्, तत्र दुचंपि त्ति द्वितीयमपि वारं समुद्घातं । करोति वेडव्विअं ति उत्तरवैक्रियरूपं तच भवधारणीयरूपादन्यदेव येन देवा मनुष्यलोके आयान्ति, ताए उक्किट्ठाए इत्यादि, तया - देवजनप्रतीतया, उत्कृष्टया - प्रशस्त विहायोगतिनामकर्म्मणा यः स्वगत्युत्कर्षस्तद्वत्या, त्वरितया मानसौत्सुक्यात्, चपलया कायतः, चण्डया - सम्भारवत्या, जयिन्या - अशेषकर्मगतिजेच्या उद्धतया - अशेषशरीरावयवकम्पकारिण्या, शीघ्रया - वेगवत्या, अन्ये वदन्ति उत्कृष्टया - प्रशस्त विहायोगतिनाम कम्मोदयात् प्रशस्तया, त्वरितया - शीघ्रसञ्चरणात् त्वरा सआता अस्यामिति त्वरिता तया, चपलया - चपलव विद्युदिव चपला तया चण्डया - क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा लया, जवनया परमोत्कृष्ट वेग परिणामोपेतया, उद्धतया-प्रचण्डपवनोद्भूतस्य दिगन्तव्यापिनो रेणुकाराशेरिव या गतिः सा उद्धता तया उडुतया, दर्पातिशयात् शीघ्रया
Page #100
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 42 ॥ | निरन्तरशीत्रत्वगुणयोगादित्यपि केचित्, 'छे आए' इत्यपि कचित्तत्र छेकया - अपायपरिहारनिपुणया, दिव्यया। देवजनोचितया, देवगत्या व्यतित्रजन् मज्झं मज्झेणं ति मध्यभागे आलोके - दर्शनमात्रे ओसोवणिं ति अवखापिनींनिद्रां दलै त्ति ददाति अव्यावाधमिति भगवतो विशेषणं तत्पीडापरिहारात्, अव्यात्राधेन - सुखेन संहर्तुरपि पीडाया अभावात्, यद्वाऽव्याबाधमन्याबाधेन - सुखं सुखेनेत्यर्थः, यतस्तथाविधकरव्यापारेण संस्पृश्य स्त्रीगर्भच्छविच्छेदकरणेनापि ईषदपि बाधां विनैव नखाग्रे रोमकूपे वा प्रवेशयितुं ततो निष्काशयितुं वा समर्थो हरिनैगमेषीति । उक्तं च भगवत्यां - "भंते ! हरिणेगमेसी सक्कदूए इत्थीगब्भं साहरमाणे गन्भाओ गन्धं साहरह 1 1 गन्भाओ जोणिं साहरै 1 2 जोणीओ गन्धं साहरै 1 3 जोणीओ जोणिं साहरै ? 4 गोयमा ! नो गब्भाओ गन्धं साहरै 1, नो गन्भाओ जोणिं साहरै 2, परामुसिअ परामुसिअ अव्वाबाहं अद्याबाहेणं जोणीओ गन्धं साहरै 3, नो जोणीओजोणिं साहरै 4 / पहू णं भंते ! से इत्थीगब्भं नहसिरंसि वा रोमकूवंसि वा साहरितए वा नीहरितए वा ? हंता पहू, नो चेव णं तस्स गन्भस्स किंचि आवाहं विवाहं वा उप्पाइजा, छविच्छेअं पुण करिज्जत्ति" साहरै त्ति संहरतियोनिद्वारेण निष्काश्य गर्भ गर्भाशयं प्रवेशयतीत्यर्थः । यस्या दिशो - अवधेः प्रादुर्भूतः प्रकट्यभूदागत इत्यर्थः ॥ 28 ॥ ताए उक्किट्ठाए तुरिआए चवलाए चंडाए जयणाए उद्दुआए सिग्घाए दिव्वाए देवगईए, किरणाव0 ॥ 42 ॥
Page #101
--------------------------------------------------------------------------
________________ तिरिअमसंखिज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जोअणसाहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवर्डिसर विमाणे सक्कसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअं खिप्पामेव पञ्चपि ॥ 29 ॥ व्याख्या - ताए उक्किट्ठाए ति प्रभृति पचप्पिणइ ति पर्यन्तम्, तत्र विग्गहेहि त्ति वीखाभिः - गतिभिरित्यर्थः । उत्पतन् - उर्द्धं गच्छन् ॥ 29 ॥ ते काणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले तस्स णं आसोअबहुलस्त तेरसीपक्खेणं बासीइ राइदिएहिं वीकंतेहिं तेसीइमस्स राइदिअस्स अंतरावट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्टेणं माणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिटुसगुत्ताए पुव्वरत्तावरत्तका
Page #102
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 43 ॥ लसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि गन्भचाए साहरिए ॥ 30 ॥ व्याख्या - तेणं कालेणमित्यादितः साहरिए त्ति पर्यन्तम्, तत्र वासाणं ति श्रावणादीनां वर्षाकालमासानां मध्ये तृतीय आश्विनमासः पञ्चमः पक्षः आश्विनस्य बहुल:- कृष्णस्तस्याश्विनबहुलस्य या त्रयोदशी तिथिस्तस्याः पक्षः - पश्चार्द्ध रात्रिरित्यर्थः, हितः शक्रस्य स्वस्य च अनुकम्पकस्तु - भगवतो भक्तः अनुकम्पाशब्दस्य तु भक्तिवाचकत्वमपि यथा 'आयरिआणुकंपाए गच्छो अणुकंपिओ महाभागो' इत्यत्र ॥ 30 ॥ तेणं काणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आविहुत्था, साहरिजिस्सामित्ति जाण, साहरिजमा न जाणइ, साहरिएमित्ति जाणइ । जं रयणिं च णं समणे भगवं महावीरे देवानंदा माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुच्छसि भत्ता साहरीए, तं स्यणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागराओहीरमाणी ओहीरमाणी इमे एआरूवे उराले कल्लाणे सिवे धन्ने मंगले सस्सिरीए चौदसमहासुमिणे तिसलाए खत्तिआणीए हडे पासित्ताणं पडिबुद्धा तं जहा गयवसहगाहा ॥ 31 ॥ किरणाव0 ॥ 43 ॥
Page #103
--------------------------------------------------------------------------
________________ 'व्याख्या-तणं कालेणमित्यादितो गयषसहगाहेति पर्यन्तम् , सत्र संहरणमपि च्यवनयदेव, नवरं स्ण्हिय्मान्न्ः। पुनर्न जानाति, तत्र ज्ञानागोचरत्वे संहरणस्यैकसामयिकत्वं हेतुरिति केचित् , केचित्पुनरान्तमौहर्तिकत्वेऽपि 18 छानस्थिकोपयोगापेक्षया संहरणकालस्य सूक्ष्मतरत्वमित्युभयथापि विचार्यमाणं न चेतश्चमत्करोति, यतस्तत्कर्तुरुप-18 योगविषयत्वेनैकसामयिकत्वं हरिनैगमेष्यपेक्षया विशिष्टज्ञानशक्तिमतो भगवतो ज्ञानागोचरत्वं चेत्युभयमपि विरुध्येत, तस्मादिव्यशक्तिवशात् अल्पेनैव कालेन तेन तथा संहरणं विहितं, यथा भगवतो न मनागपि बाधाऽभूदिसर्थवत्त्वेन साहरिजमाणे नो जाणइ त्ति विशेषणं भगवतः संहरणे सर्वथाऽनाबाधसंसूचकम् । अनावाधावस्थायां च सत्यपि ज्ञानगोचरत्वे तदगोचरत्वव्यपदेशः सुप्रतीत एव । यतः-'तहिं देवा वंतरिया, वरतरुणीगीअवाइअरवेणं । निचं सुहिया पमुइआ, गयं पि कालं न याणंति ॥ 1 ॥ " त्ति । लोकेऽप्यतिसुखितो ब्रूते यन्मयाऽद्य यावद् गच्छन् कालो नावगत इति । किञ्च कालस्य सूक्ष्मत्वमधिकृत्य ज्ञानागोचरत्वे सर्वथा ज्ञानाभावः सम्पद्यते, निराबाधत्वम-1 प्राधिकृत्य तु तथा वक्तव्ये कथञ्चिज्ज्ञानागोचरत्वमपि न विरुध्येत । तथा च "साहरिजमाणे वि जाणइ ति" ना॥ चाराविरोधोऽपीत्येवमपि व्याख्यानं घटत इति विचार्य यथागमं चतुरैर्विचार्यमिति ॥ 31 ॥ जं रयणि चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्रसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए । तं रयणिं च णं सा तिसला
Page #104
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 44 ॥ स्खत्तिआणी तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमिअघट्टमट्ठे vicittaulloacittiatale मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचावन्न सरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडज्झंतधूवमघमघंतगंधुद्धआभिरामे सुगंधवरगंधिए गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बो - अणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुआउद्दालसालिसए उअविअखोमिअदुगुल्लपट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुअसंवुडे suramme AiNagarUabUranavaNIatUlatullaphAse सुगंधवरकुसुमचुन्नसयणोवयारकलिए पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा तंजहागय 1 वसह 2 सीह 3 मभिसेअ 4 दाम 5 ससि 6 दिणयरं 7 झयं 8 कुंभं 9 / पउमसर 10 सागर 11 विमाण 12, भवण 12 रयणुच्चय 13 सिहिं च 14 ॥ 1 ॥ 32 ॥ व्याख्या - जं रयणिं च णमित्यादितः सिद्धिं चेति पर्यन्तम्, तत्र तंसीत्यादि तस्मिन् तादृशके - वक्तुमशक्यखरूपे प्रकृष्टपुण्यवतां योग्य इति यावत् वासघरंसि त्ति वासभवने अभिंतरओ त्ति अभ्यन्तरे भित्तिभागे सचि - किरणाय0 ॥ 44 ॥
Page #105
--------------------------------------------------------------------------
________________ |त्रकर्मणि-चित्रकर्मसंयुक्त बाहिरओ त्ति बाह्यतः दूमिअत्ति धवलितं घृष्टं-कोमलपाषाणादिनाऽत एव मृष्टं-मसणं यत्तत्तथा tasmin vicittaulloacittiatale tti विचित्रं-आश्चर्यावहमुल्लोचस्य-वितानस्य विचित्रं-विविधचित्रोपेतं तलं-अधोभागो यत्र तत्तथा tasmin vicittaulloacillitale ti kvacittatra vicitro-vividhacitrakalita ulloka-उपरिभागो यत्र, चिलिअं-दीप्यमानं तलं-अधोभागो यत्र, ततो विशेषणकर्मधारये विचित्रोलोकचिल्लि अतलं तस्मिन्, बहुसमसुविभत्तभूमिभागेत्ति बहु-अत्यर्थे पञ्चवर्णमणिकुट्टिमतलाऽऽकलितत्वात्समो-अनिम्नोन्नतःसुवि* भक्तो-विहितविविधखस्तिको भूमिभागो यत्र तत्तथा तत्र पंचवन्नेत्यादि, पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षि सेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलिते कालागुरुपवरेत्यादि, कालागुरु च-कृष्णागुरु प्रवरकुन्दुरुकं च-चीडामिधो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं दह्यमानो धूपश्च-दशाङ्गादिगन्धद्रव्यसंयोगोद्भूत इति द्वन्द्वे तेषां सम्बन्धी यो मघमघायमानो-अतिशयगन्धवान् गन्ध उद्धृत-उद्भूतस्तेनाभिरामे सुगंधवरगंधिए त्ति सुष्ठ गन्धवराणां-प्रधानवासानां गन्धो यस्मिन्नस्ति तत्सुगन्धवरगन्धिकं तस्मिन् सुगंधवरगंधगंधिए ति क्वचित्तत्र सुगन्धाः-सुरभयो ये वरगन्धाः-प्रधानचूर्णास्तेषां गन्धो यत्र तत्तथा तत्र गंधवट्ठीभूए त्ति गन्धवर्त्तिः-गन्धद्रव्यगुटिका गन्धः कस्तुरिकेति गन्धवर्तिः-कस्तूरिका गुटिका वा तद्भते सौरभ्यातिशयात् तत्कल्प इत्यर्थः । तंसीत्यादि पूर्ववत्, शयनीये-तल्पे 120
Page #106
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणा ॥ 45 ॥ SAGAR सालिंगणवदिए त्ति सह आलिङ्गनवा -शरीरप्रमाणगण्डोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र उभयतः शिरोऽन्त-1 पादान्तयोः बिब्बोअणे त्ति उपधाने गण्डके यत्र तत्र अत एवोभयत उन्नते, मध्ये नतगम्भीरे नतं च तद्गम्भीर च महत्वान्नतगम्भीरं तत्र गंगापुलिनेत्यादि, गङ्गातटवालुकाभिरवदालेन पादादिन्यासेऽधोगमनेन सालिसए त्ति सदृशके अथवा प्राकृतत्वाद्विशेषणस्य परनिपातेऽवदालेन पादादिविन्यासेऽधोगमनेन गङ्गातटवालुकाभिः सदृशके, इत्यर्थः । उअविअ त्ति परिकम्मितं यत् क्षौम-अतसीमयं दुकूलं-वस्त्रं तस्य युगलापेक्षया यः पट्टः-एकः शाटकः तेन प्रतिच्छन्ने-आच्छादिते पडिच्छए त्ति पाठे तु स प्रतिच्छद-आच्छादनं यस्खेत्यादि सुविरइअरयत्ताणे त्ति सुष्टु |विरचितं शुचि वा रचितं रजस्वाणं-आच्छादनविशेषोपरिभोगावस्थायां यत्र, रक्तांशुकसंवृते-मशकगृहाभिधानरक्तवस्त्रावृते सुरम्ये-अतिरमणीये आइणगेत्यादि आजिनकं-स्वभावादतिसुकुमालश्चर्ममयो वस्त्रविशेषः रूतं-कोसपक्ष्म, बूरो-वनस्पतिविशेषः, नवनीतं-म्रक्षणं, तूलं-अर्कतूलं, एभिस्तुल्यः स्पर्शो यस्य तत्तथा तस्मिन् । सुगन्धवरकुसुमेत्यादि सुगन्धाभ्यां वरकुसुमचूर्णाभ्यां सत्कुसुमजातिवासयोगाभ्यां यः शयनस्य-शय्याया उपचारः-पूजा तेन कलिते पुत्वरत्तेत्यादि मध्यरात्रे ॥ 32 ॥ तएणं सा तिसला खत्तिआणी तप्पढमयाए, चौदंतमूसिअगलिअविपुलजलहरहारनिकर ॥ 45 ॥
Page #107
--------------------------------------------------------------------------
________________ ******* खीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं समागयमहुअरसुगंधदाणवासिअकवोलमूलं, देवरायकुंजरवरप्पमाणं, पिच्छइ, सजलघणविपुलजलहरगजिअगंभीरचारुघोसं, इभं, सुभं, सव्वलक्षणकयंबिअं व्रोरु। 1 ॥ 33 ॥ व्याख्या-तएणमित्यादितो वरोरुमिति पर्यन्तम् , तत्र तएणं सा इत्यादि, ततःसा त्रिशला क्षत्रियाणी तत्प्रथमतया इभं खप्ने पश्यति । अत्र च प्रथममिभदर्शनं सामान्यवृत्तिमाश्रित्योक्तम् , अन्यथा ऋषभमाता प्रथमं वृषभं वीरजननी तु सिंहमपश्यदिति वृद्धाः । चतुईन्तं-चतुर्दन्तमुशलं तओअचउइंतमिति क्वचित् , तत्र ततश्चेति योजने तएणमित्यनेन पुनरुक्तता स्यात् अतस्ततौजसो-महाबलाश्चत्वारो दन्ता यस्येति व्याख्येयम् । ऊसिअगलिअ त्ति उच्छ्रितस्तथा गलितविपुलजलधरो-निर्जलविस्तीर्णमेघः, हारनिकरः-पुजीकृतहारः, क्षीरसागरः-प्रतीतः, शशाङ्ककिरणाः-चन्द्रमरीचयो, दकरजांसि-शीकरा, रजतमहाशैलो-वैताढ्यः, एतेषां द्वन्द्वे तद्वत्पाण्डुरतरो-अतिशयेन धवलस्तत उच्छ्रितश्चासी गलितविपुलजलधरक्षीरसागरशशाङ्ककिरणदकरजोरजतमहाशैलपाण्डुरतरश्चेति कर्मधारयः, यद्वा मुदं श्रितो मुच्छ्रितः-क्षुधादिवाधानाबाधितत्वेन शुभचेष्टः क्रोधानाविष्टो वा, तथा च ततौज(जा)श्चतुर्दन्तश्चासौ 8 मुच्छ्रितश्चासौ गलितविपुलजलधरक्षीरसागरशशांककिरणदकरजोरजतमहाशैलपाण्डुरतरश्चेति विशेषणकर्मधारयः । ऊसि ति सविभक्तिकपाठे तु उच्छ्रितमुच्चमिति भिन्नविशेषणं, समागय त्ति समागता मधुकरा-भ्रमरा यत्र तथा **
Page #108
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 46 ॥ विधं यत्सुगन्धदानं-मदवारि तेन वासितं कपोलयोर्मूलं यस्य स तथा तं, देवराय त्ति देवराजः-शक्रस्तस्य कुअर॥किरणाव ऐरावणस्तद्वद्वरं-शास्त्रोक्तं प्रमाणं-देहमानं यस्य स तथा तं, सजलघण त्ति सजलो-जलसंयुक्तो घनो-निबिडो विपुलो-विस्तीर्णो यो जलधरो-मेघः तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुश्च-प्रधानो घोषः-शब्दो यस्य स तथा तं, सवलक्षण त्ति सर्वलक्षणानां कदम्बं समूहस्तजातं यस्य स तथा तं, वरोरं ति वरः-प्रधानः सन्नुरुः-वि-| शालस्तम् ॥ 1 ॥ 33 ॥ तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सव्वओ चेव दीवयंतं, ऐसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुह, तणुसुद्धसुकुमाललोमनिद्धच्छविं, थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंग, पिच्छइ, घणवट्टल?उक्किटुतुप्पग्गतिक्खसिंग, दंतं, सिवं, समाणसोभंतसुद्धदंतं, वसहं, अमिअगुणमंगलमुहं । 2 / 34 ॥ व्याख्या-तओ पुणो धवलकमलेत्यादितोऽमिअगुणमंगलमुहमित्यन्तं, तत्र ततः पुनर्वृषभं पश्यति, कीदृशं । धवलेत्यादि, धवलानां कमलानां यानि पत्राणि तेषां प्रकरः-समूहस्तस्मादतिरेका-अधिकतरा रूपप्रभा यस्य स । ॥ 46 ॥ तथा तं, पहासमुदओ त्ति प्रभासमुदयः-कान्तिकलापस्तस्योपहारा-विस्तारणानि तैः सर्वतो दशापि दिशो दीपयन्तं, पुनः कीदृशं ? ऐसिरि त्ति यद्यपि ककुदं खभावेनैवोलसति तथाऽप्युत्प्रेक्ष्यते नेदं खभावतः किन्तु अति
Page #109
--------------------------------------------------------------------------
________________ श्रीभर - उत्कृष्टशोभासमुदयस्तेन, पिल्लण त्ति यत्प्रेरणेव प्रेरणा तयैव विसर्प्यत्-उल्लसदत एव कान्तं - दीप्तिमत् शोभमानं च चारु च- प्रधानं ककुदं स्कन्धो यस्य स तथा तं तणुयुद्ध त्ति तनूनि - सूक्ष्माणि शुद्धानि-शुचीनि सुकुमालानि - मृदुस्पर्शवन्ति यानि रोमाणि तेषां स्निग्धा छविर्यस्य स तथा तं, तथा थिरसुबद्ध त्ति स्थिरं दृढं अत एव सुबद्धं तथा मांसलमत एवोपचितं-पुष्टं लष्टं प्रधानं सुविभक्तं - यथावत्सन्निविष्टावयवं एवंविधं सुन्दरम - देहं यस्य स तथा तं, घणवट्ट त्ति घने - निचिते वृत्ते - वर्त्तुले लष्टोत्कृष्टे - लष्टादप्युत्कृष्टेऽतिश्रेष्ठे तुप्पग्ग ति प्रक्षिताग्रे तिक्ख ति तीक्ष्णे शृङ्गे यस्य स तथा तं, क्वचित्तु तुप्पपुप्फग्गतिक्खसिंगमिति पाठः, तत्र तुप्पे - प्रक्षिते पुष्पं गोरोचनासूचकं बिन्दुरूपं तदग्रे - उपरिभागे ययोरीडशे तीक्ष्णे शृङ्गे यस्य स तथा तं, दान्तं-अक्रूरं शिवं- उपद्रवोपशामकं, समाण ति समानाः - तुल्यप्रमाणाः अत एव शोभमानाः शुद्धा: - श्वेता दोषरहिता वा दन्ता यस्य स तथा तं, अमिअत्ति अमिता - मानरहिता गुणा येभ्यः, एवंविधानि यानि मङ्गलानि तेषां मुखमिव मुखं - द्वारम् ॥ 2 ॥ 34 ॥ तओ पुणो हारनिकरखीरसागरससंक किरणदगरयरययमहासेलपंडुरतरं, 200 रमणिज्जपिच्छणिज्जं, थिरलट्टपउट्टवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं, परिकम्मिअजच्चकमलकोमलपमाणसोभंतलट्ठउट्टं, रत्तुप्पलपत्तमौअसुकुमालतालुनिल्लालि अग्गजीहं, मूसागयपवरकणगताविअआवत्तायंतवद्यतडिविमलसरिसनयणं, विसालपीवरवरोरुं, पडिपुन्नविमलखं
Page #110
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 47 ॥ मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं, ऊसिअसुनिम्मिअसुजायाप्फोडि- किरणाव अलंगूलं, सोम, सोमाकार, लीलायत, नहयलाओ ओवयमाणं, नियगवयणमैवयंतं, पिच्छइ, सा गाढतिक्खग्गनहं, सीहं, व्य्न्न्सिरीप्ल्ल्व्प्त्त्चारुजीह्ण्। 3 / 35 ॥ व्याख्या-तओ पुणो हारेत्यादितश्चारुजीहमिति पर्यन्तं, तत्र ततः पुनर्नभस्तलादवपतन्तं-अवतरन्तं तदनु निजकवदनमतिपतन्तं-प्रविशन्तं सा त्रिशला सिंह पश्यति । कीदृशं ? पुनः हारेत्यादि व्याख्या प्राग्वत् । रमणिजपिच्छणिजं ति रमणीयं-मनोहरं अत एव प्रेक्षणीयं-द्रष्टुमर्हम् , थिरेत्यादि, स्थिरौ-दृढौ लष्टौ-कान्तौ प्रकोष्टीकलाचिके यस्य स तथा, वृत्ता-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाः-अन्योऽन्यं सुसम्बद्धाः विशिष्टाः-प्रधानाः तीक्ष्णा|8 या दाढा-दंष्ट्रास्ताभिर्विडम्बितं-अलङ्कतं मुखं यस्य स तथा, ततो विशेषणकर्मधारयः तं, विडंबिअंति विवृतमिति केचित् परिकम्मिआ ति परिकर्मिताविव परिकमिती जात्यकमलवत्कोमलौ प्रमाणेन-मात्रया शोभमानी लष्टौप्रधानौ ओष्ठौ यस्य स तथा तं, रत्तुप्पल त्ति रक्तोत्पलपत्रवन्मृदुकं-सुकुमालं च यत्तालु तच निलोलिता-निष्का|शिता लपलपायमाना वा अग्रा अग्र्या वा-प्रधाना या जिह्वा सा च विद्यते यस्य स तथा तं, मूसागय त्ति मूषा ॥ 47 ॥ मृन्मयभाजनविशेषस्तत्र गतं-प्राप्तं वरं-प्रधानं तापितं-अग्निसम्पर्केण द्रवीकृतं अत एवाव यमानं यत्कनकंसुवर्ण प्राकृतत्वाद्विशेषणयोः परनिपाते मूषागतकनकतापिताऽऽव यमानं तद्वदृत्ते विमलतडित्सदृशे च नयने-लोचने
Page #111
--------------------------------------------------------------------------
________________ यस्य स तथा तं, विसालपीवर त्ति विशालौ विस्तीणौ~ पीवरौ-पुष्टौ वरी-प्रधानौ ऊरू यस्य स तथा तं, तथा प्रजातिपूर्णो-अन्यूनो विमलः स्कन्धो यस्य स तथा तं, तथा मिउविसय ति मृदूनि-सुकुमाराणि विशदानि-धवलानि सूक्ष्माणि-तनूनि लक्षणः प्रशस्तानि प्रशस्तलक्षणानि विस्तीर्णानि-दीर्घाणि यानि केसराणि-स्कन्धसम्बन्धिरोमाणि । तेषामाटोप-उद्धतता तेन शोभितं, तथा ऊसिअ त्ति उच्छ्रितं-उदग्रं सुनिमितं-कुण्डलीकृतं सुजातं-सशोभं यथा स्यात्तथाऽऽस्फोटित-माच्छोटितं लालं-पुच्छं येन स तथा तं, सोमं सौम्यं वा-मनसाऽङ्क्रमित्यर्थः, सोमाकार-सुन्दराकृति लीलायन्तं मन्थरगति, गाढ त्ति गाढं-अत्यर्थ तीक्ष्णान्यग्राणि येषामेवंविधा नखा यस्य तं, तथा वयण त्ति वदनस्य-मुखविवरस्य श्रिये-रक्तत्वमृदुत्वाभ्यां शोभायै पलव इव प्राप्ता-प्रसारिता चार्वी जिह्वा येन स तथा तं वयणसिरिपलंबपत्तचारुजीहमिति पाठे तु वदनस्य श्रीः-शोभा यया सा वदनश्रीस्तथाविधा प्रलम्बा-लम्बमाना पत्रवच्चार्वी च जिह्वा यस्येति व्याख्येयम् । 3 ॥ 35 ॥ तओ पुणो पुन्नचंदवयणा, उच्चागयटाणलटुसंठिअं, पसत्थरूवं, सुपइट्ठिअकणगमयकुम्मसरिसोवमाणचलणं, अचुन्नयपीणरइअमंसलउन्नयतणुतंबनिद्धनहं, कमलपलाससुकुमालकरचरणकोमलवरंगुलिं, कुरुविंदावत्तवटाणुपुत्वजंघ, निगूढजाणुं, गयवरकरसरिसपीवरोरुं, चामीकररइअमेहलाजत्तकंतविच्छिन्नसोणिचकं जच्चंजणभमरजलयपयरौजुअसमसंहिअतणु *SISAAASSSSSS **
Page #112
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव 4555555454 अआइज्जलडहसुकुमालमौअरमणिज्जरोमराई, नाभीमंडलसुंदरविसालपसत्थजघणं, करयलमाइअपसत्थतिवलियमज्झं, नाणामणिरयणकणगविमलमहातवणिज्जाभरणभूसणविराइअमंगुवंगिं, हारविरायंतकुंदमालपरिणद्धजलजलितं थणजुअलविमलकलसं, आइअपत्तिअविभूसिएणं सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएण य कुंडलजुअलल्लसंतांसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएणं आणणकुडुबिएणं कमलामलविसालरमणिजलोअणं, कमलपजलंतकरगहिअमुक्कतोयं, लीलावायकयपक्खएणं सुविसदकसिणघणसण्हलंबंतकेसहत्थं, पउमदहकमलवासिणिं, सिरिं, भगवई, पिच्छइ, हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणि । 4 / 36 ॥ व्याख्या-तओ पुणो पुन्नेत्यादितः कराभिसिच्चमाणिं ति यावत् , तत्र ततः पुनः पूर्णचन्द्रवदना त्रिशला पद्मैदान्तःकमलवासिनीं हिमवच्छैलशिखरे दिग्गजेन्द्रोरुपीवरकराभिषिच्यमानां भगवतीं श्रीदेवीं पश्यति । कीदृशीं ? उच्चागय त्ति उचं हिमवति आगतं-प्राप्तं उच्चागतं यद्वोचो योगः-पर्वतो हिमवान् तत्र जातमुचागजं एवंविधं यत्स्थानं कमलं तचैवम्-'योजनशतोचो, द्वादशकलान्वितः द्विपञ्चाशदुत्तरयोजनसहस्रपृथुलः, स्वर्णमयो, हिमवन्नामा ngH। tatra दशयोजनोद्वेधः, पञ्चशतयोजनपृथुलः, सहस्रयोजनदी?, वज्रतलः, पमहदनामा हदः । तन्मध्यभागे कोशद्वयोचं ॥ 48 ॥
Page #113
--------------------------------------------------------------------------
________________ - एकयोजनपृथुदीर्घ, नीलरत्नमयदशयोजननालं, वज्रमयमूलं, रिष्टरत्नमयकन्दं, रक्तवर्णमयबाह्यपत्रं, जाम्बूनदमयाभ्यन्तरपत्रं, चैकं क्म्ल्ण्। तत्र कोशद्वयपृथुलायामा क्रोशैकोच्चा रक्तकनकमयकेसरा, कनकमयी कर्णिका, तस्या मध्ये क्रोशैकदीर्घ,क्रोशार्द्धपृथुलं, किञ्चिन्यूनकोशोचं, पञ्चशतधनुरुचतदर्द्धमानपृथुपूर्वदक्षिणोत्तररूपदिक्त्रयवर्तिद्वारत्रिकं, श्रीदेवीभ-15 व्न्ण्। तन्मध्ये सार्द्धशतद्वयधनुर्माना मणिवेदिका, तदुपरि च श्रीदेवीयोग्यं शयनीयं । तन्मुख्यकमलपरितश्च श्रीदेव्याभरणभृतानि वलयाकाराणि तदर्द्धमानानि अष्टोत्तरशतपद्मानि । तत्परितो द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकसुराणां चतुःसहस्रसङ्ख्याकानि कमलानि, पूर्वदिशि चतसृणां महत्तरदेवीनां चत्वारि कमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपार्षदाष्टसहस्रसुराणामष्टसहस्रकमलानि, दक्षिणस्यां मित्रस्थानीयमध्यमपार्षददशसहससुराणां दशसहस्रकमलानि, नैरृत्यां किङ्करस्थानीयबाह्यपार्षदद्वादशसहस्रसुराणां द्वादशसहस्रकमलानि, पश्चिमायां हस्त्य1 व 2 रथ 3 पदाति 4 महिष 5 गन्धर्व 6 नाव 7 रूपसप्तसैन्यखामिनां सप्तसङ्ख्यानि पद्मानि । ततस्तृतीयवलये षोडशसहस्राङ्गरक्षकदेवानां षोडशसहस्रकमलानि । चतुर्थवलये द्वात्रिंशल्लक्षाभ्यन्तराभियोगिकदेवानां द्वात्रिंशलक्षकमलानि । पञ्चमे वलये चत्वारिंशलक्षमध्यमाभियोगिकदेवानां चत्वारिंशलक्षकमलानि । षष्ठे vlye'ssttctvaariNshllkssvaahyaamiyogiksuraannaamssttctvaariNshlksskmlaani| एवं चात्मना सह पविलयैः सर्वसङ्ख्यया कमलानि एका कोटिः 1 विंशतिर्लक्षाः 20 पञ्चाशत्सहस्राः 50 शतमेकं 1 विंशति 20 श्चेति । एवमेभिश्च कमलैः परिवृते कमले । लष्टं-प्रधानं यथा स्यास्था संस्थिता-प्राप्तां अन्यत्रावस्थिताऽपि पबहूदवासिनी भवत्येवेति तत्रैव संस्थितामिति सू 13 का
Page #114
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 49 ॥ चनार्थमिदं विशेषणम् , पसत्थरूवं ति प्रशस्तरूपां सुपैटिअ त्ति सुप्रतिष्ठितौ-समतलनिवेशौ कनकमयकूर्मेणोन्नतत्वात्सदृशमुपमानं ययोस्तादृशौ च चरणौ यस्याः सा तथा तां अचुन्नय त्ति अत्युन्नतं पीनमङ्गुष्ठाद्यङ्गं तत्र रजितारजिता लाक्षारसेन रजिता इव मांसला उन्नता-मध्योन्नतास्तनवः-तलिनास्ताम्रा-अरुणाः स्निग्धा-अरूक्षा नखा यस्याः सा तथा तां, यद्वाऽत्युन्नतानपि-निजरूपदोद्धरानपि प्रीणयन्तीति अत्युन्नतपीणा इति नखविशेषणमेव कार्यम् । कमलपलास त्ति कमलस्य पलाशानि-पत्राणि तद्वत्सुकुमालौ करचरणौ यस्याः सा चासौ कोमलवराङ्गुलिश्चेति कुरुविंदावत्त त्ति कुरुविन्दावत-भूषणविशेष आवर्तविशेषो वा तद्वत्यौ वृत्तानुपूर्वे च जो यस्याः सा तथा तां, निगूढजानु त्ति गुप्तजानु, गयवर त्ति गजवरकरो-गजेन्द्रशुण्डा तत्सदृशे पीवरे-पुष्टे ऊरू यस्यास्ता, चामीकर त्ति चामीकररचितमेखलायुक्तं कान्तं विस्तीर्ण श्रोणिचक्र-कटिचक्रं यस्यास्तां, जचंजण त्ति जात्याअनंसामर्दिताअनं तथा च जात्याअनभ्रमरजलदप्रकर इव वर्णेन तत्सदृशीत्यर्थः, ऋजुका-सरला समा-विषमा संहिता |निरन्तरा तनुका-सूक्ष्मा आदेया-सुभगा लटभा-सविलासा सुकुमालमृदुका-सुकुमारेभ्योऽपि शिरीषपुष्पादिभ्योऽपि ंमृद्वी रमणीया-मनोज्ञा रोमराजी यस्यास्ता, नाभीमंडल त्ति नाभीमण्डलेन सुन्दरं-विशालं प्रशस्तं सुलक्षणत्वाजघनं यस्यास्तां, करयलमाइअ त्ति करतलेन-मुष्टिना माइअ त्ति मेयं-मानयोग्यं मानं वा प्रशस्तत्रिवलीक-वलित्रययुक्तं मध्यं यस्यास्तां नाणामणि त्ति नानाप्रकाराणि यान्याभरणानि भूषणानि चेति योज्यम् । मणयः-चन्द्रकान्ताद्याः, ॥ 49
Page #115
--------------------------------------------------------------------------
________________ रत्नानि - वैडूर्यादीनि, कनकं- पीतवर्ण, तपनीयं तदेव रक्तं तच्च जात्यत्वाद्विमलमहच्छब्दाभ्यां विशेषितं तेषां यान्याभरणानि - अङ्गपरिधेयानि यानि च भूषणानि - उपाङ्गपरिधेयानि, तैर्विराजितानि यथाक्रममङ्गानि - शिरःप्रभृतीनि । उपाङ्गानि - चाङ्गुल्यादीनि यस्यास्तां, मंगु ति मागमस्त्वार्षत्वात् हारविरायंत त्ति हारेण विराजत् कुन्दमालया - कुन्दादिकुसुममालया परिणद्धं व्यासं जलजलिंत त्ति जाज्वल्यमानं - देदीप्यमानं स्तनयुगलमेव विमलौ कलशौ यस्यास्तां, आइअपत्तिअ इत्यादि, अत्र मुक्ताकलापकेन कण्ठमणिसूत्रकेण शोभागुणसमुदयेन चेति विशेषणत्रयेण सविशेषणेन उपलक्षितामिति भगवतीविशेषण मध्याहृत्य व्याख्येयम्, तथाहि - आइअत्ति आमर्यादया स्थानौचि। त्येन चिता- न्यस्ता या पत्रिका - मरकतपत्राणि ताभिर्विभूषितोऽलङ्कतोऽथवा आदृतप्रत्ययितैः - सादरविश्वस्तविज्ञानिकैर्विभूषितो - विरचितमण्डनस्तेन सुभग त्ति सुभगे - ईष्टिहारिभिर्जाले - गुच्छविशेषैरुज्वलस्तेन एवंविधेन मुक्ताकलाप केनोपलक्षितां तथा उरत्थदीणार ति चः - पुनरर्थे उरःस्थया दीनारमालया विरचितेन विराजितेन वा कण्ठमणिसूत्रकेण - कण्ठस्थरत्नमयसूत्रेणोपलक्षितां तथा कुंडल त्ति 'देहलीप्रदीप' न्यायेन चकारस्यात्रापि सम्बन्धात् पुनः कीदृशीं भगवतीं आर्षत्वादंसोपसक्तमिति विशेषणस्यापि परनिपातेनांसयोः - स्कन्धयोरुपसक्तं - लग्नं यत्कुण्डलयुगलं तस्योल्लसन्ती - शोभमाना सती प्रशस्ता प्रभा यत्रैवंविधेन शोभागुणसमुदयेन - दीप्तिलक्षणगुणप्राग्भारेण किंलक्षणेन । आनन कौटुम्बिकेन - यथा किल राज्ञः शोभाकारिणः कौटुम्बिकाः तथा मुखनरेन्द्रस्य शोभाकारित्वेन यः कौटुम्बि
Page #116
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 50 ॥ कप्रायोऽसोपसक्तकुण्डलयुगलोलसत्प्रभः शोभागुणसमुदयस्तेनोपलक्षितामिति, कमलामलविशालरमणीयलोचनामिति किरणाव0 तु स्पष्टमेव, कमलपज्जलंत त्ति प्राग्वत् परनिपाते प्रज्वलंन्तौ-दीप्तिमन्तौ यौ करौ ताभ्यां गृहीते ये कमले ताभ्या मुक्तं-क्षरत्तोयं-मकरन्दरूपं जलं यस्याः सा तथा तां, लील त्ति लीलया न पुनः खेदापनोदाथै खेदस्यैवाभावात् ॥ वातार्थ-वातोत्क्षेपार्थ कृतो यः पक्षकः-तालवृन्तं तेनोपलक्षितामित्यत्राप्यध्याहार्यम् , यद्वा लीलायै-शोभार्थ परैः सह स्पर्द्धया यो वादस्तत्र कृतो-विहितो यः पक्षः-प्रतिज्ञापरिग्रहः कप्रत्यये तेन सुविसद त्ति सुविशदः-स्पष्टो न पुनजटाजूटवदविवृतः कृष्णः-श्यामो घनो-'विरलः सूक्ष्मः-तलिनो लम्बमानः केशहस्तः-केशपाशो यस्यास्ताम् 4 ॥ 36 ॥ तओ पुणो सरसकुसुममंदारदामरमणिजभूअं, चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरमल्लिंआजाइजूहिअकोल्लकोजकोरिटपत्तदमणयनवमालिअबउलतिलयवासंतिअपउमुप्पलपाडल कुंदाइमुत्तसहकारसुरभिगंधि, अणुवममणोहरेणं गंधेणं दसदिसाओ वि वासयंतं, सव्वउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं, छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजतदेसभागं, दाम, पिच्छइ, नभंगणतलाओ ओवयंतं । 5 ॥ 37 ॥ व्याख्या-तओ पुणो सरसेत्यादित ओवयंतमिति पर्यन्तम् , तत्र ततः पुनर्नभस्तलादवपतद्दाम पश्यति कीदृशं सरस त्ति सरसकुसुमानि यानि मन्दारदामानि-कल्पद्रुममालास्तैः परिकरितत्वाद्रमणीयभूतं रम्यमित्यर्थः, चंपगा ॥ 50 ॥
Page #117
--------------------------------------------------------------------------
________________ सोग त्ति चम्पकाशोकादीनां सहकारान्तानां यःसुरभिर्गन्धः सोऽस्ति यस्य तत् , अणुवम त्ति अनुपममनोहरण गन्धन व्यवहितस्याप्यपेः सम्बन्धादशापि दिशो वासयत्, सबउअ त्ति सर्वतुकं यत्सुरभिकुसुममाल्यं तेन धवलं तच्च तद्विलसत्कान्तबहुवर्णभक्तिचित्रं चेति विशेषणकर्मधारयः, अनेन धवलवर्णस्याधिक्यं लक्ष्यते, छप्पयमहुअरि ति प्राकृतत्वात् प्राग्वद्विशेषणानां परत्वेऽपि गुमगुमायमानो-मधुरं ध्वनन् निलीयमानः-स्थानान्तरादागत्य च तत्र लीयमानो गुञ्जन्-शब्दविशेष कुर्वेश्च षट्पदमधुकरीभ्रमराणां-वर्णादिभेदभिन्नभ्रमरजातीनां गणः-समुदायो देशमागेषु तस्मिन् तस्मिन् देशे यस्य तद् गुमगुमायमाननिलीयमानगुञ्जत्षट्पदमधुकरीभ्रमरगणदेशभागमित्यर्थः । 5 ॥ 37 ॥ ससिं च गोखीरफेणदगरयरययकलसपंडुरं, सुभं, हिअयनयणकंतं, पडिपुन्नं, तिमिरनिकरघणगुहिरवितिमिरकर, पमाणपक्खंतरायलेह, कुमुअवणविबोहगं, निसासोहगं, सुपरिमट्ठदप्पणतलोवमं, हंसपडुवन्नं, जोइसमुहमंडगं, तमरिपुं, मयणसरापूरं, समुद्ददगपूरगं, दुम्मणं जणं दैअवज्जिअं पायएहिं सोसयंतं, पुणो सोमचारुरूवं, पिच्छइ । सा गगणमंडलविसालसोमचकम्ममाणतिलयं, रोहिणिमणहिअयवल्लहं, देवी पुन्नचंदं समुल्लसंतं । 6 ॥ 38 ॥ व्याख्या-ससिं चेत्यादितः समुलसंतमिति पर्यन्तं, तत्र ततः पुनः सा त्रिशला देवी षष्ठे स्वप्ने शशिनं च पश्यति ।
Page #118
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव0 कीदृशं ? गोक्षीरफेनदकरजोरजतकलशपाण्डुरं, शुभं, हृदयनयनकान्तं,प्रतिपूर्ण-पोडशकलासंयुक्तमित्यर्थः । तिमिर त्ति तिमिरनिकरण घणगुहिर त्ति निबिडगम्भीरस्य वनकुआदेः वितिमिरं ति तिमिराणामभावस्तत्करणशीलं, पमाणपक्खं ति प्रमाणपक्षयोर्वर्षादिप्रमाणहेत्वोः शुक्लकृष्णपक्षयोरन्तमध्ये राजन्ती लेखाः-कला यस्याथवा चान्द्रमासापेक्षया प्रमाणपक्षयोरन्ते पूर्णमास्यां रागदा-हर्षदायिन्यो लेखाः-कला यस्य तं परिपूर्णकलमित्यर्थः, कुमुदवनविबोधकं, निशायाः शोभकं, सुपरिमृष्टेन दर्पणतलेनोपमा यस्य तं, हंसस्येव पटुः-धवलो वर्णो यस्य तं, ज्योतिषां मुखमण्डकं, तमोरिपुं, मदनस्य शरापूर-तूणीरमिव यस्मादुदिते किल चन्द्रे कामः कामिनः खशराणां लक्षीकरोति, समुद्रस्य दकं-पानीयं पूरयतीति चन्द्रिकया तदुल्लासकारित्वादिति तं, दुम्मनस्कं दयितवर्जितं जनं-विरहिणीलोकं पादकैः-प्रशंसायां कप्रत्यये किरणैः शोषयन्तं तापातिरेककरणात् , पुनःशब्दः प्रथममेव योजितः, सौम्यं सन्तं चारुरूपं, गगण त्ति प्राग्वत्परनिपाते विशालस्य गगनमण्डलस्य सौम्यं चक्रम्यमाणं जङ्गमतिलकमिव विभूषाहेतुत्वात् , रोहिण्याः मनः-चित्तं तस्य हितदो-अनुकूलदायी वल्लभः-प्रियस्तं, हितद इति त्वेकपाक्षिकप्रेमनिरासाथै सर्वनक्षत्राधिपतित्वेऽपि यदत्र रोहिणीमनोहितदवल्लभ इति विशेषणं तल्लोकरूड्या । पूर्णो-अविकलश्चन्द्र-आल्हादोऽस्मादथवा पूर्णश्चन्द्रो-दीप्तिर्घनाद्यनावृतत्वाद्यस्य तं अत एव समुल्लसन्तं-प्रतिक्षणं देदीप्यमानम् । 6 / 38 ॥ तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंज
Page #119
--------------------------------------------------------------------------
________________ द्धरायसरिसं, कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं, हिमपडलगलग्गहं, गहगणोरुनायगं, रत्तिविणासं, उदयत्थमणेसु मुहुत्तसुहदंसणं, दुन्निरिक्खरूवं, रत्तिमुद्धंतदुप्पयारप्पमद्दणं, सीअवेगमहणं, पिच्छइ, मेरुगिरिसययपरिअद्वयं, विसालं, सूरं, रस्सीसहस्सपयलिअदित्तसोहं । 7 / 39 ॥ व्याख्या-तओ पुणो तमेत्यादितो दित्तसोहमित्यन्तम्, तत्र ततः पुनः सप्तमे खप्ने सूर्य पश्यति । कीदृशं ? तम त्ति तमःपटलस्याभावोऽतमःपटलं तेन परिस्फुट-सर्वदिक्षु प्रकटं यद्वा तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटतं. चेव तेअस त्ति चैवशब्दस्यावधारणार्थस्य व्यवहितस्यापि सम्बन्धात्तेजसैव प्रज्वलद्रूपं, प्रकृत्या हि सूर्यमण्डलवर्त्तिवादरपृथ्वीकायिकाःशीतला एव्। अथवा चेव त्ति समुच्चयार्थः, रत्तासोग त्ति रक्ताशोकश्च प्रकाशकि. शुकश्च-पुष्पितपलाशः शुकमुखं च गुजार्द्धश्च तेषां रागेण सदृशमारक्तत्वात्, कमलवनमलकरोति-विकाश श्रिया विभूषयतीति कमलवनालङ्करणस्तं, ज्योतिषां समूहो ज्योतिष-ज्योतिश्चक्रं तस्याङ्कनं-मेषादिराशिसङ्क्रमणादिना लक्षणज्ञापकं, अम्बरतलप्रदीपं, हिमपटलं गलेगृह्णातीति हिमपटलगलग्रहः-अवश्यायराशेर्गले हस्तयितेत्यर्थः, ततस्त, ग्रहगणस्य उरुः-महानायकस्तं, रात्रिविनाशमिति स्पष्टं, उदयास्तमयोर्मुहूर्तसुखदर्शनं, अन्यदा तु दुर्निरीक्ष्यरूपमिति व्यक्तम् । रत्तिमुद्धंत त्ति रात्री मकारस्थालाक्षणिकत्वादुद्धावत-उच्छृखलान् दुःप्रचारान्-चौरपारदारिकादीन्
Page #120
--------------------------------------------------------------------------
________________ कल्पसूत्रदुष्टप्रचारान् प्रमहयात दुष्टप्रचारान् प्रमईयति यस्तं, शीतवेगमथनं-जाड्यातिशयविध्वंसक मेरुगिरि सततं-निरन्तरं परिवर्तयति पक्षिण-18॥ किरणाव ॥ 52 ॥ यतीति मेरुगिरिसततपरिवर्तकस्तं, विशालं-विपुलमण्डलं, रश्मिसहस्रेण हेतुभूतेन प्रगलिता-प्रदलिता वा दीक्षानामपि चन्द्रादीनां शोभा यस्मायेन वा स तथा तं, अत्र रश्मिसहस्राभिधानं रूढ्याऽवगन्तव्यम्, अन्यथाऽऽधिक्यमपि रविरश्मीना लोकशास्त्रेषुच्यते यथा-"ऋतुभेदात् पुनस्तस्याऽतिरिच्यन्तेऽपि रश्मयः । शतानि द्वादश मधौ, त्रयोदश तु माधवे ॥ 1 ॥ चतुर्दश पुनज्येष्ठे, नभो नभस्ययोस्तथा । पञ्चदशैव चापाढे, षोडशैव तथाश्चिने ॥ 2 ॥ कार्तिके त्वेकादश च, शतान्येवं तपस्यपि । मार्गे च दश सार्द्धानि, शतान्येवं च फाल्गुने ॥ 3 ॥ पौष एव परं मासि, सहस्रं किरणा र्वेः|" इति । 7 ॥ 39 ॥ तओ पुणो जच्चकणगलट्ठिपइट्ठिअं, समूहनीलरत्तपीअसुक्किलसुकुमालुल्लसिअमोरपिच्छकयमुद्धयं, धयं, अहिअसस्सिरीअं, फालिअसंखंककुंददगरयरययकलसपंडुरेण मत्थयत्थेण सीहेण रापमाणेण रायमाणं, भित्तु गगणतलमंडलं चेव ववसिएणं पिच्छइ, सिवमौअमारुअलयाहयकंपमाणं, ऐप्पमाणं, जणपिच्छणिज्जरूवं । 8 ॥ 40 ॥ व्याख्या-तओ पुणो जच्चेत्यादितः पिच्छणिजरूवमित्यन्तम् , तत्र ततः पुनरष्टमे खप्ने ध्वजं पश्यति, जात्यकनकलष्ठिप्रतिष्ठितं, समूहोऽस्त्यपामिति समूहा अभ्रादित्वाद् अप्रत्यये समूहवन्तः-प्रचुरा इत्यर्थः, तैर्नीलरक्तावीतशुक्लै: ॥ 52 ॥
Page #121
--------------------------------------------------------------------------
________________ कृष्णस्य नीलादनतिविप्रकर्षात् पञ्चवर्णैः सुकुमारैः-कोमलैरुल्लसद्भिः-वातेन स्फुरद्भिर्मयूरपिच्छैः कृता मूर्द्धजा इवकेशा इव यस्य स तथा तं, ध्वजमिति प्राग् योजितमेव । अधिकसश्रीकं-अतीवशोभायुक्तं, फालिअ ति स्फटिकं च शङ्खच-कम्बुः अथवा स्फाटितो-भिन्नः शङ्खः अङ्कश्च-रत्नविशेषः कुन्दश्च-कुन्दमाल्यं दकरजांसि च-जलकणाः रजतकलशो-रूप्यकुम्भस्तद्वत्पाण्डुरेण मस्तकस्थेन राजमानेन गगनमण्डलं भेत्तुं व्यवसितेनेव-कृतोद्यमेनेव अत्युच्चैस्त्वा|दियमुत्प्रेक्षा एवंविधेन सिंहेन-भगवल्लाञ्छनभूतसिंहाकारपताकया सिंहचित्रेण वा राजमानं सिवमौअ त्ति शिवः सौम्यो मृदुको-अचण्डो यो मारुतो-वातस्तस्य लयः-श्लेषस्तेनाहतं-अन्दोलितमत एव कम्पमानं-इतस्ततो नृत्यन्तं, है अथवार्यत्वात् लयाहय त्ति आहतविशेषणस्य प्रामिपातेऽपि शिवमृदुकमारुताहतलतावत्कम्पमानमिति व्याख्येयम् । अतिप्रमाणं-महाप्रमाणं जनप्रेक्षणीयरूपम् । 8 ॥ 40 ॥ तओ पुणो जच्चकंचणुजलंतरूवं, निम्मलजलपुन्नमुत्तमं, दिप्पमाणसोहं, कमलकलावपरिरायमाणं, पडिपुन्नयसव्वमंगलभेअसमागम, पवररयणपरायंतकमलट्रिअं, नयणभूसणकरं, पभासमाणं, सव्वओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सव्वपावपरिवजिअं, सुभं, भासुरं, सिरिवरं, सव्वउअसुरभिकुसुमआसत्तमल्लदाम, पिच्छइ, सा रययपुन्नकलसं ॥ 9 ॥ 41 ॥ व्याख्या-तओ पुणो जच्चकंचणेत्यादितः पुण्णकलसमित्यन्तम्, तत्र ततः सा नवमे स्वप्ने रजतपूर्णकलशं-रूप्य
Page #122
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 53 ॥ मयं पूर्णकलशं पश्यति, कीदृशं ? जात्यकाञ्चनवत् उत्प्राबल्येन ज्वलत्-दिप्यमानं रूपं बस, केचित्तु रजतशब्दस्य रूप्यवाचकत्वेऽपि 'जचकंचणु' इत्यादिवचनेन विसंवादसम्भवादन कनकमेव प्रायम् , तथा च स्वर्णमयमित्यर्थः । जच्च त्ति जात्यकाञ्चनेन उत्प्राबल्येन ज्वलद्रूपं यस्य तमिति व्याख्यानयन्ति, तत्रोक्तव्याख्यानानुसारेण विसंवादगन्धस्याप्यभावात् कथं तदनुरोधेन कल्पनया व्याख्यानं युक्तमिति बोध्यम् । निर्मलजलपूर्ण, उत्तम, दीप्यमानशोभ, कमलकलापेन परि समन्ताद्राजमानम्, पडिपुन्नय त्ति प्रतिपूर्णकानां सर्वमङ्गलभेदानां समागमो-मेलापकः स्थानमित्यर्थः, क्वचिच्च पडिबुझंतसवमंगलालयसमागममिति पाठः, तत्र प्रतिबुध्यमानानि-जागरूकाणि यानि सर्वमङ्गलानि तेषामालयो-निवासभूतः समागमः-सम्मुखागमनं यस्य तं, प्रवस्रनैः प्रकर्षेण राजति कमले स्थितं, यद्वा प्रवरा रचना यस्यैवंविधः परागः-पुष्परजोऽन्तर्गर्भ यस्यैतादृशे कमळे स्थितं, नयनानामानन्दकत्याभूषणकर, प्रभासमानं-खयं दीप्यमानं प्रभया समानं वा अत एव सर्वा दिशो दीपयन्तं, सौम्यलक्ष्म्याः -प्रशस्तसम्पदो निमेलणं ति देश्यत्वाद् गृहं, सर्वैः पापैः-अशिवैः परिवर्जितं, अत एव शुभं, भासुरं-दोतं, श्रिया-त्रिवर्गसम्पत्त्या वरं-श्रेष्ठं तदागमसूचकत्वात् , सर्वर्तुजानां सुरभिकुसुमानामासक्तं-कण्ठस्थ माल्यदाम-प्रशस्तमाला यस्मिन् तं, अत्र दामशब्दः परोऽपि प्रशंसार्थः, यथा बनान्तकपोलपालीत्यादौ antpaaliishbdo।9||41|| तओ पुण रविकिरणतरुणबोहिअसहस्तपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगम
Page #123
--------------------------------------------------------------------------
________________ च्छपरिभुजमाणजलसंचयं, महंतं जलंतमिव कमलकुवलय उप्पलतामरसपुंडरीओरुसप्पमाणसिरिसमुदएणं रमणिजरूवसोभं, पमुइअंतभमरगणमत्तमहुअरिगणुक्करोलिज्झमाणकमलं, 250 कायंबकबलाहयचक्ककलहंससारसगब्वियसौणगणमिहुणसेविजमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं, पिच्छइ । सा हिअयनयणकंतं, पउमसरं नाम सरं, सररुहाभिरामं । 10 ॥ 42 ॥ व्याख्या-तओ पुण रविकिरणेत्यादितः सररुहाभिराममित्यन्तम्, तत्र ततः पुनः सा दशमे खप्ने पद्मसरः पश्यति, तरुणशब्दस्येह सम्बन्धात् तरुणरविकिरणैर्बोधितानि यानि सहस्रपत्राणि-पद्मानि तैः सुरभितरं पिञ्जरं च-पीतरक्तं जलं यस्य तत्तथा, अथवा पुणरवि त्ति पुनरपि किरणः-सूर्यस्तेन तरुणेन-अभिनवेन बोधितानीत्यादि योज्यम् । जलचरा-यादांसि तेषां पहकर त्ति देश्यत्वात् समूहस्तेन परिहत्थगं ति परिपूर्ण तच तन्मत्स्यपरिभुज्य मानजलसञ्चयं चेति विशेषणकर्मधारयः, महत् जलंत ति कमलं-सूर्यविकाशि, कुवलयं-नीलं, उत्पलं-रक्तं, ताम-18 दारसं-महाम्भोज, पुण्डरीकं-श्वेतमेषामुरुभिः-विशालैः सर्पद्भिः-उल्लसद्भिः श्रीसमुदयः-कान्तिप्राग्भारइज्वलदिव-देदी प्यमानमिव अत एव रमणीयरूपशोभ, पमुइअंतत्ति प्रमुदितमन्तः-चित्तं येषां ते प्रमुदितान्तरस्ते च ते भ्रमरगणाश्च
Page #124
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 54 ॥ मत्ताः-समदा मधुकरीगणाश्च-भ्रमरजातिविशेषास्तेषामुत्कराः-समूहाः, अत्र समूहानामपि समूहाभिधानं बहुत्वख्यापनार्थम् , ततस्तैरवलिबमानानि-आखाद्यमानानि कमलानि यत्र तत्, कायंबक त्ति कादम्बका:-कलहंसाः, बलाहका-बलाकाः, चक्राः-चक्रवाकाः, कला-मधुरध्वनयो, हंसा-राजहंसाः, सारसा-दीर्घजानुकास्ते च ते गर्विताःसुस्थानप्राप्तिदृप्ताः शकुनिगणाश्च-पक्षिसमूहास्तेषां मिथुनैः-इन्द्रः सेव्यमानं सलिलं यस्य तत्, पद्मिनीपत्रोपलना ये जलबिन्दवस्तेषां निचयेन चित्रं मण्डितमिव, क्वचिच्च जलबिंदुमुत्तचित्तमिति पाठः, तत्र जलबिन्दव एव मुक्तामौक्तिकानि ताभिश्चित्रमिति व्याख्येयम् । हृदयनयनकान्तं, सररुहाभिरामं ति सरस्सु-सरसीषु अई-पूज्यं अत एवाभिरामं सरोहाभिरामं उच्चाहतीति सूत्रेण हकारात्पूर्वमुकारः । 10 ॥ 42 ॥ तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं, चउगमणपवड्डमाणजलसंचयं, चवलचंचलचायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलियचवलपागडतरंगरंगतभंगखोखुब्भमाणसोभंतनिम्मलउक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं, महामगरमच्छतिमितिमिंगिलनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं, महानईतुरियवेगमागयभमगंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तभममाणलोलसलिलं, पिच्छइ, खीरोयसायरं, सारयरयणिकरसोमवयणा । 11 ॥ 43 ॥ ॥ 54 //
Page #125
--------------------------------------------------------------------------
________________ व्याख्या-तओ पुणो चंदेत्यादितः सोमवयणेति पर्यन्तम् , तत्र ततः पुनरेकादशे खप्ने शरद्रजनीकरसौम्यवदना त्रिशला क्षीरोदसागरं पश्यति, चंद त्ति चन्द्रकिरणराशेः सदृशा श्रीर्यस्या एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देनात्र मध्यभागो लक्ष्यः, चउगमण त्ति चतुर्गमनेषु-चतुर्दिग्मार्गेषु प्रवर्द्धमानः प्रवर्त्तमानो वा-प्रसरन् जलसंचयो यस्य, चउगुणपवड्डमाणजलसंचयमिति पाठस्तु कस्माचतुर्गुणत्वमित्यनपेक्ष्यवाधिक्यमात्रस्यैव विवक्षितत्वात्सुगम एव चवल त्ति चपलेभ्योऽपि चञ्चलैरुच्चात्मप्रमाणैश्चात्युन्नतखमानैः कल्लोलैर्महातरङ्गैः-लोलत्-एकीभूय विरलीभवत्तोयं-पानीयं यस्य स तथा तं, पडुपवण त्ति पटुपवनाहतास्सन्तश्चलिताः-प्रवृत्ता अत एव चपलाः प्रकटाश्च-स्पष्टास्तरङ्गाः-सामान्येन कल्लोलाः तथा रङ्गन्त-इतस्ततःप्रेङ्खन्तो भङ्गाः-'भङ्गस्तरङ्गभेदे च' इति वचनात्, तरङ्गविशेषा एव तथा खोखुन्भमाण त्ति अतिक्षुभ्यन्तः शोभमानाः निर्मलाः-खच्छाः उत्कटा-दुस्सहा ऊर्मयो-विच्छित्तिमन्तः कल्लोलाः ततस्तरङ्गान्तभङ्गान्तोर्म्यन्तपदानां द्वन्द्वः तैः सह-सार्धं यः सम्बन्धस्तेन पूर्व धावमानः-तीराभि। मुखं सर्पन भासुरतरो-अतिदीप्तिमान् अपनिवृत्तश्चाभिरामो दीप्तिमानेव यद्वा धावमानोऽपनिवृत्तश्च सन् भासुरतरोऽतिदीप्तिमान् अत एवाभि-समन्ततो रामो-रमणीयः, पश्यतां दृक्पथमागतोऽत्यन्तप्रीतिदायीत्यर्थः । एतदर्थानुपातिनी श्रीजयसुन्दरसूरिकृतार्या यथा-"कल्लोललोलसलिलं, धावदपसरद्बहुम्मिरम्यतटम् । नद्यागमसावत, क्षीराब्धि सैक्षत गभीरम् ॥ 1 ॥ " यत्तु केचित् 'भयङ्करे तु डमरमाभीलं भासुरं तथा' इति शेषवचनात् , धावमानो
Page #126
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र0 ॥ 55 ॥ भासुरतरो-'तिभयङ्करोऽपनिवृत्तश्चाभिरामो हृद्य इति व्याख्यान्ति, तन्न ख्यातिमत् । यतस्तीर्थकृन्मातरः क्रूरात्मानमपि सिंहं सौम्याकारमेव खप्ने पश्यन्ति, कथं पुनः क्षीरसमुद्रमतिभयङ्करमिति खयमेवालोच्यम् । लोलंततोयेति निर्विभक्तिकपाठे तु तोयान्तपदेनापि सह विशेषणकर्मधारयः महामगर त्ति महान्तो मकराश्च मत्स्याश्च तिमयश्च तिमिङ्गिलाश्च निरुद्धाश्च तिलितिलिकाश्च-जलचरजन्तुभेदास्तेषामभिघातेन-पुच्छाद्यास्फोटनेन कर्पूर इव कर्पूर उजवलत्वात् फेनप्रसरो यत्र स तथा तं, महानई त्ति महानदीनां-गङ्गादीनां त्वरितवेगैरागतभ्रम-उत्पन्नभ्रमणो योऽसौ गङ्गावरौख्य आवर्तस्तत्र गुप्यत्-व्याकुलीभवत्, अत एवोच्चलत्-उच्छलत् प्रत्यवनिवृत्तं च-व्यावृत्तं भ्रममाणं-भ्रमणशीलं लोलं-खभावादस्थिरं सलिलं यस्य । 11 ॥ 43 ॥ | तओ पुणो तरुणसूरमंडलसमप्पभं, दिप्पमाणसोहं, उत्तमकंचणमहामणिसमूहपवरतेया। टुसहस्सदिप्पंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुज्जलं, जलंतदिव्वदाम, ईहामिगौ। सभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं, गंध व्वोपवजमाणसंपुन्नघोसं, निच्चं, सजलघणविउलजलहरगज्जियसहाणुनाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं परयंतं कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूववासंगौत्तममघ ॥ 55 ॥
Page #127
--------------------------------------------------------------------------
________________ मघंतगंधुद्धयाभिरामं, निच्चालोयं, सेयं, सेयप्पभं, सुरवराभिरामं, पिच्छह सा सातोवभोगं, ___ वरविमाणपुंडरीयं । 12 ॥ 44 ॥ व्याख्या-तओ पुणो तरुणेत्यादितः पुंडरीयमिति यावत् , तत्र ततः सा त्रिशला द्वादशे खप्ने विमानवरपुण्ड&आरीकं प्रेक्षते, 'तरुणसूर ति' तरुणसूरमण्डलसमप्रभ, दीप्यमानशोभ, उत्तमकंचण ति उत्तमकाञ्चनमहामणिसमूहः प्रवराणां तेअ त्ति, तेकंते-गच्छन्त्याधारभावमिति तेका अथवा त्रायन्ते पतद्गृहमिति त्रेयाः तेकानां त्रेयाणां वास्तम्भानामष्टोत्तरसहस्रेण दीप्यमानं सत् नभः प्रदीपयति-प्रकाशयति यत्तत्तथा, कणगपयर त्ति कनकप्रतरेषु-सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्वलं, कनकप्रकरैर्लम्बमानमुक्ताभिश्च समुजवलमित्यन्ये, ज्वलहिव्यदाम, ईहामिग त्ति ईहामृगा-वृकाः, व्यालकाः-सर्पा, रुरवो-मृगभेदाः, संसक्ताः-श्वापदविशेषाः, वनलता-अशोकलताद्याः, पालताः-पद्मिन्यः, शेषाः प्रतीताः । एषां भक्तिभिः-विच्छित्तिभिश्चित्रं-नानारूपं गंधव त्ति गन्धर्वस्य-गीतस्योपवाद्यमानस्य-वादित्रस्य च सम्पूर्णो घोषो यत्र तत्तथा, नित्यं-शाश्वतं, सजलो घनोऽविरलः विपुलः-पृथुलो यो जलघरो-मेघस्तस्य गर्जितशब्दस्तद्वदनुनादिना-प्रतिरवयुक्तेन देवदुन्दुभिमहारवेण सकलमपि जीवलोकं पूरयन्तं-आप्याययन्तं चतुर्दशरज्वात्मकं वा लोकं व्याप्नुवन्तं कालागुरुप्रवरकुंदुरुक्कतुरुष्काः प्रागिव ते च दखमानो धूपश्चदिशाङ्गादिर्वासाङ्गानि च-गन्धमालिनीग्रन्थोक्तसुरभीकरणोपायभूततत्तयाणि तेषामुत्तमेन मघमघायमानेन गन्धेन
Page #128
--------------------------------------------------------------------------
________________ कल्पसत्र0 किरणाव ॥ 56 ॥ उद्धतेन-इतस्ततो विप्रसृतेनाभिरामं यत्तत्तथा, कचित् डझंतधूवसारसंगत इति पाठस्तत्र दह्यमानो यो धूपसार। उत्कृष्टधूपस्तस्य सङ्गतेन-हृदयङ्गमेनोत्तमेनेति व्याख्येयम् , नित्यालोकं-नित्योद्योतयुक्तं, वेतं, श्वेतप्रभं, सुरवराभि रामं ति सुरवरानभिरमयतीति यद्वा सुराणां वरा-अभि समन्तात् रामाः-स्त्रियो यस्मिन् सातस्य-सातवेदनीयस्य कर्मण उपभोगो यत्र पञ्चधा विषयसुखसम्पत्तेः, विमानवरेषु पुण्डरीकमिव श्रेष्ठत्वात् । 12 ॥ 44 ॥ तओ पुणो पुलगवेरिंदनीलसासगककेयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भांजणचंदप्पहवररयणेहिं महियलपइट्ठियं गगनमंडलंतं पभासयंतं, तुंगं, मेरुगिरिसनिकासं, पिच्छइ, सा रयणनिकररासिं । 13 ॥ 45 ॥ व्याख्या-तओ पुणो पुलगेत्यादितो रयणनिकररासिमिति यावत् , तत्र ततः पुनः सा त्रिशला त्रयोदशे खप्ने ॥ रत्ननिकरराशिं पश्यति । पुलग त्ति पुलकादयो-रत्नविशेषाः प्रसिद्धाः, नवरं वेर त्ति वज्र, सासग त्ति सस्यकं, चन्द्र-18 प्रभः-चन्द्रकान्तः, महीतलप्रतिष्ठितमिति राशिविशेषणं, पुलकादिवररत्नैर्गगनमण्डलान्तं यावत्प्रकाशयन्तं, तुझं। उच्चं तुङ्गत्वमनियतमित्याह-मेरुगिरेः सन्निकाशं-तुल्यं रत्ननिकराणां राशिरुच्छ्रितः समूहविशेषस्तम् । 13 / 45 ॥ सिहिं च सा विउलुजलपिंगलमहुघयपरिसिच्चमाणनिद्भूमधगधगाइयजलंतजालुजलाभिरामं, ॥ 56
Page #129
--------------------------------------------------------------------------
________________ ANSAR तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुन्नमिव अणुप्पइन्नं, पिच्छइ, सा जालुजलणगांबरं व कत्थइ पयंतं, ऐवेगचंचलं, सिहिं । 14 ॥ 46 ॥ व्याख्या-सिहिं चेत्यादितः सिहिमिति पर्यन्तम् , तत्र सिहिमिति 'gayavasaha'gAthAyA अन्ते सिहिं चेति यत्पदं तस्येदं ग्रहणवाक्यमत एव तत इति नोक्तम्, विशेष्यपदं तु खप्नवर्णकान्ते सिहिमिति शिखिनं चतुईशे स्वप्ने सा त्रिशला पश्यति । विउलुजल त्ति विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निघूमा धगधगायमाना-धगधगिति कुर्वत्यो ज्वलन्त्यो-दीप्यमाना या ज्वाला-अर्चिषस्ताभिरुजवलमत एवाभिरामं, तरतमयोगो विद्यते येषु ते तरतमयोगा अभ्रादित्वादप्रत्ययः, एका ज्वाला उच्चान्यातूचतराऽपरा चोच्चतमा इति तरतमयोगयुक्तः, ज्वालानां प्रकरैः कलापैरन्योन्यमनुप्रकीर्णमिव-मिश्रितमिव स्पर्द्धया तदीया ज्वाला-अन्योऽन्यमनुप्रविशन्तीवेत्यर्थः, ज्वालानामुत्-ऊर्दू ज्वलनं-ज्वालोज्वलनं तदेव ज्वालोज्वलनकमार्षत्वाद्विभक्तिलोपे तेन कत्थइ त्ति क्वचित् प्रदेशेऽम्बरं-आकाशं पचन्तमिव क्वचिदभ्रंलिहाभिआलाभिराकाशमिव पक्तुमुद्यतमिति भावः । अतिवेगचञ्चलम् ॥ 14 ॥ 46 ॥ इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुमिणे दद्दूण सयणमज्झे पडिबुद्धा । अरविंदलोयणा हरिसपुलइअंगी, "एए चौदस सुविणे, सव्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा ॥ 1 ॥ " ॥ 47 //
Page #130
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाध0 ॥ 57 ॥ व्याख्या-इमे एआरिसेत्यादितः अरहेति पर्यन्तम्, तत्र इमान् एतादृशान् शुभान्-कल्याणहेतून् सोमे इति सौम्यान् उमा-कीर्चिस्तत्सहितान् वा प्रियं दर्शनं-खनेऽवभासो येषां ते तथा तान् सुरूपान्-शोभनखभावान् खप्नान् गजादीन् शयनमध्ये-निद्रान्तरे दृष्ट्वा प्रतिबुद्धा-जागरिता शेषं प्राग्वत् ॥ 47 ॥ तएणं सा सिला खत्तियाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ट जाव हयहियया धाराहयकयंबपुप्फगंपि व समुस्ससियरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिजाओ अब्भुटेइ, अब्भुद्वित्ता पायपीढाओ पञ्चोरुहह, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेष सिद्धत्थे खचिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहि इट्ठाहिं कंसाहिं पियाहिं मगुण्णाहिं मणामाहिं उरालाहिं कलाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीपाहिं हिपचममणिजाहिं हिअयपल्हायणिजाहिं मियमहुरमंजुलाहिं गिराहिं संलबमाणी संलबमाणी पडिबोहेइ ॥ 48 ॥ व्याख्या-तएणं सेस्यादितः पडिबोहेइ ति पर्यन्तम्, तत्र खमानामवग्रह-स्मरणं करोति, अत्वरितं-मानसौत्सुक्यानावात् अचपळं-कासतः असम्भ्रान्तया-'स्वान्सा अनिलंबिवाए त्ति पाठे क्लिम्बिया अविच्छिन्नया राज ॥ 57 ॥
Page #131
--------------------------------------------------------------------------
________________ इंसमतिसदृश्या गत्या ताहिं इआहिं चि या विशिष्टगुणोपेतास्वाभिर्गीभिरिवि सम्बया, इशबि-तस्य वल्लभामिः, कान्ताभिः-अभिलषिताधिः सदैव तेन प्रियामिः-अध्याभिः सर्वेषामपि, मनोज्ञाभिः-मनोरमामिः कथयापि, मणामाहिं ति मनसाऽम्यन्ते-गम्यन्ते सुन्दरत्वातिशयात् पुनः पुनर्यास्ता मनोमास्ताभिः चिन्तयाऽपि मनःप्रियाभिरित्यर्थः, उदाराभिः-उदारनादवर्णोचारादियुक्ताभिः प्रधानाभिर्वा, कल्याणाभिः-समृद्धिकारिकाभिः, शिवाभिःउपद्रवहनीभिर्गीर्दोषानुपद्रुताभिर्वा, धन्याभिः-धनलम्भिकाभिर्माङ्गल्याभिः-मङ्गले-'नर्थप्रतिपाते साध्वीभिः, सश्रीकाभिः-अलङ्कारादिशोभावतीभिः, हिजयगमणिज्जाहिं त्ति ददये था गच्छन्ति कोमलत्वात्सुबोधत्वाचतास्तथा ताभिः हृदयप्रल्हादनीयाभिः-इगतशोकाधुच्छेदिकामिर्मिता-वर्णपदपाक्यापेक्षया परिमिताः मधुराः-खरतो माला-मनोरमाः शब्दतो यास्ताखता पदत्रयस्य कर्मधारयः ॥ 48 ॥ तएणं सा तिसला खसियाणी सिद्धत्थेणं रझा अब्भणुण्णाया समाणी नाणामणिकणगरयण भत्तिचित्तंसि भदासणंसि निसीयै, निसीइत्ता आसत्था वीसस्था सुहासणवरगया सिद्ध __ खत्तियं ताहि इटाहिं जाब संलवमाणी संलवमाणी एवं वयासी ॥ 49 ॥ व्याख्या-तए णं सा इत्यादित एवं चयासीति पर्यन्तम् , संत्र ततोऽनन्तरं णं-बापालशरे जाणामणि त्ति नानामणिकनकरवानां भक्तिथि-विच्छिचिमिचित्रे-विचित्रे शेष बाग्वत् ॥ 19 ॥ HAIRAHA*****
Page #132
--------------------------------------------------------------------------
________________ कल्पसूत्र । किरणाव ॥ 58 ॥ एवं खल्लु अहं सामी अज तंसि तारिसगंसि सयणिज्जसि वण्णओ जाव पडिबुद्धा तं जहा गयवसहगाहा । तं एएसिं सामी उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ 5 ॥ व्याख्या-एवं खल्वित्यादितो भविस्सइ त्ति पर्यन्तम् , तत्र वण्णओ त्ति प्रागुक्तवर्णना मन्ये इति-वितर्कार्थों निपातः को-नु कल्याणः फलवृत्तिविशषो भविष्यति ॥ 50 ॥ तएणं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमढे सुच्चा निसम्म हट्ट तुट्ट जाव हियए धाराहयनीवसुरहिकुसुमधुचुमालैयरोमकूवे ते सुमिणे ओगिन्है, ते सुमिणे ओगिन्हित्ता, ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मैपुवएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता तिसलं खत्तियाणि ताहिं इट्टाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी ॥ 51 ॥ व्याख्या-तए णं से सिद्धत्थेत्यादितो वयासीति पर्यन्तम्, तत्र श्रुत्वा श्रोत्रेण निशम्य हृदयेनावधार्य तान् खप्नानवगृह्णाति अर्थावग्रहतः, ईहामनुप्रविशति सदर्थपर्यालोचनलक्षणां, ततः अत्तणो इत्यादि प्राग्वद् व्याख्येयम् ॥ 51 ॥
Page #133
--------------------------------------------------------------------------
________________ उआणं तु देवापि सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं सिवा धन्ना मंगल्ला सस्सिरीया आरुग्गतुट्टिदीहाउकल्लाण 300 मंगल्लकारगा णं तुमे देवाणु - पिए सुमिणा दिट्ठा, अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए! सुखलाभो देवाणुप्पिए! रज्जलाभो देवाणुप्पिए ! एवं खलु तुमे देवाणुप्पिए! नवन्हं मासाणं बहुपडि पुन्नाणं अट्टमाण राइंदियाणं वीक्कंताणं, अम्हं कुलकेउं अम्हं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलआधारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलविवर्द्धणकरं, सुकुमालपाणिपायं अहीणसंपुन्नपंचिंदियसरीरं लक्खवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंग सुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयांहिसि ॥ 52 ॥ व्याख्या - उराला णं तुमे इत्यादितः पयाहिसि त्ति पर्यन्तम्, तत्र देवाणुप्पिए त्ति हे सरलखभावे ! अर्थोंहिरण्यादिः, भोगाः - शब्दादयः, पुत्रलाभः - सुतजन्म, सौख्यं - निर्वृतिः, राज्यं - सप्ताङ्गरूपं, भविष्यतीति शेषः । कुलकेत्वादीनि त्रयोदश पदानि केतु-चिन्हं ध्वजः केतुरिव केतुरद्भुतभूतत्वात्, पाठान्तरे कुलस्य हेतुः कारणं, एवं दीप इव दीपः प्रकाशकत्वान्मङ्गलत्वाच्च, पर्वतो ऽनभिभवनीयः स्थिराश्रयसाधर्म्यात्, अवतंसः - शेखर उत्तमत्वात्,
Page #134
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 तिलको मूषकत्वात् , कीर्तिः-ख्यातिस्तत्करणात् कीर्तिकरः, कचिवृत्तिकर इति पाठस्तत्र वृत्तिः-निर्वाहः, दिन्॥ 59 ॥ 6 करो-'तिप्रकाशकत्वात् , आधारः पृथिवीवत् , नन्दिः-वृद्धिः, यशः-सर्वदिग्गामि, पादपो-वृक्षः आश्रयणीयच्छा वकत्वात्, विवर्द्धन-विविधैः प्रकारैर्वृद्धिरेव, सुकुमालेत्यादि पूर्ववत् ॥ 52 ॥ से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्वणगमणुप्पत्ते सूरे वीरे विकते विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ ॥ 53 ॥ व्याख्या से वि अ णमित्यादितो भविस्सइ ति यावत् , तत्र सूरो दानतोऽभ्युपगतनिर्वाहतो वा, वीरः सङ्ग्रा& मतः, विक्रान्तो महामण्डलाक्रमणतः, विस्तीर्णादपि विपुले-'तिविस्तीर्णे बलवाहने-सेनागवादिके यस्य राज्यपती राजा-खतन्त्र इत्यर्थः ॥ 53 ॥ तं उराला णं तुमे जाव दुच्चंपि तच्चपि अणुवूहै, तए णं सा तिसला खतियाणी सिद्धत्थस्स रन्नो अंतिए एयमटुं सुच्चा निसम्म हट्ट तुट्ठ जाव हयहियया करयलपरिग्गहियदसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ 54 ॥ व्याख्या-तं उराला णमित्यादितो वयासीति पर्वन्तम् तत्र द्विरपि त्रिरपि अनुहति-प्रशंसति ॥ 54 ॥ एवमेयं सामी ! तहमेयं सामी! अवितहमेयं सामी! असंदिछमेयं सामी ! इच्छियमेयं सामी ! ॥ 59 ॥
Page #135
--------------------------------------------------------------------------
________________ SHUSH आ पडिच्छिय मेयं सामी ! इच्छियपडिच्छियमेयं सामी! sance णं एसमटे से जहेयं तुझे क्यह तिकडे ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धरणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्ताओ महासणाओ अब्मुटुइ, अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिजे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ 55 ॥ व्याख्या-एवमेयं सामीत्यादित एवं वयासि त्ति पर्यन्तं प्राग्वत् ॥ 55 ॥ मा मे ते उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा, अन्नेहिं पासुवमिणेहिं पडिहम्मिस्संति तिकटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्टाहिं कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी विहरै ॥ 56 ॥ व्याख्या-मा मे ते उत्तमा इत्यादितो विहरै त्ति पर्यन्तम्, तत्र उत्तमाः-खरूपतः,प्रधानाः-फलत, एतदेवाह-मगल्या-मङ्गले साधवः सुमिणजागरि ति स्वप्नसंरक्षणार्थ जागरिकां जाग्रती-विदधती प्रतिजाप्रती-तानेव समान् संरक्षणेनोपचरन्ती ॥ 56 ॥ तएणं सिद्धत्थे खत्तिए पञ्चूसकालसमयंसि कोडुबियपुरिसे सहावेइ, सदावित्ता एवं वयासी ॥ 5 ॥ HHOG-4
Page #136
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र ॥ 60 ॥ व्याख्या-तएणं सिद्धत्थे इत्यादितो वयासीति पर्यन्तम्, तत्र पचूस त्ति प्रत्यूषकाललक्षणो यः समयो-'वसरस्तस्मिन् कौटुम्बिकपुरुषान्-आदेशकारिणः सदावेइ त्ति आह्वयति ॥ 57 ॥ खिप्पामेव भो ! देवाणुप्पिया ! अज सविसेसं बाहिरियं उवटाणसालं गंधोदगसित्तसुइअसंमजिओवलित्तं सुगंधवरपंचवन्नपुप्फोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमतगंधु आभिरामं सुगंधवरगंधियं गंधवहिभूयं करेह कारवेह करित्ता य कारवित्ता य सीहासणं रयावह रयावित्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह ॥ 58 ॥ व्याख्या-खिप्पामेवेति प्रभृतितः पचप्पिणह त्ति पर्यन्तम् , तत्र उवट्ठाण त्ति उपस्थानशालां-आस्थानमण्डपं गन्धोदकेन सिक्ता, शुचिका-पवित्रा, सम्मार्जिता-कचवरापनयनेन, उपलिप्सा-छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसम्मार्जितोपलिप्सशुचिकामित्येव दृश्यम्, शुचेः सिक्ताद्यनन्तरभावित्वातू, शेषं पूर्ववत् ॥ 5 ॥ तएणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट तुट जाव हयहियया करयल जाव कडु एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिया उवटाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवटाणसालं गंधोदयसित्तसुइय जाव ॥ 6 ॥
Page #137
--------------------------------------------------------------------------
________________ सीहासणं रयाविति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मस्थए अंजलिं कहु सिद्धत्थस्स खत्तियस्स तमाणत्तिय पञ्चप्पिणंति ॥ 59 ॥ व्याख्या-तएणं ते कोडुंबियपुरिसेत्यादितः पञ्चप्पिणतीत्यन्तम्, तत्र एवमिति-यथादेशं खामिन्निति-मित्रणार्थः, इतिः-उपदर्शने, शेषं सुखावसेयम् ॥ 59 ॥ तए णं सिद्धत्थे खत्तिए कल्लं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि अहापंडुरे पभाए रत्तासोगप्पगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअ___णजासुअणकुसुमरासिहिंगुलयनिअराइरेगरेहंतसरिसे कमलायरसंडविबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते तस्स य करपहरापरलुमि अंधयारे बालायवकुंकुमेणं खचियव्व जीवलोए सयणिजाओ अब्भुट्रेड ॥ 60 ॥ व्याख्या-तए णं सिद्धत्थेत्यादितोऽन्भुटेइ त्ति पर्यन्तम्, तत्र कलं ति कल्यमिति-वः प्रादु:-प्रकाशे ततश्च प्रकाशप्रभातायां रजन्यां फुलं विकसितं तच तदुत्पलं च-पर्व तच्च कमलश्च-हरिणविशेषस्तयोः कोमलं-अकठोरमुन्मीलितं-दलानां नयनयोश्च उन्मीलनं यस्मिन् , अथ-रजनीविभातानन्तरं दीर्घस्त्वार्षत्वात् , पाण्डुरे-गुले प्रभाते
Page #138
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव रक्ताशोकस्य तरोः प्रकाशश्च किंशुकं च-पलाशपुष्पं शुकमुखं च गुजाया अर्द्धश्चेति द्वन्द्वस्तेषा यो रागस्तथा बन्धु-5 जीवकं च-पुष्पविशेषः, पारापतस्य चरणौ नयने च, परभृतस्य-कोकिलस्य सुरक्ते-सुशब्देन कोपाविष्टत्वोपलक्षणात् कोपारक्त लोचने च, जासुअणकुसुमरासि त्ति जपापुष्पप्रकरश्च हिङ्गुलकनिकरश्च-सुवर्तितकुरुविन्दगुटिका ततो रागान्तादिपदानामितरेतरद्वन्द्वे एतेभ्योऽतिरेकेणाधिक्येन राजमानः सन् सशस्तस्मिन्, अरुणत्वमात्रेण सदृशः विशिष्टदीप्त्या त्वतिरिक्त इति भावः । कमलाकराः-पद्मोत्पत्तिस्थानभूता इदादयस्तेषु यानि खण्डानि-नलिनवनानि । तेषां विबोधके-विकाशके उढिअंमि त्ति उत्थिते-उद्गते सूरे-वौ सहस्रं रश्मयो यस्य दिनकरे-दिनकरणशीले तेजसा ज्वलति सति तस्य च कराः-किरणास्तेषां तैर्वा प्रहारो-भिघातस्तेनापराद्धे-विनाशितेऽन्धकारे पहर त्ति प्राकृतलक्षणेन इखः, वालातपः कुडममिव तेन खचिते इव-पिंजरिते इव जीवलोके-मध्यजगति शयनीयादभ्युत्तिष्ठति ॥ 6 ॥ सयणिज्जाओ अब्भुट्टित्ता पायपीढाओ पच्चोरुहै, पच्चोरुहित्ता जेणेव अढणसाला तेणेव उवागच्छइ, उवागच्छित्ताअट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गणवामदणमल्लजुद्धकरणेहिं संते परिस्संते, सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिजेहिं दीवणिज्जेहिं मयणिज्जेहिं विंहणिजेहिं दप्पणिज्जेहिं सबिंदियगायपल्हायणिजेहिं अभंगिए समाणे, तिल्लचम्मंसि निउणेहिं पडिपुन्नपाणिपायसक्रमालकोमलतलेहिं अब्भंगणपरिमणु SAUSASISAASAASAASAASA // 61 //
Page #139
--------------------------------------------------------------------------
________________ व्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पट्टेहिं कुसलेहिं मेहावीहिं जियपरिस्समेहिं पुरिसेहिं अद्विसुहाए मंससुहाए तयासुहाए रोमसुहाए चउविहाए सुहपरिक्कमणाए संवाहणाए संबाहिए समाणे, अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमै ॥ 1 ॥ व्याख्या-सयणिजाओ इत्यादितः पडिनिक्खमै त्ति पर्यन्तम्, तत्र 'अट्टणसाल त्ति अढनशाला-व्यायामशाला अनेकानि व्यायामानि व्यायामनिमित्तं योग्यादीनि यानि, तत्र योग्या च-गुणनिका, वल्गनं-चोललनं, व्यामईनं-परस्परेण बाह्वाद्यङ्गमोटनं, मल्लयुद्धं प्रतीतम् , करणानि-चाङ्गभङ्गविशेषास्तैः श्रान्तः-सामान्येन, परिश्रान्तोऽङ्गप्रत्यङ्गापेक्षया सर्वतः, सयपाग त्ति शतकृत्वो यत्पकमपरापरौषधिरसेन सह शतेन, कार्षापणशतेन वा यत् पक्कं, एवं सहस्रपाकमपि, सुगन्धवरतैलादिभिरभ्यङ्गैरिति योगः, आदिशब्दात् घृतकर्पूरपानीयादिपरिग्रहः किम्भूतैः ? प्रीणनीय-रसरुधिरादिधातुसमताकारिभिः, दीपनीयैः-अग्निजननैः, मदनीयः-कामवर्द्धनः, बृंहणीयैः-मांसोपचयकारिमि, दप्पणीयै-लकरैः,सर्वेन्द्रियाणि सर्वगात्राणि प्रल्हादयन्तीति,कर्तर्यनीयस्तैरभ्यङ्गैः-स्नेहनैः, अभ्यङ्गः क्रियते स्म यस्य सोऽभ्यङ्गितः सन् , ततस्तैलचर्मणि-तैलाभ्यक्तस्य सम्बाधनाकरणाय यच्चने तूलिकोपरि कडवं तत्तैलचर्म तत्र संवाहिए समाणे ति योगः कैरित्याह-पुरुषैः कथंभूतः निपुणैरुपायकुशलैः पडिपुण्ण त्ति प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलान्यधोभागापेक्षया येषा ते तथा तैः अभंगण त्ति अभ्यङ्गनपरिमईनोद्वलनानां
Page #140
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 62 ॥ प्रतीतार्थानां करणे ये गुणविशेषास्तेषु निम्मतैः- सदभ्यस्तैः, छेकैः - अवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति च वृद्धाः, दक्षैः - कार्याणामविलम्बितकारिभिः, प्रष्ठैः - वाग्मिभिः अथवा प्रष्ठैः - अग्रगामिभिः, कुशलैः - साधुभिः सम्बाधनाकर्म्मणि, | मेधाविभिः - अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः, निउणसिप्पोवगएहि त्ति क्वचित्तत्र निपुणानि-सूक्ष्माणि यानि शिल्पानिअङ्गमर्दनादीनि तान्युपगतानि - अधिगतानि यैः, जितपरिश्रमैः छेएहि त्ति क्वचित्तत्र छेकैः - प्रयोगज्ञैः, दक्षैः - शीघ्रकारिभिः, पत्तट्ठेहि त्ति प्राप्तार्थैः - अधिकृतकर्मणि निष्ठां गतैः, अस्नां सुखहेतुत्वादस्थिसुखा तया एवं शेषाण्यपि पदानि । सुखा- सुखकारिणी परिकर्म्मणाऽङ्गशुश्रूषा तया, तस्याश्च बहुविधत्वात् कतमयेत्याह-सम्बाधनया संवाहनया वा विश्रामणया अवगतपरिश्रमः क्वचिद् अवगयखे अपरिस्समे ति पाठस्तत्र खेदो- दैन्यं श्रमो - व्यायामजः शरीराखास्थ्यम् ॥ 61. अट्टणसालाओ पडिमिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिजे न्हाणमंड सि नाणामणिरयणभत्तिचित्तंसि न्हाणपीढंसि सुहनिसन्ने पुष्फोद एहि य गंधोदएह य उहोदहिय सुहोदएहि अ सुद्धोद एहि य कल्लाणकरणपवरमज्जणविहीए मज्जिए तत्थ कौयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहियंगे अहयसुमहग्घदूसरयणसुसंकुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगवि किरणाव0 ॥ 62 ॥
Page #141
--------------------------------------------------------------------------
________________ लेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविजे अंगुलिजगललियकयाभरणे वरकडगतुडियर्थभियभूए अहियरूवसस्सिरीए कुंडलौजोइआणणे मौडदित्तसिरए हारुत्थयसुकयरैयवच्छे मुद्दियापिंगलंगुलिए पालंबपलंबमाणसुकयपडउत्तरिजे नाणामणिरयणकणगविमलमहरिहनिउणोवियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्ठलठ्ठआविद्धवीरवलए किं बहुणा कप्परुक्खएविव अलंकियविभूसिए नरिंदे, सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उडुव्वमाणीहिं मंगलजयजयसदकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियामच्चचेडपीढमदनगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिवालसद्धिं संपरितुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई नरिंदे नरवसहे नरसीहे अब्भहियरायतेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खमै ॥ 62 ॥ व्याख्या-अट्टणसालाओ इत्यादितः पडिनिक्खमै त्ति पर्यन्तम् , तत्र समुत्तजाल त्ति समुक्तेन-मुक्ताफलयुक्तेन जालेन-गवाक्षणाकुलो-व्याप्तोऽभिरामश्च यः स्नानमण्डपस्तत्र विचित्तमणि त्ति विचित्रमणिरत्नाभ्यां कुहिम
Page #142
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 63 ॥ तलं - बद्धभूर्यत्र पुष्परसमिश्रैरुदकैः गन्धोदकैः- श्रीखण्डादिरसमित्रैः, उष्णोदकैः - अग्निततोदकैः, शुभोदकैः - पवित्रस्थानानीतैस्तीर्थोदकैः, सुखोदकैर्वा नात्युष्णैः, शुद्धोदकैश्च - खाभाविकैः, कथं मज्जित इत्याह- तत्थ ति तत्र स्नानावसरे कौतुकानां रक्षादीनां शतैः कल्याणानि कायत्याकारयति कल्याणकं यत्प्रवरमज्जनं तस्यावसाने पम्हल इत्यादि पक्ष्मला - पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायिका - कषायरक्तशाटिका तया लूषितं विरूक्षितम - शरीरं यस्य स तथा, अहयत्ति अहतं - मलाद्यनुपद्रुतं सुमहार्ष - बहुमूल्यं यद् दूष्यरत्नं- प्रधानवस्त्रं तेन सुसंवृतः परिगतः, यद्वा सुष्ठु संवृतं - परिहितं येन, क्वापि ' नासानीसासवायवज्झचक्खुहरवण्णफरिसजुत्तहयलालापेलवाइरेगधवलकणगखचिअंतकम्मदूसरयणसुसंबुए त्ति' पाठस्तत्र नासानिश्वासवातेन वाह्मं श्लक्ष्णत्वाच्चक्षुर्हरति विशिष्टरूपत्वाच्चक्षुर्हरं चक्षुर्धरं वा-चक्षूरोधकं घनत्वात् वर्णस्पर्शयुक्तं- प्रधानवर्णस्पर्श हयलालायाः सकाशात् पेलवं मृदु अतिरेकेण-अतिशयेन धवलं यत् तत् तथा कनकेन खचितं - मण्डितमन्तयोरञ्चलयोः कर्म्म वानकलक्षणं यस्य तत्तथा तेन दूष्यरत्नेन सुसंवृतः । सरस त्ति सरससुरभिगोशीर्षचन्दनेनानुलिप्तं गात्रं यस्य, शुचिनी - पवित्रे माला च - पुष्पमाला वर्णकविलेपनं च - मण्डनकारिकुङ्कमादिविलेपनं यस्य, यद्यपि वर्णकशब्देन चन्दनमुच्यते परं 'गोसीसचंदणाणुलित्तगते' इत्यनेन तस्योक्तत्वात् । आविद्धानि - परिहितानि मणिसुवर्णानि उपलक्षणत्वान्मणिसुवर्णमयभूषणानि येन, यस्य न धात्वन्तरमयं भूषणमस्तीत्यर्थः कल्पितो - विन्यस्तो हारो - 'ष्टादशसरिकोऽर्द्धहारो-नवसरिकखिसरिकं च प्रतीतं यस्य स तथा; प्रालम्बो - मुक्तावलीझुंबनकं प्रलम्बमानो यस्य, कटिसूत्रेण - कट्याभरणेन सुष्ठुकृता शोभा यस्य, ततः पदत्रयस्य किरणाव ॥ 63 ॥
Page #143
--------------------------------------------------------------------------
________________ SEARCH कर्मधारयः, यद्वा कल्पितहारादिभिः सुकृता शोभा यस्य, पिनद्धानि-परिहितानि ग्रीवायां अवेयकानि-ग्रीवाभरणानि येन, अङ्गुलीयकानि-अङ्गुल्याभरणान्यूमिकाः ललितानि-शोभावन्ति कचाभरणानि च पुष्पादीनि यस्य, वराणिप्रधानानि कटकानि-हस्ताभरणानि त्रुटिकाश्च-बाह्वाभरणानि तैः स्तम्भिताविव भुजौ यस्य, अधिकरूपेण सश्रीकः कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृत-आच्छादितं तेनैव सुष्टुकृतरतिकं च वक्षो यस्य, मुद्रिकाभिः सरत्नाङ्गुल्याभरणैः पिङ्गला अङ्गुलयो यस्य, प्रलम्बेन-दीर्पण प्रलम्बमानेन च सुकृतं पटेनोत्तरीयकं-उत्तरासको येन, नानामणिकनकरतैर्विमलानि महार्हाणि-mahA_Ni निपुणेन शिल्पिना उविज त्ति परिकमितानि मिसिमिसिंतत्तिदेदीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि-अन्येभ्यो विशेषवन्ति लष्टानिमनोहराण्याविद्धानि-परिहितानि वीरवलयानि येन, यः कश्चिद्वीरः स मां विजित्य वलयान्येतानि मोचयत्विति स्पर्द्धया परिहितानि वलयानि वीरवलयान्युच्यन्ते, किंबहुना वर्णितेन ? इति शेषः । कल्पवृक्ष इवालङ्कतो दलादि[भिर्विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो, राजा पुनरलतो मुकुटादिभिः विभूषितो वस्त्रादिभिः । सकोरिटमल्लदामेणं ति सकोरिण्टानि-कोरिण्टकाख्यकुसुमस्तबकवन्ति माल्यदामानि-पुष्पस्रजो यत्र तत्तथा तेन, कोरिण्टकःपुष्पवृक्षजातिस्तत्पुष्पाणि मालान्ते शोभार्थं दीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानि-मालाः धरिजमाणेणं ति प्रियमाणेन, वाचनान्तरे तु सूर्याभवदलङ्कारवर्णकः स चैवम्-'एगावलिपिणद्धे' इत्यादि राजप्रश्नी PRINCREASEANSARANASIA
Page #144
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 64 ॥ xxxx यसूत्रे, तच विस्तरार्थिना राजप्रश्नीयात् ज्ञेयम् । सेअवरचामराहिं ति श्वेतवरचामरैरुदूयमानैः चामरस्य क्लीवत्वेऽपि श्री गौडमतेन, मङ्गलभूतो जयशब्दः कृतो जनेनालोके - दर्शने यस्य स तथा अणेगगणनायग त्ति अनेके ये गणनायकाः- प्रकृतिमहत्तराः, दण्डनायकाः- तत्रपालाः, राजानो - माण्डलिकाः, ईश्वरा - युवराजानोऽणिमाद्यैश्वर्ययुक्ता इत्यन्ये, तलवराः - तुष्टराजदत्तपट्टबन्धविभूषिता राजस्थानीया, माडम्बिकाः - छिन्नमडम्बाधिपाः, कौटुम्बिकाः-कतिपयकुटुम्बस्वामिनः अवलगकाः ग्राममहत्तरा वा, मन्त्रिणः - सचिवा, महामन्त्रिणो - महामात्या मन्त्रिमण्डलप्रधानाः हस्तिसाधनाध्यक्षा वा, गणका - ज्योतिषिका भाण्डागारिका वा, दौवारिकाः - प्रतीहारा राजद्वारिका वा, अमात्याराज्याधिष्ठायकाः, चेटा:- पादमूलिका दासा वा, पीठमर्दा - आस्थाने आसन्नासन्न सेवकाः वयस्या इत्यर्थः वेश्याचार्या वा, नागरा-नगरवासिप्रकृतयो राजदेयविभागाः, निगमाः - कारणिका वणिजो वा, श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो - नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः, सार्थवाहाः - सार्थनायकाः, दूता-अन्येषां गत्वा राजादेशनिवेदकाः, सन्धिपाला - राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैरिह च तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्धं न केवलं तत्सहितोऽपि तु तैः सं इति-समन्तात्परिवृतः नरपतिर्मज्जनगृहात्प्रतिनिष्क्रामतीति योगः, किम्भूतः 1 प्रियदर्शनः क इव 1 धवलमहामेघनिर्गत इव शशी तथा ससिन्व त्ति वतोऽन्यत्र सम्बन्धस्ततो ग्रहगणदीप्यमानऋक्षतारकगणानां मध्य इव वर्त्तमानः नरपतिः - नराणां पती रक्षिता, नरेन्द्रो-नरेष्वैश्वर्यानुभवनात्, नरवृषभो राज्यधु राधरणात्, नरसिंहः शौर्यातिशयात्, अभ्यधिकराजतेजो लक्ष्म्या दीप्यमानः ॥ 62 ॥ किरणाव0 ॥ 64 ॥
Page #145
--------------------------------------------------------------------------
________________ 17 ka0 मज्जणधराओ पडिनिक्खमैत्ता जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ, उवागच्छत्ता सीहासांसि पुरत्थाभिमुहे निसीऐ ॥ 63 ॥ व्याख्या - मज्जणघरेत्यादितो निसीऐ ति पर्यन्तं सुगमम् ॥ 63 ॥ सीहासांसि पुरत्थाभिमुहे निसीइत्ता अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपच्चुत्थयाइं सिद्धत्थय कय मंगलोवयाराई रयावेइ रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं अहिअपिच्छणिजं महग्घवरपट्टणुग्गयं सण्हपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगरविहगवालगकिंनररुरुसरभ चमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरिअं जवणिअं अंच्छावेइ अंच्छावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थंयं सेयवत्थपत्यं सुमौयं अंगसुहफरिसगं विसिद्धं तिसलाए खत्तियाणीए भद्दासणं रयावेइ रयावित्ता कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी ॥ 64 ॥ व्याख्या - सीहासणंसि इत्यादितो क्यासी इति यावत्, तत्र श्वेतवस्त्रेण प्रत्यवस्तृतानि - आच्छादितानि कृतः । सिद्धार्थकप्रधानो मङ्गलायोपचारः -पूजा येषु प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः, दूरं विप्रकर्षः सामन्तं - समीपं
Page #146
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव उभयाभावे नातिदूरे नातिसमीपे इत्यर्थः, यवनिकामांछयतीतिसम्बन्धः, नानामणिरत्नैर्मण्डितां अधिक प्रेक्षणीयांविलोकनीयां, महार्घा चासौ वरे पत्तने-वस्त्रोत्पत्तिस्थाने उद्गता च-व्यूता वरपट्टनाद्वा-प्रधानवेष्टनकादुद्गता-निर्गता, सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रस्तानको यस्यां, ईहामृगा-वृकाः, रुरवो-मृगभेदाः, शरभा-अष्टापदा, महाकायाआटव्यपशवः, चमराः-आटव्यगावः, शेषं सुगमं व्याख्यातं च प्राक् । आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकां-काण्डपटी आकर्षयत्यायतां कारयतीत्यर्थः । आस्तरकेण प्रतीतेन मृदुमसूरकेण चावस्तृत-आच्छादितम् , अथवाऽस्तरजसा मृदुमसूरकेणेति योज्यम् , श्वेतवस्त्रेण प्रत्यवस्तृतं-उपर्याच्छादितं सुमृदुकं-कोमलमत एवाङ्गस्य सुखः-सुखकारी स्पर्शो यस्य, विशिष्टं-शोभनम् ॥ 64 ॥ | खिप्पामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तस्थधारए विविहसत्थकुसले सुविणलक्ख णपाढए सद्दावेह, तएणं ते कोडंबियपुरिसा सिद्धत्थेणं रन्ना एवं वुत्ता समाणा हट्रतुद्र जाव हियया करयल जाव पडिसुणंति ॥ 65 ॥ व्याख्या-खिप्पामेव इत्यादितः पडिसुणंति ति यावत्, तत्र अष्टाङ्ग-अष्टावयवं यथा-"अङ्गं 1 खप्नं 2 खरं 3 चैव, भीमं 4 व्यजन 5 लक्षणे 6 / उत्पात 7 मन्तरिक्षं 8ca, निमित्तं स्मृतमष्टधा ॥ 1 ॥ " तत्र पुंसां दक्षिणाओं स्त्रीणां वामाङ्गे स्फुरणं रम्यमित्यायविद्या 1, खनानामुत्तममध्यमाधमविचारः खानविद्या 2, गृहगोधा-कृक
Page #147
--------------------------------------------------------------------------
________________ लास-काक-विनायक-धूक-दुर्गा-भैरवी-शृगालादीनां खरपरिज्ञानं खरविद्या 3,भौम-भूमिकंपादिविज्ञानं भौमविद्या 1, व्यानं-मषीतिलकादि 5, लक्षणं-करचरणरेखादिसामुद्रिकोक्तम् 6, उत्पात-उल्कापातादिः "उल्कापाते प्रजा-15 ईपीडा, निर्घाते भूपतिक्षयः । अनावृष्टिश्च दिग्दाहे, दुर्भिक्षं पांसुवर्षणे ॥ 1 ॥ " इत्यादि परिज्ञानम् 7, अन्तरिक्ष-प्रहाणा-16 मुदयास्तादिपरिज्ञानम् 8, इत्याधष्टभेदं यन्महानिमित्तं परोक्षार्थप्रतिपत्तिकारणव्युत्पादकशास्त्रविशेषस्तस्य यो सूत्रार्थों तो धारयन्ति पठन्ति वा तयोर्वा पारगा ये ते तथा, अनेन धारए पाठए पारए इति पाठत्रयं व्याख्यातम् । यावत्करणात् 'हट्टतुट्ट चित्तमाणंदिआ' इत्यादि दृश्यम्, करयल ति यावत्करणात् परिग्गहिरं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुगंति ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति वचनं विनयेन, शेषं प्राग्वत् ॥ 65 ॥ पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति पडिनिक्खमित्ता कुंडग्गामं नगरं मज्झं मज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाइं तेणेव उवागच्छति उवागच्छित्ता सुविणलक्खणपाढए सदावेंति ॥ 66 ॥ व्याख्या-पडिसुणित्तेत्यादितः सदाति ति यावत् सुगमम् ॥ 66 ॥ तएणं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स कोडुबिअपुरिसेहिं सदाविया समाणा
Page #148
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 A8- हट्टतुट जाव हयहियया व्हाया कयबलिकम्मा कयकौअमंगलपायच्छित्ता सुद्धपावेसाई मंगलाई वत्थाई पवराई परिहिआ अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरिआलिया कयमंगलमुद्धाणा सएहिं सएहिं गेहेहिंतो निग्गच्छंति, निग्गच्छित्ता खत्तियकुंडग्गाम नगरं मज्झं मझेणं जेणेव सिद्धत्थस्स रन्नो भवणवरवडिंसगपडिदुवारे तेणेव उवागच्छंति, उवागच्छित्ता भवणवरवळिसगपडिदुवारे एगओ मिलंति, मिलित्ता जेणेव बाहिरिआ उवटाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहिरं जाव कह । सिद्धत्थं खत्तियं जएणं विजएणं वद्धावेति ॥ 67 ॥ व्याख्या-तएणं ते इत्यादितो वद्धाति इति पर्यन्तम् , तत्र स्नानानन्तरं कृतं बलिकर्म यः खगृहदेवतानां, कृतानि कौतुकमगलान्येव प्रायश्चित्तानि दुःखमादिविघातार्थमवश्यकरणीयत्वायैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि, | मङ्गलानि तु-सिद्धार्थकदध्यक्षतारादीनि । शुद्धात्मानः-सानशुचीकृतदेहाः बेसाई ति वेषे साधूनि वेष्याणि-वखाणीति योगः, अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति मंगल्यानि-मङ्गलकरणे साधूनिप्रवराणि-प्रधानानि, परिहितानि-निवसितानि, अल्पानि-स्तोकानि, mahA_Ni-बहुमूल्यानि, यान्याभरणानि तैरल SALMARCLASCHCRACK // 66 // 25
Page #149
--------------------------------------------------------------------------
________________ हृतं शरीर येषां । सिद्धार्थाश्च-सर्षपाः, हरितालिका च-दूर्वा, कृता मालनिमित्तं मूर्द्धनि-शिरसि बैंः । खम्बः ख-3 केभ्यः-आत्मीयेभ्य आत्मीयेभ्य इत्यर्थः । भवनवरेषु-हर्येष्ववतंसक इव-शेखरक इव भवनवरावतंसकः तख प्रतिद्वारं-18 मूलद्वारं समीपद्वारं, तत्र एगओ मिलंति ति समुदायीभूय सम्मतीभवन्ति-सर्वसम्मतमेकं पुरस्कृत्यान्ये तदनुयायिनो भवन्तीत्यर्थः, यतः-"यत्र सर्वेऽपि नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तदृन्दमवसीदति ॥ 1 ॥ " दृष्टान्तीभूता च राज्ञो मत्रिपरीक्षितशय्यैकशाय्यवलगकपञ्चशती, तद्यथा-काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवावृत्तिनिमित्तं कस्यचिद्राज्ञः पुरो ययौ, राज्ञा मत्रिणा च परीक्षानिमित्तमेकैव शय्या शयनाय प्रेषिता, ते चाहमिन्द्रत्वमापन्नाः निःखामिकाः परस्परं विवदमानाः सर्वेषामविशेषेण परिभोगो भवत्वित्साशयेन यथार्पिता|मेव शय्यामन्तराले विमुच्य तदभिमुखपादाः शयितवन्तः, प्रातश्च रहःसङ्केति तराजपुरुष राज्ञे यथावयतिकरे निवेदिते ॥ कथमसम्बद्धा एते योद्धारः 1 इति विचिन्त्य निर्भर्त्य निष्काशिता इति । खानपाठकाः पुनः- "दीर्घायुभव वृत्तवान् । भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्त्वकरुणादानकशोण्डो भव । भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीव कीर्तिमान् भव सदा कोटिम्भरस्त्वं भव ॥ 1 ॥ " इत्याद्याशीःपुरस्सरं जएणं विजएणं वद्धावेंति त्ति जयेन विजयेन च त्वं वर्द्धखेत्याचक्षत इत्यर्थः, जयविजयौ च प्राग्वद्याख्येयौ ॥ 67 ॥ 4520SAGROCE
Page #150
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरण ॥ 67 ॥ HSSSSSSS तएणं ते सुविणलक्खणपाढगा सिद्धत्थेणं 'रना वंदिअपूइअसक्कारिअसम्माणिआ समाणा पत्ते पत्तेअं पुवन्नत्थेसु भदासणेसु निसीयंति ॥ 68 ॥ व्याख्या-तएणं ते सुविणेत्यादितो निसीयंति इति पर्यन्तम् , तत्र वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पैः, सत्कारिताः फलवस्त्रादिदानेन, सन्मानिता-अभ्युत्थानादिप्रतिपत्त्या, अन्ये तु पूजिता-वस्त्राभरणादिना, सत्कारिता-अभ्युत्थानादिना, सन्मानिता-आसनदानादिना, कचित् अचिअवंदिअमाणिअपूइअ त्ति पाठस्तत्रार्चिताःचन्दनचर्चादिना, मानिता दृष्टिप्रणामतः, शेषं प्राग्व्त्। समाण त्ति सन्तः, पूर्वन्यस्तेषु भद्रासनेषु ॥ 68 ॥ तएणं सिद्धत्थे खत्तिए तिसलं खत्तियाणिं जवणियंतरियं ठावेइ ठावित्ता पुप्फफलपडिपुपणहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ 69 ॥ व्याख्या-तएणं सिद्धत्थे इत्यादितो वयासी इति पर्यन्तम् , तत्र पुष्पफलैः सहस्रपत्रनालिकेरादिभिः प्रतिपूर्णां हस्तौ यस्य स तथा, यतः-"रिक्तपाणिन्न पश्येच, राजानं दैवतं गुरुम् । निमित्त विशेषेण, फलेन फलमादिशेत् ॥ 1 ॥ " इति, शेषं सुगमम् ॥ 69 ॥ | एवं खलु देवाणुप्पिया ! अज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारवे उराले चउद्दस महासुमिणेपासित्ता णं पडिबुद्धा ॥ 7 ॥ / ॥ 67 //
Page #151
--------------------------------------------------------------------------
________________ 444444545453 व्याख्या एवं खलु इत्यादितः पडिबुद्धा इति पर्यन्तं सुगमम् ॥ 70 ॥ तं जहा-'गयवसह' गाहा तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भ्विस्सि?॥ 71 ॥ व्याख्या-तं जहेत्यादितो भविस्सइ इति पर्यन्तं सुगमम् ॥ 71 ॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए eyamaEsoccA निसम्म हट्टतुट्ट जाव हयहियया ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्टा विणिछियट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥ 72 ॥ व्याख्या-तए णं ते सुमिणेत्यादित एवं वयासी इति पर्यन्तम् , तत्र अन्नमन्नेणं सद्धिं संचालति त्ति अन्यो-18| न्येन सह सञ्चालयन्ति-संवादयन्ति पर्यालोचयन्तीत्यर्थः, कचित् संलावेंति त्ति पाठस्तत्रापि स एवार्थः, लट्ठा हू~ इत्यादि लब्धार्थाः-खतः, गृहीतार्थाः पराभिप्रायग्रहणतः, पृष्टार्थाः-संशये सति परस्परतः, तत एव विनिश्चिता है
Page #152
--------------------------------------------------------------------------
________________ ऐदपर्वालोचनात् , अत एव चाऽभिगतार्था-अवधारितार्थाः । सिद्धार्थस्य राज्ञः पुरः खग्नशाखाण्युञ्चरन्त उच्चरन्त । कल्पसूत्र0 एवं वदन्ति, तत्र खप्नशास्त्राण्येवं य्था॥68॥ | "अनुभूतः 1 श्रुतो 2 दृष्टः 3, प्रकृतेश्च विकार्ज्ः4| खभावतः समुद्भत 5-श्चिन्तासन्ततिसम्भवः 6 ॥ 1 ॥ देवताधुपदेशोत्थो 7, धर्मकर्मप्रभावजः 8 पापोद्रेकसमुत्थ 9श्च, खप्नः स्थानवधा नृणाम् ॥ 2 ॥ युग्मम् ॥ प्रकारै-15 रादिमैः षड्भि-रशुभश्च शुभोऽपि च । दृष्टो निरर्थकः खनः, सत्यस्तु त्रिभिरुत्तरैः ॥ 3 ॥ रात्रेश्चतुर्यु यामेषु, दृष्टः । स्वप्नः फलप्रदः । मासीदशभिः षड्भि-स्त्रिभिरेकेन च क्रमात् ॥ 4 ॥ निशान्त्यपटिकायुग्मे, दशाहात्फलति ध्रुवम् । |दृष्टः सूर्योदये खनः, सद्यः फलति निश्चलम् ॥ 5 ॥ मालाखनोऽह्नि दृष्टश्च, तथाधिव्याधिसम्भवः । मलमूत्रादिपी डोत्थः, खप्नः सर्वो निरर्थकः ॥ 6 ॥ धर्मरतः समधातु-र्यः स्थिरचित्तो जितेन्द्रियः स्द्य्ः। प्रायस्तस्य प्रार्थित-मर्थ लखनः प्रसाधयति ॥7॥n श्राव्यः कुखप्नो, गुर्वादेस्तदितरः पुनः श्राव्यः । योग्यश्राव्याभावे, गोरपि कर्णे प्रविश्य ॥ वदेत् ॥ 8 ॥ इष्टं दृष्ट्वा खप्नं, न सुप्यते नाप्यते फलं तस्य । नेया निशापि सुधिया, jinraajstvnsNstvtH||9|| खममनिष्टं दृष्ट्वा, सुप्यात् पुनरपि निशामवाप्यापि । नैतत्कथ्यं कथमपि, केषांचित्फलति न स तस्मात् ॥ 10 ॥ पूर्वमनिष्टं दृष्ट्वा, स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेत्, द्रष्टव्यं तद्वदिष्टेऽपि ॥ 11 ॥ खप्ने मानव- ॥ 68 ॥ मृगपति-तुरङ्गमातवृषभसुरभीभिः । युक्तं रथमारूढो, यो गच्छति भूपतिः स मवेत् ॥ 12 ॥ अपहारो हयवारणयानासनसदननिवसनादीनाम् । नृपशङ्काशोककरो, बन्धुविरोधार्थहानिकरः ॥ 13 ॥ यः सूर्याचन्द्रमसो-बिम्ब
Page #153
--------------------------------------------------------------------------
________________ असते समग्रमपि पुरुषः । कलयति दीनोऽपि महीं, ससुवर्णा सार्णवा नियतम् ॥ 14 ॥ हरणं प्रहरणभूषण-मणिमौक्तिककनकरूप्यकुप्यानाम् । धनमानम्लानिकर, दारुणमरणावहं बहुशः ॥ 15 ॥ आरूढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । मुझे भूमीमखिलां, स जातिहीनोऽपि धर्मधनः ॥ 16 ॥ निजभार्याया हरणे, वसुनाशः परिभवे च सक्लेशः । गोत्रस्त्रीणां तु नृणां, जायते बन्धुवधबन्धौ ॥ 17 ॥ शुभ्रेण दक्षिणयां, यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्र, कनकस्य स पञ्चरात्रेण ॥ 18 ॥ जायेत यस्य हरणं, निजशयनोपानहां पुनः। खन्ने । तस्य म्रियते दयिता, निविडा खशरीरपीडापि ॥ 19 ॥ यो मानुषस्य मस्तक-चरणभुजानां च भक्षणं कुरुते । राज्यं कनकसहस्र, तदर्द्धमाप्नोत्यसौ क्रमशः ॥ 20 ॥ द्वारपरिघस्य शयन-प्रेजोलनपादुकानिकेतानाम् । भजनमपि यः पश्यति, तस्यापि कलत्रनाशः स्यात् ॥ 21 ॥ कमलाकररत्नाकर-जलसम्पूर्णापगाः सुहृन्मरणम् । यः पश्यति लभतेऽसा-वनिमित्तं वित्तमतिविपुलम् ॥ 22 ॥ अतितप्तं पानीयं, सगोमयं गडुलमौषधेन युतम् । सायः पिबति सोऽपि नियतं, म्रियतेऽतीसाररोगेण ॥ 23 ॥ देवस्य प्रतिमाया, यात्रास्त्रपनोपहारपूजादीन् । यो विद-15 धाति खमे, तस्य भवेत्सर्वतो वृद्धिः॥24॥ खप्ने हृदयसरयां, यस्य प्रादुर्भवन्ति पनानि । कुष्टविनष्टशरीरो, यम-14 वसतिं याति स त्वरितम् ॥ 25 ॥ आज्यं प्राज्यं खप्ने, यो विन्दति वीक्ष्यते यशस्तस्य । तस्याभ्यवहरणं वा, क्षीरानेनैव सह शस्तम् ॥ 26 ॥ हसने शोचनमचिरात् , प्रवर्तते नर्त्तनेऽपि वधबन्धाः । पठने कलहश्च नृणा-मेतत् प्राज्ञेन |विज्ञेयम् । / 27 ॥ कृष्णं कृत्स्नमशस्तं, मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं, त्यक्त्वा कसलवणा CONSORESEAR क. 456-51
Page #154
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 69 ॥ ASSASSIA दीन् ॥ 28 ॥ दृष्टाः खन्ना ये खं, प्रति तेऽत्र शुभाशुभा नृणाम् । खस्य ये प्रत्यपरं, तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् । किरण ला॥ 29 ॥ दुःखप्ने देवगुरून्, पूजयति karoti zaktitazca tpH| सततं धर्मरतानां, दुःखप्नो भवति सुख्म्ः॥30॥ तथा आगमोऽपि यथा-"इत्थी वा पुरिसो वा सुविणंते एगं महंतं खीरकुंभं वा, (दधिकुंभं वा,) घयकुंभ । वा, महुकुंभं वा, पासमाणे पासइ उप्पाडेमाणे उप्पाडेइ, उप्पाडियमिति अप्पाणं मन्नै, तक्खणमेव बुज्झइ, तेणेव भवग्गहणेणं सिज्झइ, जाव अंतं करेइ । इत्थी वा पुरिसो वा सुविणंते एगं हिरण्णरासिं वा, सुवण्णरासिं वा, रयणरासिं वा, वयररासिं वा, पासमाणे पासइ, दुरूहमाणे दुरूहै दुरूढमिति अप्पाणं मन्नै, तक्खणमेव बुज्झइ, तेणेव भवग्गहणणं जाव अंतं करेइ । इत्थी वा पुरिसोवा महंतं रययरासिं वा, तठरासिवा, तंबरासिं वा, सीसगरासिं वा, पासमाणे पासइ, दुरूहमाणे दुरूहै, दुरूढं अप्पाणं मन्नै,तक्खणमेव बुज्झइ, दुच्चेणं भवग्गहणणं सिज्झाइ बुज्झइ, जाव अंतं करेह । इत्थी वा पुरिसो वा जाव सुविणंते एगं महंतभवणं सबरयणामयं पासमाणे पासइ, अणुपविसमाणे अणुपविसइ, अणुपविढे अप्पाणं मन्नै, तक्षणमेव बुज्झइ, तेणेय भवग्गहणेणं अंतं करेइ" ॥ 72 ॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावरिं ॥ 69 ॥ सबसुमिणा दिट्टा । तत्थ णं देवाणुप्पिया! अरहतमायरो वा, चक्कवटिमायरो वा, अरहंतंसि वा, चक्कहरंसि वा, गन्भं 400 वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउइस महासुमिणे पासित्ताणं पडिबुज्झति ॥ 73 ॥
Page #155
--------------------------------------------------------------------------
________________ व्याख्या - एवं खल्वित्यादितः पडिबुज्झति इति पर्यन्तम्, तत्र सुमिण त्ति सामान्यफला महासुमिण चि महाफलाः गर्भ व्युत्क्रामति प्रविशति सतीत्यर्थः, गर्भे वा व्युत्क्रामति उत्पद्यमाने ॥ 73 ॥ तं जहा - 'गयवसह' गाहा ॥ 74 ॥ व्याख्या - तं जहेत्यादितो गाहा इत्यन्तं सुबोधम् ॥ 74 ॥ वासुदेवमायरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसिं चउद्दसन्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झति ॥ 75 ॥ व्याख्या-वासुदेवेत्यादितः पडिबुज्झति इति यावत् सुखावबोधम् ॥ 75 ॥ बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसन्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्झति ॥ 76 ॥ व्याख्या - बलदेवेत्यादितो बुज्झति इति यावत् सुबोधम् ॥ 76 ॥ मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चउद्दसन्हं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ताणं पडिबुज्झति ॥ 77 ॥
Page #156
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 ॥ 70 ॥ व्याख्या-मंडलियेत्यादितो बुझंति इति पर्यन्तं सुवोधम् ॥ 77 ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा । तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्टा, जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! सुखलाभो देवाणुप्पिया ! रजलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया ! तिसला खत्तिआणी नवन्हं मासाणं बहुपडिपुन्नाणं अद्धट्रमाणं राइंदियाणं वीक्कंताणं तुम्हें कुलकेउं, कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधार, कुलनंदिकर, कुलजसकर, कुलपायवं, कुलतंतुसंताणविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुन्नपंचिंदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माण पमाणपडिपुन्नसुजायसवंगसुंदरंगं, ससिसोमाकारं, कंतं पियदंसणं, सुरुवं, दारयं पयाहिसि ॥ 78 ॥ ॥ 70 //
Page #157
--------------------------------------------------------------------------
________________ व्याख्या-इमे य णं इत्यादितः पयाहिसि इति पर्यन्तम्, तत्र इमे य णं देवानुप्रिय ! त्रिशलया क्षत्रियाण्या चतुद्देश महाखाना दृष्टा इत्यादि प्राग्वत् ॥ 78 ॥ से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोवणगमणुप्पत्ते सूरे वीरे वीकते विच्छिन्नविपुलवलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ । जिणे वा तेलुकनायगे धम्मवरचाउरंतचक्कवही ॥ 79 ॥ व्याख्या से वि य णं इत्यादितः चक्कवट्टी इति पर्यन्तम् , तत्र जिनो वा त्रैलोक्यनायको धर्मवरचातुरंतचक्रवती । तत्र चतुईशानामपि खप्नानां पृथक् फलं त्वेवं-चतुईन्तदन्तिदर्शनाचतुर्की धर्मोपदेष्टा भविष्यति 1, वृषभदर्श-14 *नात् भरतक्षेत्रे बोधिबीजं वापयिष्यति 2, सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति 3, लक्ष्मीदर्श नाद्वार्षिकदानं दत्त्वा तीर्थङ्करलक्ष्मीभोक्ता भविष्यति 4, दामदर्शनात् त्रिभुवनस्य मस्तकधार्यो भविष्यति 5, चन्द्रदर्शनात् कुवलये मुदं दास्यति 6, सूर्यदर्शनात् भामण्डलविभूषितो भविष्यति 7, ध्वजदर्शनात् धर्मध्वजश्रिया विभूपितो भविष्यति 8, कलशदर्शनात् धर्मप्रासादशिखरस्थितिं करिष्यति 9, पद्मसरोदर्शनात् सुरसञ्चारितवर्णसरोजेषु स्थापितक्रमो भविष्यति 10, रत्नाकरदर्शनात् केवलालोकरत्नस्थानं भविष्यति 11, विमानदर्शनादनुत्तरसुरपर्यन्तवै
Page #158
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 71 ॥ मानिकदेवानामाराध्यो भविष्यति 12, रत्नराशिदर्शनात् रत्नप्राकारमण्डितो भविष्यति 13, निमामिदर्शनात् ॥ किरणाव0 भव्यात्मकल्याणशुद्धिकारको भविष्यति 14, इति । सामुदायिकफलं तु चतुर्दशस्वप्ननिरीक्षणाचतुर्दशरज्वात्मकलोकाप्रस्थायी भविष्यतीति ॥ 79 ॥ तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्टा, जाव आरुग्गतुट्टिदीहाउकल्लाणमंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्टा ॥ 8 ॥ व्याख्या-तं उराला णमित्यादितः सुमिणा दिखेति यावत् प्राग्वत् ॥ 8 ॥ तए णं सिद्धत्थे राया तेसिं सुविणलक्खणपाढगाणं अंतिए एयमढें सोच्चा निसम्म हटतुट जाव हियए करयल जाव ते सुविणलक्खणपाढए एवं वयासी ॥ 81 ॥ व्याख्या-तए णमित्यादित एवं वयासीति यावत् प्राग्वत् ॥ 81 ॥ एवमेयं देवाणुप्पिया! तहमेयं de0 अवितहमेयं दे. इच्छियमेयं de0 पडिच्छियमेयं de0 इच्छियपडिच्छियमेयं de0 सच्चे णं एसमटे से जहेयं तुब्भे वयह त्तिकहु ते सुमिणे सम्म पडि ॥ 71 ॥ च्छइ पडिच्छित्ता ते सुविणलक्खणपाढए विउलेणं असणेणं पुप्फवत्थगंधमल्लालंकारेणं सक्का
Page #159
--------------------------------------------------------------------------
________________ s सम्माणेइ सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलै दलैत्ता पडिविसजेइ ॥ 82 ॥ व्याख्या- एवमेयमित्यादितः पडिविसज्जेव त्ति यावत्, तत्र तान् खप्नलक्षणपाठकान् विपुलेनाशनेन - शाल्यादिना पुष्पाणि - अग्रथितानि गन्धा - वासा माल्यानि - प्रथितपुष्पाणि अलङ्कारो - मुकुटादिस्तेषां समाहारद्वन्द्वः, सत्कारयति - प्रवरवस्त्रादिना सन्मानयति - तथाविधवचनादिप्रतिपत्त्या जीविकोचितं - आजन्मनिर्वाहयोग्यं प्रीतिदानं दत्त्वा प्रतिविसर्जयति राजेति ॥ 82 ॥ तणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्ठेइ अब्भुट्टित्ता जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छइ उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ 83 ॥ व्याख्या - तए णमित्यादित एवं व्यासीति यावत् प्राग्वत् ॥ 83 ॥ एवं खलु देवाणुप्पिए! सुविणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुज्झति ॥ 84 ॥ व्याख्या - एवं खल्वित्यादितो बुज्झतीति यावत् प्राग्वत् ॥ 84 ॥
Page #160
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव 72 ॥ इमे अणं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उरालाणं तुमे जाव जिणे वा । तेलुक्कनायगे धम्मवरचाउरंतचक्कवट्टी ॥ 85 ॥ व्याख्या-इमे अ णमित्यादितश्चक्कवट्टीति प्राग्वत् ॥ 85 ॥ तएणं सा तिसला एयमढे सोच्चा निसम्म हट्टतुट्ट जाव हयहियया करयल जाव ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता ॥ 86 ॥ व्याख्या-तएणं सेत्यादितः पडिच्छित्तेति यावत् प्राग्वत् ॥ 86 ॥ सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भदासणाओ अब्भुटेइ. अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ उवागच्छित्ता सयं भवणं अणुप्पविट्ठा ॥ 87 ॥ व्याख्या-सिद्धत्येणमित्यादितोऽणुप्पविद्वेति पर्यन्तं प्राग्वत् ॥ 87 ॥ जप्पभिई च णं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिई च णं बहवे धेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाइं पुरा पोराणाई महानिहा ॥ 72 ॥
Page #161
--------------------------------------------------------------------------
________________ NAI भवंति तं जहा पहीणसामियाइं, पहीणसेउयाई, पहीणगोत्तागाराइं, उच्छिन्नसामियाई उच्छिन्नसेउयाइं, उच्छिन्नगोत्तागाराई, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसं. बाहसंनिवेसेसु, सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणेसु वा, नगरटाणेसु वा, गामनिद्धमणेसु वा, नगरनिद्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामेसु वा, उजाणेसु वा, वणेसु वा, वणसंडेसु वा, सुसाणसुन्नागारगिरिकंदरसंतिसेलोवटाणभवणगिहेसु . वा, संनिखित्ताई चि. टुंति ताई सिद्धत्थरायभवणंसि साहरंति ॥ 88 ॥ व्याख्या-जप्पमिदं च णमित्यादितः साहरंति ति पर्यन्तम्, तत्र वेसमणकुंडधारिणो त्ति वैश्रमणस्य कुंडं-A-15 यत्ततां धारयन्ति ये ते तथा तिर्यग्लोकवासिनो जृम्भका देवास्तिर्यग्श्2अम्भकाः, सक्कवयणेणं ति शक्रवचनेन शक्रेण वैश्रमण आदिष्टस्तेन चैते इत्यर्थः, से इत्यथशब्दार्थे पुरा-पूर्व प्रतिष्ठितत्वेन पुराणानि-चिरन्तनानि पुरापुराणानि महानिधानानि-भूमिगतसहस्रादिसङ्खधेया द्रव्यसञ्चयाः । प्रहीण:- स्वल्पीभूतः स्वामी येषां तानि प्रहीणस्वामिकानि, प्रहीणा-अल्पीभूताः सेक्तारः-सेचकाः धनक्षेसारो येषां तानि प्रहीणसेक्तृकानि, प्रहीणसेतुकानि
Page #162
--------------------------------------------------------------------------
________________ // 73 // 555555557555 वा सेतुः-मार्गः, प्रहीणं-विरलीभूतमानुषं गोत्रागारं येषां गोत्रं-धनस्वामिनोऽन्वयः अगारं-गृहं, एवमुच्छिन्नो-निस्सचाकीभूतः स्वामी येषामित्यादि प्राग्वत् , गामागारेत्यादि करादिगम्या प्रामार, अकरा-लोहाद्युत्पत्तिममयः,51 नितेषु करोऽस्तीति नकराणि, खेटानि-धूलीप्राकारोपेतानि, कर्बटानि-कुनगराणि, मडम्बानि-सर्वतोऽयोजनाल परतोऽवस्थितग्रामाणि, द्रोणमुखानि-यत्र जलस्थलपथावुभावपिस्तः, पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आश्रमाः, तीर्थस्थानानि मुनिस्थानानि वा, संबाहाः-समभूमौ कृषि कवा येऊ दुर्मभूमिबु धान्यानि कृषीवलाः संवहन्ति रक्षार्थ, सन्निवेशा:-सार्थकटकादेस्ततो द्वन्द्वस्तेषु । शृङ्गाटक-सिद्घाटकाख्यं फलं तदाकारं त्रिकोणस्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्क-यत्ररथ्याचतुष्कमीलकः, चत्वरं-बहुरथ्याऽऽपातस्थानं, चतुर्मुखंचतुद्वारं देवकुलादि, महापथो-राजमार्गः, ग्रामस्थानानि-ग्रामपुरातननिवासभूमयः, नगरस्थानानि-नगरसोडू|सितभुवः, ग्रामनिर्द्धमनानि-ग्रामजलनिर्गमाः खालमिति प्रसिद्धा, एवं नगरनिर्धमनानि, आपणा-नहाः, देवकुलानि-यक्षाद्यायतनानि, समा-जनोपवेशस्थानानि, प्रपासु-पानीयशालासु, आरामा:-कदल्यादिप्रतिच्छन्नानि यानि 8 स्त्रीयुतपुंसां क्रीडास्थानानि, उद्यानानि-पुष्पफलोपेतवृक्षशोभितानि उत्सवादी बहुजनभोग्यानि उद्यानिकास्थानानि इत्यर्थः, वनानि-एकजातीयवृक्षाणि, वनखण्डानि-अनेकजात्युत्तमवृक्षाणि, श्मशानं शून्यागारं गिरिकन्दरा च प्रतीता, शान्तिगृहाः-शान्तिकर्मस्थानानि, क्वचित्सन्धि इति पाठस्तत्र सन्धिराई-मित्योरन्तराल पच्छनस्थानं, शैलगृह-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डपः, भवनगृहा:-कुटुम्क्विसनस्थानानि, ततः ॥ 73 ॥
Page #163
--------------------------------------------------------------------------
________________ SA-%A4% श्मशानादीना द्वन्द्वः । संनिखित्ताई ति सम्पमिक्षिप्तानि, क्वचित् सन्निहिआई गुत्ताई चिटुंति पाठस्तत्र सन्निहितानि-सम्यग्निधानीकृतानि गुप्तानि-पिधानाद्यनेकोपायैः साहरंति त्ति प्रवेशयन्ति-निक्षेपयन्ति, क्वापि घोसेसु 2 पाठस्तत्र घोषा-गोकुलानि ॥ 88 ॥ / जं स्यणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च पां नाय. BI कुलं हिरण्णेणं वद्वित्था, सुवण्णेणं ववित्था, धणेणं धन्नेणं रजेणं रटेणं बलेणं वाहणेणं II कोसेणं कुट्ठागारेणं पुरेणं अंतेडरेणं जणवएणं जसवाएणं वह्विस्था, विपुलधणकणारयणम.. है णिमोत्तियसंखसिलप्पवालरत्तरयणमाईएणं संतसारसावैजेणं पीइसक्कारसमुदएणं, / / अईव अईव अभिवर्3इत्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेया रूबे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था ॥ 89 ॥ व्याख्या-जरयणि च णमित्यादितः संकप्पे समुप्पज्जित्थ चि पर्यन्तम् , तत्र हिरणेणमित्यादि हिरण्यं-रूप्यम घटितस्वर्णमित्यन्ये, सुवर्ण घटितं, धनं-गणिम 1 धरिम 2 मेय3 परिच्छेद्य भेदाचतुर्द्धा, तथा सोक्तम्-"मणिमं जाइफलपुप्फ-फलाई 1 धरिमं तु कुंकुमगुडाई 2 / मिजं चोप्पडलोणाई 3, रयणवत्थाई परिच्छेज 4 ॥ 1 ॥ " ARIES
Page #164
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 74 ॥ SASS- Potr धान्यं चतुर्विशतिधा-"धन्नाई चउवीसं, जब 1 गोहुम 2 सालि 3 वीहि 4 सट्ठीआ 5 / कुहव 6 अणुओं 7 कंगू, लय 9 तिल 1. भूग्ग 11 मासा य 12 ॥ 1 ॥ अयसि 13 हरिमंथ 14 tiu~DA 15, निप्फावे 16 sili~dai 17 रायमांसा य 18 / उच्छू 19 मसूर 20 तुवरी 21, कुलत्थ 22 तह धन्नय 23 कलायो 24 ॥ 2 ॥ " राज्यं-सप्ताहं,राष्ट्र-देशः, बलं-चतुरंगं, वाहनं-बेसरादि, कोशो-भाण्डागारं, कोष्ठागारं-धान्यगृहं, पुरान्तःपुरे प्रतीते, जनपदो-लोकः, जसवाएणं ति यशोवादः-साधुवादः, पुनर्विपुलधनं गवादि, कनकं-घटिताघटितरूपं द्वधाऽपि, 3 रत्नानि-कर्केतनादीनि, मणयः-चन्द्रकान्तायाः, मौक्तिकानि-शुक्त्याकाशादिप्रभवाणि, शङ्खा-दक्षिणावर्ताः, शिलाराजपट्टादिकाः, प्रवालानि-विद्रुमाः, रक्तरवानि-पद्मरागाः, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहः ततस्तेन, एतेन किमुक्तं भवतीत्याह-सद्विद्यमानं न पुनरिन्द्रजालादाविवावास्तवं यत् सारखापतेयं-प्रधानद्रव्यं तेन, प्रीतिः-मानसी खेच्छा सत्कारो-वस्त्रादिभिर्जनकृतस्ततो द्वन्द्वः । शेष सुगमम् ॥ 89 ॥ जप्पभीं च णं अम्हं एस दारए कुच्छिंसि गम्भत्ताए वक्ते तप्पभिई च णं अम्हे हिरणेणं वहामो सुवण्णेणं वहामो धणेणं जाव संतसारसावैजेणं पीइसक्कारेणं अईव अईव erontRRRR ॥ 79 // OMOM 1 षष्टिकः-साठी । 2 युगंधरी-जुवार । 3 रालकः- लांग । 4 चोन्कः चीणो । 5 निष्पावः-चाल । 6 राज्मुद्र्ः-mtth। 7 cvlH-colaa| 8 brbttiibNttii|9 kalAyaH-baTANA /
Page #165
--------------------------------------------------------------------------
________________ 945445455AS++ अभिवहामो तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज करिस्सामो वद्धमाणु त्ति ॥ 9 ॥ .. व्याख्या-जप्पमींच णमित्यादितो वद्धमाणु त्ति पर्यन्तम् । तत्र गुण्णं ति गुणेभ्य आगतं गौणं,गौणशब्दोऽप्राधा-1 न्येऽप्यस्तीत्याह-गुणनिष्पन्नं-प्रधानं, नामैव नामधेयम् ॥ 90 ॥ | तणं समणे भगवं महावीरे माउअणुकंपणटाए निच्चले निप्फंदे निरयणे अल्लीणपल्लीणगुत्ते यावि होत्था ॥ 91 ॥ व्याख्या-तएणं समणे इत्यादितो होत्थेति यावत् , तत्र मातुरनुकम्पनार्थ कृपया, मातरि वाऽनुकम्पा-भक्तिस्त |दर्य मयि परिस्पन्दमाने मा मातुः कष्टं भूयादिति, मातरि वा भक्तिरन्येषां विधेयतया दर्शिता भवत्विति । निश्चलः चलनाभावात् , निष्पंदः किंचिचलनस्याप्यभावाद्, अत एव निरेजनो-निष्कम्पः, अत एव आ ईषल्लीनो-अगसंयमनात्, प्रकर्षण लीनः-उपाङ्गसंयमनात्, अत एव गुप्तः-परिस्पन्दनाभावात् , अत्र कवेरुत्प्रेक्षा-" एकान्तं किमु। | मोहराजविजये मत्रं प्रकुर्वन्निव, ध्यानं किञ्चिदगोचरं विरचयत्येकः परब्रह्मणे । किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननी कक्षावसौ वः श्रिये ॥ 1 ॥ " ततो विशेषणकर्मधारयः, चापीति समुच्चये ॥ 91 ॥
Page #166
--------------------------------------------------------------------------
________________ किरणार कल्पसूत्र0 तएणं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था । हडे मे से ॥ 7 ॥ गम्भे ? मडे मे से गन्भे ? चुए मे से गम्भे ? गलिए मे से गन्भे ? एस मे गन्भे पुट्विं एयै, इयाणि नो एयै तिकडे ओहयमणसंकप्पा चिंतासोगसागरं संपविट्ठा करयलपल्हत्थमुही अट्टज्झाणोवगया भूमीगयदिट्टिया झियायै, ते पिय सिछत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाडइजजणमणुजं दीणविमणं विहरै ॥ 92 ॥ व्याख्या-सएणं सीसे इत्यादितो पिहरै ति यावत्, तत्र हडे इत्यादि, हृतो मम स गर्भः केनचिदेवादिना ?, सृतः । कालधर्म प्राप्तः 1, व्युतः- स जीवपुद्गलपिण्डतालक्षणात् पर्यायात् परिभ्रष्टः 1, गलितो-द्रवतामापद्य क्षरितः 1, चतुर्वपि पदेषु काका विकल्पप्रतिपत्तिः, एजत्ति-कम्पते, ओहयेत्यादि उपहतः-कालुष्यकलितो मनःसङ्कल्पो यस्याः, चिन्तया-गर्भहरणादिध्यानेन यः शोकः स एव सागरः तत्र सम्प्रविष्टा, करतले पर्यस्तं निवेशितं मुखं यया, |आर्तध्यानोपगता, भूमिगतरष्टिका-भूमिसम्मुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा ध्यायति । तथा हिसत्यमिदं यदि भविता, मदीयगर्भस्य कथमपीह तदा । निःपुण्यकमविकानामवधिरिति ख्यातिमत्समवम् ॥ 1 ॥ यद्वा चिन्तारत्नं, नहि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं, दुर्गतगृहसंगतीभवति ॥ 2 ॥ कल्पतरुकामरुभूमी, न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निःपुण्यपिपासित-भूणां पीयूषपानमपि ॥3॥हा घिग धिम् ॥ 54545555SHE // 75 //
Page #167
--------------------------------------------------------------------------
________________ 1 देषं प्रति, किं चक्रे तेन सततवक्रेण । यन्मन्मनोरथतरु- र्मूलादुम्मूलितोऽनेन ॥ 3 ॥ आदत्ते दत्त्वाऽपि च, लोचनयुगलं कलङ्कविकलमलं । दत्वा पुनरुद्दालित-मधमेनानेन निधिरत्नम् ॥ 5 ॥ आरोप्य मेरुशिखरं, प्रपातिता पा पिनामुनाहमियम् । परिवेष्याप्याकृष्टं भोजनभाजनमलज्बेन ॥ 6 ॥ यद्वा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि भवतः किं 1 / यस्मादेवं कुर्ष- शुचितानुचितं न चिन्तयसि ॥ 7 ॥ अथ किं कुर्वे क्व च धा, गच्छामि वदामि कस्य वा पुरतः 1 / दुर्दैवेन च दग्धा, जग्धा मुग्धाऽधमेन पुनः ॥ 8 ॥ किं राज्येनाप्यमुना 1, किं वा कृत्रिमसुखैर्विषयजन्यैः 1 / किं वा दुकूलशय्या-शयनोद्भवशर्महम्र्येण 1 ॥ 9 ॥ गजवृषभादिखमैः सूचितमुचितं सचित्रजगदम् । त्रिभुवनजनासपलं, बिना जनाऽऽनन्दितरत्नम् ॥ 10 ॥ युग्मम् ॥ तदरे ! दैवत ! किसुप-स्थितोऽसि दुःखानिगहमदहनाय । भवतोऽपराधविधुरां किं मां प्रतिधरसि वैरिधुराम् ? ॥ 11 ॥ धिक् संसारमसारं धिक् पर्यन्तासुखाभिमुखविषयान् । मधुलि सखङ्गधारा - लेहनतुलितानहो ललितान् ॥ 12 ॥ यद्वा मयका किञ्चिन्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यदृषिभिः प्रोक्तमिदं धर्मशाखेषु ॥ 13 ॥ पसुपक्खिमाणुसाणं, बाले जो वि हु विओयए पावो । सो अणवच्चो जायद, अह जाय तो विषज्जिज्जा ॥ 14 ॥ तत्पर्3अका मया किं 1, त्यक्ता वा त्याजिता अधमबुद्धवा । लघुवत्सानां मात्रा, समं वियोगः कृतः किं वा 1 ॥ 15 ॥ तेषां दुग्धापायो ऽकारि नया कारितोऽथमा लोके । किं वा सबालकों दुर-बिलानि जलपूरितानि मया 1 ॥ 16 ॥ किं कीटिकादिनगरा- युष्णजलप्लावितानि धर्मधिया । किंवा काकाण्डानि च धर्मकृते स्फोटितानि मया 1 ॥ 17 ॥ किं वा साण्डशिशून्यपि, तन्नीडानि प्रपातितानि
Page #168
--------------------------------------------------------------------------
________________ OM कल्पसूत्र0 ॥ 76 ॥ *%-5555 | भुवि पिकशुककुकटकादे-लिवियोगोऽथवा विहित्ः॥18॥ किंवा बालकहत्या-'कारि सपत्नीसुतायुपरि दुष्टम् । चिन्तितमचिन्त्यमपि वा, कृतानि किं कार्मणादीनि ॥ 19 ॥ किंवा गर्भस्तम्भन-शातनपातनमुखं मया चक्रे । तन्मत्रभेषजान्यपि, किं वा मयका प्रयुक्तानि ॥ 20 ॥ अथवाऽन्यद्वा मयका, किमपि महापातकं कृतं । कर्म । सच्छीलखण्डनाधं, यदिदं तहते न सम्भवति ॥ 21 ॥ यतः-कुरंडरंडत्तणदुब्भगाई, वंज्झत्तनिंदूविसकन्न-18 | गाई । जम्मंतरे खंडिअसीलभावा, नाऊण कुजा दढसीलभावं ॥ 22 ॥ दुर्दैवत ! रे निघृण !, निष्करुणाकार्यसजा । निर्ल्ज्!| विगतागसि मयि तत्ति, निष्कारणवैरितां वहसि ॥ 23 ॥ अथवालमनृतदेवो-पलम्भनरेवमुन्मना । देवी । दृष्टा शिष्टेन सखी-जनेन तत्कारणं पृष्टा ॥ 24 ॥प्रोवाच् साक्षुलोचन-रचना निःश्वासकलितवचनेन । किं मन्दभागधेया, वदामि यज्जीवितं मेऽगात् ॥ 25 ॥ सख्यो जगुरथ रे सखि!, शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं, न वेति वद कोविदे सपदि ॥ 26 ॥ सा प्रोचे गर्भस्य च, कुशले किमकुशलमस्ति मे स्ख्य्ः। इत्याधुक्त्वा मूर्छा-मापना पतति भूपीठे ॥ 27 ॥ शीतलवातप्रभृतिभि-रुपचारैबहुतरैः सखीभिः सा । सम्प्रापितचैतन्यो-त्तिष्ठति विलपति च पुनरेवम् ॥ 28 ॥ गुरुए अणोरपारे, रयणनिहाणे असायरे पत्तो । छिद्दषडो न । भरिजइ ता किं दोसो जलनिहिस्स? ॥ 29 ॥ पत्ते वसंतमासे, रिद्धिं पावेइ सयलवणराई । जन्न करीरे पत्तं, ता किं दोसो वसंतस्स? ॥ 30 ॥ उत्तंगो सरलतरू, बहुफलभारेण नमिअसव्वंगो । कुजो फलं न पावै, ता किं। | दोसो तरुवरस्स? ॥ 31 ॥ समीहितं यन्न लभामहे वयं, प्रभो! न दोषस्तव कर्मणो मम । दिवाऽप्युलुको यदि SAMACROSAGAR ॥ 76 //
Page #169
--------------------------------------------------------------------------
________________ SECSISLA HAME%E5%ACANCERCORCH नावलोकते, तदा स दोषः कथमंशुमालिनः ॥ 32 ॥ अथ मम मरणं शरणं, किं करणं विफलजीवितव्येन । तच्छ्रुत्वा विललाप च, सख्यादिकसकलपरिवारः ॥ 33 ॥ यत्किं चक्रेऽस्माकं, खामिन्या देवतेन दुर्म्तिना। हा! कुलदेव्यः क गता, यदुदासीनाः स्थिता यूयम् ॥ 34 ॥ इत्यादिकं प्रभूतं, तथै(दै)व किल कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिकमत्रो-पयाचितादीनि कृत्यानि ॥ 35 ॥ पृच्छन्ति च दैवज्ञान् , निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च ॥ 36 ॥ राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः । किं कर्तव्यत्वेन च, मूढत्वं मत्रिणः प्रापुः ॥ 37 ॥ इत्येवं सति तंपि सिद्धत्थरायवरभणं ति तदपि सिद्धार्थराजवरभवनं उपरतं निवृत्तं मृदङ्गतत्रीतलतालैः प्राग्व्याख्यातैनार्टकीय-र्नाटकहितैर्जनः-पात्रः मणुजति भावताप्रधानत्वान्निर्देशस्य मनोज्ञत्वं-चारुता यस्मात् , अथवा उपरतमृदङ्गतत्रीतलतालनाटकीयजनं अणुजं ति अनूर्जमनोजस्कं वा अत एव दीनविमनस्क विहरति-आस्ते ॥ 92 ॥ तएणं से समणे भगवं महावीरेमाऊए अयमेयारूवं अब्भत्थियं पत्थियं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयै तएणं सा तिसला खत्तियाणी हटतुट्ठजाव हयहिअया एवं वयासी ॥ 93 ॥ व्याख्या-तएणं से इत्यादित एवं वयासीति यावत्, तत्र तं तथाविधं पूर्वोदितंव्यतिकरमवधिनाऽवधार्य भगवान् MSALA- CANCE ka0
Page #170
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 ॥ 77 ॥ CARSANEER चिन्तयति-"किं कुर्मः कस्य वा ब्रूमो,' मोहस्स गतिरीशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥ 1 ॥ प्रमोदाय कृतोऽप्यासी-दयं खेदाय मे गुणः । नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥ 2 ॥ " इति सञ्चिन्य |श्रीवीरः एकदेशेनाङ्गुल्यादिना एजति, एतच्च यद्भगवता मातुरनुकम्पायै कृतमपि तस्या एवाधृतितया पर्यणंसीत् , तत्त्वागामिनि काले कालस्यैव दोषाद् गुणोऽपि वैगुण्याय कल्प्स्यते इति सूचनार्थमिति वृद्धाः । ततः खगर्भस्य कुशलमवधार्य सहर्षा त्रिशला एवमवादीत् ॥ 93 ॥ नो खलु मे गब्भे हडे, जाव नो गलिए, मे गम्भे पुट्विं नो एयै, इयाणि एयै, त्तिकटु हट्टतुट्ठ जाव हयहियया एवं वा विहरै, तएणं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिन्है नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वैत्तए ॥ 94 ॥ व्याख्या-नो खल्वित्यादितः पव्वैत्तए त्ति पर्यन्तम्, तत्र-"प्रोलसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला, रोमाञ्चितकञ्चका त्रिशला ॥ 1 ॥ प्रोवाच मधुरवाचा, गर्भे मे विद्यतेऽथ कल्याणम् । हा! घिग्मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥ 2 ॥ सन्त्यथ मम भाग्यानि, त्रिभुवनमान्या तथा च धन्याऽहम् । / श्लाघ्यं च जीवितं मे, कृतार्थतामाप मे जन्म ॥ 3 ॥ श्रीजिनपदाः प्रसेदुः, कृताः प्रसादाश्च गोत्र्देवीमिः। ॥ 77 ॥
Page #171
--------------------------------------------------------------------------
________________ फलितो जन्मावध्या - राधितजिनधर्म्म कल्पतरुः ॥ 4 ॥ इत्यादि महाहर्षित - देवीमालोक्य वृद्धललनानाम् । जय जय नन्देत्याद्या- शिषः प्रवृत्ता मुखकजेभ्यः ॥ 5 ॥ कलया प्रवर्त्तितान्यपिं, कुलललनाभिश्च ललितधवलानि । उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः ॥ 6 ॥ अष्टावष्टौ मङ्गल - कानि समालेखितानि सर्वत्र । सत्पञ्चवर्णपुष्प - प्रकरः परितो भुवि विकीर्णः ॥ 7 ॥ कर्पूरागुरुचन्दन- परिमलनिकरः कृतश्च सर्वत्र । बद्धानि तोरणान्यपि, सुकुङ्कुमस्य च्छटा दत्ताः ॥ 8 ॥ स्थाने स्थाने मङ्गल धवलातोद्यानि गीतनृत्यानि । राजभवनं चतुर्भिर्वर्णैः सङ्कीर्णमपि जज्ञे ॥ 9 ॥ वर्द्धापनाऽऽगताभिः, सुवर्णकोटीभिरपि च सम्पूर्णम् । हट्टश्रेणिषु शोभाः, प्रयोजिता जिनगृहे पूजा ॥ 10 ॥ वन्दिजनमोचनानि च रचितान्युद्घोषितोऽप्यमारिवः । सङ्घस्यानघभक्ति-व्यक्तीचक्रे विविधविधिना ॥ 11 ॥ सम्पन्ना दानेन च, राजनराः कल्पतरव इव नव्याः । ऐश्वर्येण च राजा, सुरराज इवात्र साज्ञे ॥ 12 ॥ दिव्याऽऽभरणविभूत्या, सुरलोक इवात्र सकललोकोऽपि । किं बहुना सर्वेषां परमाऽऽनन्दश्च सम्पन्नः ॥ 13 ॥ " इति । "आस्तन्यपानाज्जननी पशूना-मादारलाभाच्च नराधमानाम् । आगेहकृत्याच्च हि मध्यमाना- माजीवितात्तीर्थमिवोत्तमानाम् ॥ 1 ॥ " इति । गन्भत्थे चेव त्ति पक्षाधिकमासपट्टे व्यतिक्रान्त इत्यर्थः उक्तञ्च - "तिहि~ नाणेहि~ समग्गो, देवीतिसलाइ सो उ कुच्छिसि । अह वसह सन्निगन्भे, छम्मासे अद्धमासं च ॥ 1 ॥ अह सत्तमंमि मासे, गन्भत्थो । चेव अभिग्गहं गिन्हे । नाहं समणो होहं, अम्मापियरम्मि जीवंते ॥ 2 ॥ " इति ॥ 94 ॥ तणं सा तिसला खत्तियाणी पहाया कयबलिकम्मा कयकौयमंगलपायच्छित्ता जाव -
Page #172
--------------------------------------------------------------------------
________________ 3 कल्पसूत्र किरणाव ॥ 78 ॥ 43-315233 सव्वालंकारविमूसिया तं गम्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहि नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वनुभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं ववगयरोगसोगमोहभयपरिस्समा सा जं तस्स गब्भस्स हिअं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विचित्तमउएहिं सयणासणेहिं पैरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ सयै चिट्ठइ निसीयै तुयहै विहरै सुहं सुहेणं तं गन्भं परिवहै ॥ 95 ॥ व्याख्या-तएणं सा इत्यादितः परिवहै ति यावत्, तत्र नाइसीएहि इत्यादि शीतादिषु हि कानिचिद्वातिकानि कानिचित्पत्तिकानि कानिचित् श्लेष्मकारीणि च स्युः, उक्तं च वाग्भटे-"वातलैश भवेद् गर्भः, कुब्जा&धजडवामनः । पित्तलैः खलतिः पिङ्ग-चित्री पाण्डः क्फात्म्भिः॥ 1 ॥ " इति । तथा "अतिलवर्ण नेत्रहरं, अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं, अतिकामं जीवितं हरति ॥ 1 ॥ वासु लवणममृतं, शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते गुडश्चान्ते ॥ 2 ॥ सर्वे बुद्धिप्रदा गील्याः , सर्वे क्षारा म्लाफाः। कपाया रजकाः सर्वे, सर्वे आम्ला विपोपमाः ॥ 3 ॥ " तथा-ग्राम्यधर्म 1 यान 2 वाहना 3 ध्वग ॥ 78 ॥
Page #173
--------------------------------------------------------------------------
________________ 4+4+4+4+4 है मन 4 प्रस्खलन 5 प्रपतन 6 प्रपीडन 7 प्रधावना 8मिघात 9 विपमंशयन 10 विषमासनो 11 पवास 12 वेग 13 विधाता 14 तिरुक्षा 15 तिकटु 16 तितिक्ता 17 तिमोजना 18 तिरागा 19 तिशोका 20 तिक्षा-15 रसेवा 21 तीसार 22 वमन 23 विरेचन 24 प्रेखोलना 25 जीर्ण 26 प्रभृतिभिर्बन्धनान्मुच्यते गर्भः । "मन्दं सञ्चर मन्दमेव निगद व्यामुश्च कोपक्रम, पथ्यं भुत बधान नीविमनघां मा माट्टहासं कृथाः । आकाशे भव मा सुशेष्व शयने नीचैबहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥ 1 ॥ " सच्चत्तुभयमाण त्ति ऋतौ ऋतौ यथायथं भज्यमानाः-सेव्यमानाः सुखहेतवो ये तैः भोजनाच्छादनगन्धमाल्यैः, तत्र भोजन-माहारग्रहणं, आच्छादनं-प्रावरणं, गन्धाः-पटवासादयः, माल्यानि-पुष्पमाला, ववगयेत्यादि रोगा-ज्वरायाः, शोक-इष्टवियोगादिजनितः, मोहो-मूर्छा, भयं-भीतिमात्र, परित्रासो-कस्माद्भयं, परित्रासस्थाने परिश्रमो वा व्यायामः, हितं-गर्भस्वैव मेधायुरादिवृद्धिकारणं, तच दिवाखापाजनाश्रुपातस्त्रानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनश्रवणा|वलेखनानिलायासपरिहारेण । यतो-"दिवा स्वपन्त्याः स्त्रियः खापशीलो गर्भः, अञ्जनादन्धः, रोदनाद्विकृतरष्टिः खानानुलेपनात् दुःखशीलः, तैलाभ्यङ्गात्कुष्ठी, नखापकर्तनास् कुनखी, प्रधावनाचञ्चलः, हसनात् श्यामदन्तोष्ठतालुजिह्वः, अतिकथनात् प्रलापी, अतिशब्दश्रवणाधिरः, अवलेखनात् खलतिः, व्यजनक्षेपादिमारुताऽऽयाससेवनादु न्मत्तः स्यात् । " इति सुश्रुते । मितं-परिमितं नाधिकमूनं वा, पथ्यं-आरोग्यकारणात्, कोऽर्थो गर्भपोषणं देशे-u चितभूप्रदेशे, काले-तथाविधावसरे, विविक्तानि-दोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानि च कोमलानि 1 हसनातिकथनातिशब्दश्रावणा0 इति प्रत्यन्तरे पाठः, स च योग्यः, तथैव व्याख्यानात् । 86409 AUSHUSHUSHAHARISHIGA + 4+4+4 15
Page #174
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 79 ॥ 54544545455E यानि तैः शयनाऽऽसनैः । पैरिक त्ति प्रतिरिक्तया-तथाविधजनापेक्षया विजनयाऽत एव सुखया शुभया वा मनोऽनु-॥ कलया विहारभूम्या-चकमणाऽऽसनादिभूम्या पसत्थेत्यादि प्रशस्तदोहदा-अनिन्द्यमनोरथा, सम्पूर्णदोहदा-अभि लाषपूरणात् , सम्मानितदोहदा-प्रासाभिलषितस्य भोगात् , अविमानितदोहदा-नावज्ञातदोहदा क्षणमपि नापूरिहै तमनोरथेत्यर्थः । अत एव व्यवच्छिन्नदोहदा-त्रुटिताकाला, दोहदव्यवच्छेदस्वैव प्रकर्षाभिधानायाह-व्यपनीतदो हदा, सुखं सुखेन-गर्भानावाधया आसइ ति आश्रयति आश्रयणीयं स्तम्भादि, शेते निद्रया, तिष्ठत्यूलस्थानेन, निषीदति-आसने उपविशति, त्वम् वर्त्तयति निद्रां विना शय्यायां, विहरति कुट्टिमे ॥ 95 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे बच्चे पक्खे चितसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवन्हें मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं वीक्वंताणं उच्चट्ठाणगपसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जैपसु सव्वसौणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि निप्फन्नमेडणीयंसि कालंसि पमुइअपक्कीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थत्तराहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ 96 ॥ व्याख्या-तेणं कालेणमित्यादितः पयाय त्ति पर्यन्तम्, तत्र सार्द्धसप्तदिनाधिका नवमासाः प्रतिपूर्णाः, उक्तं ॥ 79 ॥
Page #175
--------------------------------------------------------------------------
________________ %45555555 |च-"दुन्हं वर महिलाणं, गम्भे वसिऊण ग्म्भ्सुकुमालो। नवमासे पडिपुण्णे, सत्त य दिवसे समैरेगे ॥ 1 ॥ " न त्वेवं कालमानं सर्वेषामपि, यतः-"du1 चउत्थ 2 नवम 3 बारस 4, तेरस 5 पन्नरस 6 सेस 18 गब्भ-| त्थीइ। मासा अड 1 नव 2 तदुवरि, उसहाउ कमेणिमे दिवसा ॥ 1 ॥ चौ 1 पणवीसं 2 छद्दिण 3, अडवीसं 4 छच 5 छचि 6 गुणवीसं 7 / सग 8 छवीसं 9 छ 10 च्छ 11 य, वीसि 12 गवीसं 13 छ 14 छवीसं 154 ॥2॥ch 16 प्पण 17 अड 18 सत्त 19420 य, अट्ठ 21 4 22 छ 23 सत्त 24 होंति ग्म्भ्दिन्ना|" इति सप्ततिशतस्थानके सोमतिलकसूरिकृते । उच्चट्ठाणेत्यादि ग्रहाणामुचस्थानान्येवम्-"अकोधुच्चान्यज 1 वृष 2मग 3 कन्या 4 कर्क 5 मीन 6 वणिजों 7 'shaiH। दिग् 10 दहना 3ष्टाविंशति 28-तिथी 1595 नक्षत्र 27|विंशतिभिः 20 ॥ 1 ॥ " फलं त्वेवम्-"सुखी 1 भोगी 2 धनी 3 नेता 4, जायते मण्डलाधिपः 5 / नृपति 6|श्चक्रवर्ती 7 च क्रमादुचाहे फलम् ॥ 1 ॥ " तथा "तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की a। छहिं। होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥ 2 ॥ इको जै उच्चत्यो, हवै गहो उन्नैं परं कुणै । पुण बे तिण्णि गहाओ, कुणंति को इत्थ संदेहो ॥ 3 ॥ " तथा-"निःखो 1 नीचरत 2 चौरो 3, निःप्रज्ञो 4 बुद्धिवर्जितः 5 ॥ 15 ॥ शत्रुप्रपीडितो 6 रोगी 7, अर्काद्यैर्नीचगैः क्रमात् ॥ 1 ॥ अन्धं दिगम्बरं मूर्ख, परपीडोपजीवनम् । कुर्यातामतिनीचस्थौ, पुरुषं चन्द्रभास्करौ ॥ 2 ॥ त्रिभिर्नीचैर्भवेद्दास-स्त्रिभिरुच्चैनराधिपः । त्रिभिः खस्थानगैर्मत्री, त्रिभिरस्तमितैर्जडः ॥ 3 ॥ " उच्चत्वं चात्र ग्रहाणामंशकाद्यपेक्षया घटनीयम् । प्रथमशब्दः प्रधानार्थः प्रधाने चन्द्रबलेऽर्थान्नुपा ENGAGACARALLERANA
Page #176
--------------------------------------------------------------------------
________________ कल्पसूत्रादीनां, यद्वा तदा वर्मेषस्थत्वात् भगवतश्च मध्यरात्रे जन्मभावात् तदा मकरलग्नं (तत्र) प्रथमाया चान्द्रयां होरायां ॥ 8 ॥ 'इंद्वयोः समे' इत्युक्तेः, अन्यथा वा सुधिया वृद्धोपदेशाद् भावनीयम् । सौम्यासु-रजोवृष्टयाधभावात् शान्तासु, वितिमिरासु-भगवजन्मकाले सार्वत्रिकोद्योतभावात् चन्द्रिकया वा ध्वस्तध्वान्तासु, विशुद्धासु-उल्कापातदिग्दाहावभावात् निर्मलासु, जयोऽस्त्येषु इति जयिकेषु-राजादीनां जयदायिषु सर्वशकुनेपु-काकोलूककपोतक्यादिषु, यद्वा काकानां श्रवणे द्वित्रिचतुःशब्दाः शुभावहाः, प्रदक्षिणश्चासावनुकूलश्च भगवतः प्रदक्षिणवाहित्वादनुकूलः, अथवा प्रदक्षिणः-प्रदक्षिणावर्त्तत्वात्, अनुकूलः-सुरभिशीतत्वात्, भूमिसर्पिणि-मृदुत्वात्, चण्डवातो बुच्चैः सर्पति तादृशे मारुते प्रवातुमारब्धे, निष्पन्ना-निष्पन्नसर्वसस्या मेदिनी यत्र ताशे, काले-ऋतौ, प्रमुदिताः-सुभि-18 क्षसौस्थ्यादिना, प्रक्रीडिताः-वसन्तोत्सवादिना क्रीडितुमारब्धाः, ततो विशेषणकर्मधारयः, जनपदेषु-जनपदवास्तव्यलोकेषु सत्सु, आरोग्या-'नावाधा माता आरोग्य-अनाबाधं दारकं प्रजाता-सुषुवे । जनिः सोपसर्गत्वात् सक-| |म्मेक्ः|-"अचेत्ना अपि दिशः, प्रसेदमुदिता इव । वायवोऽपि सुखस्पशों, मन्दं मन्दं वचुस्तदा ॥ 1 ॥ उद्योतस्त्रिजगत्यासीत् , दध्यान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छासमासदत् ॥ 2 ॥ " 96 ॥ जं रयणिं च णं समणे भगवं महावीरे जाए सा णं रयणी बहुहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उपिंजलमाणभूया कहकहगभूया आविहत्था ॥ 97 ॥ व्याख्या-जं रयणिं च णमित्यादितो भूया आविहुत्थ त्ति पर्यन्तम् , तत्र यस्यां रात्री भगवान् जातः, सा रजनी बहूहिं देवोहिं देवीहि यत्ति तत्र तीर्थकृतां जन्मनः सूतिकर्मणि शाश्वतजीतकल्पाधिकारिण्यः प्रथमतः षट्पञ्चाश ॥ 8 ॥
Page #177
--------------------------------------------------------------------------
________________ 55ARASTRA दिक्कुमार्यों देव्योऽभ्यायान्ति तास्त्वेवम्,-दिक्कुमार्योऽष्टाधोलोक-बासिन्यः कम्पितासनाः । अर्हजन्मावधेर्ता त्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥ 1 ॥ भोगङ्करा 1 भोगवती 2, सुभोगा 3 भोगमालिनी 4 / सुवत्सा 5 वत्समित्रा BAca 6, पुष्पमाला 7 त्वनिन्दिता 8 ॥ 2 ॥ नत्वा प्रभु तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्त्तनाशोधयन् क्ष्मा मायोजनमितो गृहात् ॥ 3 ॥ मेघङ्करा 1 मेघवती 2, सुमेघा 3 मेघमालिनी 4 / तोयधारा 5 विचित्रा 6 च, वारिषेणा 7 बलाहिका 8 ॥ 4 ॥ अष्टोद्धृलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौध-वर्ष हर्षाद्वितेनिरे ॥ 5 ॥ अथ नन्दो 1 त्तरानन्दे 2, आनन्दा 3 नन्दिवर्द्धने 4 / विजया 5 वैजयन्ती 6 च, जयन्ती तू चापराजिता 8 ॥ 6 ॥ एताः पूर्वरुचकादेत्यालोकार्थ दर्पणमग्रतो धरन्ति । समाहारा 1 सुप्रदत्ता 2, सुप्रबुद्धा 3 है यशोधरा 4 / लक्ष्मीवती 5 शेषवती 6, चित्रगुप्ता 7 वसुन्धरा 8 ॥ 7 ॥ एता दक्षिणरुचकादेत्य स्नानार्थ करकृतभृङ्गारा गीतगानं विदधति । इलादेवी 1 सुरादेवी 2, पृथिवी 3 पद्मवत्यपि 4 / एकनासा 5 नवमिका 6, भद्रा 7 शीते 8 ति नाम्त्ः॥8॥ एताः पश्चिमरुचकादेत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा 1 मितकेशी 2, पुण्डरीका च 3 वारुणी 4 / हासा 5 सर्वप्रभा 6 श्री 7 ही 8-रष्टोदगुरुचकाद्रितः ॥ 9 ॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति । चित्रा 1 च चित्रकनका 2, शतेरा 3 वसुदामिनी 4 / दीपहस्ता विदिश्वेत्या-स्थुर्विदिगुरुचकाद्रितः ॥ 10 ॥ रुचकद्वीपतोऽभ्येयु-श्चतस्रो दिकुमारिकाः । रूपा 1 रूपासिका 2 चापि, सुरूपा 3 रूपकावती 4 ॥ 11 ॥ चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपन् । समापूर्य च वैडौं-स्तस्योर्द्व पीठ FAAKASARAKAC+CDala, 21 क.
Page #178
--------------------------------------------------------------------------
________________ ऊया कल्पसूत्र0 मादधुः ॥ 12 ॥ bar3हा तर्वया जन्म-गेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्सरस्यां व्यधुस्ततः ॥ 13 ॥ 3 किरणाव ॥ 81 ॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्त्योः। मानचाशुकालका-रादि पूर्वगृहे ततः ॥ 14 ॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाबानि सुच्न्द्न्ः। होम कृत्वा ववन्धुस्ता, रक्षापोहलिका द्वयोः ॥ 15 ॥ पर्वतायुभवेत्युक्त्वा, स्फालयनश्मगोलको । जन्मस्थाने च तो नीत्वा, स्वखदिक्षु स्थिता जगुः ॥ 16 ॥ एताश्च । प्रत्येकं च सामानिकीचत्वारिंशच्छतान्विताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥ 17 ॥ अङ्गरक्षैः षोडशभिः, सहस्रैः स्प्त्भिस्त्था। अनीकैस्तदधीशैश्च, सुरैश्वान्यमहर्द्धिभिः ॥ 18 ॥ आभियोगिकदेवकृतैर्योजनप्रमाणविमानैरत्रायान्ति । इति दिकुमारिकामहोत्सवः ॥ ततः सिंहासनं शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधिं ज्ञात्वा, जन्मान्तिमजिनेशितुः X ॥ 1 ॥ (संखेण भवणवासी 1, घंतरदेवा य पडहसद्देणं 2 / उटुंति यससमंता, जोइसिआ सिंहनाएणं 3 ॥ 2 ॥ हकप्पाहिवा वि चलिआ, घंटासहेण बोहिया स्ण्ता। सबनिसमुदएणं, इंति इहं माणुसं खित्तं ॥ 3 ॥ ) वयेकयोजना |घण्टा, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा-रेणुः स्र्व्विमान्गाः॥4॥shkaadeshN ततः सोवैः, सुरेभ्यो ज्ञापयत्खयम् । तेन प्रमुदिता देवा-श्चलनोपक्रमं व्यधुः ॥ 5 ॥ पालकाख्यामरकृतं, लक्षयोजनसम्मितम् । विमान में ॥ 81 ॥ पालकं नामा-ध्यारोहत्रिदशेश्वरः ॥ 6 ॥ पालकविमाने पुरतोऽयमहिषीणामष्टौ भद्रासनानि, वामतश्चतुरशीति* सहस्रसामानिकसुराणां तावन्ति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि चतु दशसहस्रमध्यपार्षदानां तावन्त्येव भद्रासनानि एवं षोडशसहस्रबाह्यपार्षदानामपि षोडशसहस्रभद्रासनानि, पृष्ठतः S
Page #179
--------------------------------------------------------------------------
________________ सप्तानीकाधिपतीना सप्त भद्रासनानि चतुर्दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, मध्ये शाकं सिंहासनम् । पुरतोऽग्रमहिष्योऽष्टी, वामे सामानिकाः सुराः । दक्षिणे त्रिसभादेवाः, सप्तानीकानि पृष्ठतः ॥ 7 ॥ अन्यैरपि धनैर्देवै - वृतः सिंहासन स्थितः । गीयमानगुणोऽचाली - दपरेऽप्यमरास्ततः ॥ 8 ॥ देवेन्द्रशासनात्केचित्केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित् केचिदात्मीयभावतः ॥ 9 ॥ केऽपि कौतुकतः केऽपि, विस्मयात्केऽपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥ 10 ॥ विविधैस्तूर्यनिर्घोषैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ॥ 11 ॥ सिंहस्थो वक्ति हस्तिस्थं, स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥ 12 ॥ वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, वदन्त्येवं तदादरात् ॥ 13 ॥ सुराणां कोटिकोटीभि र्विमानैर्वाहनैर्घनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥ 14 ॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः । प्रतीक्षख क्षणं भ्रात - ममत्रेत्यपरेऽवदन् ॥ 15 ॥ केचिद्वदन्ति भो देवाः ! सङ्कीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ॥ 16 ॥ नभस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र, सजरा इव निर्जराः ॥ 17 ॥ मस्तके घटि काकाराः, कण्ठे ग्रैवेयकोपमाः । खेदविन्दुसमा देहे, सुराणां तारका बभुः ॥ 18 ॥ नन्दीश्वरे विमानानि, सहिप्यागात्सुराधिपः । जिनेन्द्रं च जिनाम्बां च त्रिः प्रादक्षिणयेत्ततः ॥ 19 ॥ वंदित्वा नमस्थित्वा चे-त्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षि-धारिके ! विश्वदीपिके ! ॥ 20 ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् ।
Page #180
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 ॥ 82 ॥ SASARSHAN प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ 21 ॥ भेतव्यं देवि! तन्नैवे-त्युक्त्वाऽवस्खापिनी ददौ । कृत्वा जिनप्रतिबिम्बं, जिनाम्बासन्निधौ न्यधात् ॥ 22 ॥ भगवन्तं तीर्थकर, गृहीत्वा क्र्स्म्पुत्ते। विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः खयम् ॥ 23 ॥ एको गृहीततीर्थेशः, पार्थ द्वौ चात्तचामरौ । एको गृहीतातपत्र, एको वज्रधरः पुनः ॥ 24 ॥ अग्रगः पृष्ठगं स्तौति पृष्ठस्थोऽप्यनगं पुन्ः। नेत्रे पश्चात्समीहन्ते, केचनातनाः सुराः ॥ 25 ॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाण्डुकम्बलासने ॥ 26 ॥ कृत्वोत्सङ्गे जिनं पूर्वा-भिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, खामिपादान्तमैयरुः ॥ 27 ॥ दश वैमानिका, विंशतिर्भवनपतयः, द्वात्रिंशद्व्यन्तराः, द्वौ ज्योतिष्को, इति चतुःषष्टिरिन्द्राणाम् । सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ 28 ॥ खर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भाः प्रत्येकमष्टाब्यं, सहस्रं योजनाननाः ॥ 29 ॥ पणवीसजोअणु-गो बारस जोअणा वित्थारो । जोअणमेगं नालुअ, इगकोडी॥ |सविलक्खाई ॥ 30 ॥ एवं भृङ्गारदर्पण-रत्नकरण्डकसुप्रतिष्ठकस्थाल-पात्रिका-पुष्पचङ्गेरिकादिपूजोपकरणानि कुम्भवदष्टप्रकाराणि प्रत्येकमष्टोत्तरसहस्रमानानि । तथा मागधादितीर्थानां मृदं जलं च, गङ्गादीनां पद्मानि जलं च, पद्मैदादीनां पद्मानि जलं च, क्षुल्लहिमवर्षधरवैतात्यविजयवक्षस्कारदेवकुरुत्तरकुरुभद्रशालनन्दनवनादीनां सिद्धार्थपुष्पतुम्बरगन्धान् सर्वोषधीश्च जलादि चाभियोगिकसुरैरच्युतेन्द्र आनाययत् । "क्षीरनीरभृतैर्वक्षः-स्थलस्थैत्रिदशा बभुः । संसारौघं तरीतुं किं, धृतकुम्भा इव स्फुटम् ॥ 31 ॥ सिञ्चन्त इव भावई, क्षिपन्तो वा निजं मलम् । कलशं ॥ 82 ॥
Page #181
--------------------------------------------------------------------------
________________ ++ +5+ 5 स्थापयन्तो वा. धर्मचइये सुरा बभुः ॥ 32 ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामानष्ठागसम्पर्कात्, समन्तादप्यचीचलत् ॥ 33 ॥ कम्पमाने गिरी तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतु-शुक्षभुः सागरा अपि ॥ 34 ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाढते प्रसपैति । रुष्टः zakro'vadheqhatvA, क्षमयामास तीर्थपम् ॥ 35 ॥ सङ्ख्यातीताहतां मध्ये, स्पृष्टः केनापि नांहिणा । मेरुः कम्पमिषादित्या-नन्दादिव ननर्त सः ॥ 36 ॥ शैलेषु राजता मेऽभूत् , खात्रनीराभिषेकतः । तेनामी निर्जरा हाराः, वर्णापीडो जिनस्तथा ॥ 37 ॥ तत्र पूर्वमच्युतेन्द्रो. विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावचन्द्रार्यमादयः ॥ 38 ॥ जलस्त्रात्रे कविघटना-श्वेतच्छत्रायमाणं शि-18 रसि मुखशशिन्यंशुपूरायमाणं, कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् । श्रीमजन्माभिषेकप्रगुणहरिगणोदस्तकुम्भौघगर्भाद, भ्रस्यहुग्धाब्धिपाथश्चरमजिनपतेरङ्गसङ्गि श्रिये वः ॥ 39 ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः खयम् । शृङ्गाष्टकक्षरत्क्षीरे-रकरोदभिषेचनम् ॥ 40 ॥ सत्यं ते विबुधा देवा, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्त्रानं, खयं नैर्मल्यमाददे ॥ 41 ॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुन्ः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ 42 ॥ तथा-उन्मृज्य गन्धकाषाय्या, दिव्ययाचं ह्रिविभोः। विलिप्य चन्दनायैश्च, पुष्पाचैस्तमपूजयत् ॥ 1 ॥ दर्पणो 1 वर्द्धमानश्च 2, कलशो 3 मीनयोर्युगम् 4 / श्रीवत्स 5 खस्तिके 6 नन्द्या-वर्त । भद्रासने 8 इति ॥ 2 ॥ शक्रः खामिपुरो रत्न-पट्टके रूप्य्त्न्दुलैः। आलिख्य मङ्गलान्यष्टा-विति स्तोतुं प्रचक्रमे ॥ 3 ॥ इति त्रिषष्टीयचरित्रे । शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । सजहार प्रतिबिम्बा-वखापिन्यौ 555
Page #182
--------------------------------------------------------------------------
________________ किरणाप कल्पसूत्र0 ॥ 83 ॥ SSA5645 khshktitH||43|| कुण्डलक्षोमयुग्मं चो-च्छीर्षे मुक्त्वा hariya'dhAt । श्रीदामरत्नदामान्य-मुल्लोचे वर्णकन्तुकम् ॥ 44 ॥ द्वात्रिंशद्रत्वरैरूप्य-कोटिवृष्टिं विरच्य स्ः। बाढमाघोषयामासे-ति सुरैराभियोगिकैः ॥ 45 ॥ खामिनः खामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधाऽऽयमजरीव, शिरस्तस्य स्फुटिष्यति ॥ 46 ॥ खाम्यङ्गुष्ठेऽमृतं न्यस्य, खा. मिजन्मोत्सवं सुराः । नन्दीश्वरेऽष्टाह्निकां च, कृत्वा जग्मुर्यथाक्रमम् ॥ 17 ॥ क्रमस्वेचं-जिनजन्मोत्सवानन्तरं बहवो देवा नन्दीश्वरद्वीपे यात्रायै यान्ति, शक्रस्तु जिनगृहं ततः पूर्वदिश्यानगिरिचैत्ये, तल्लोकपालास्तु क्रमेण चतुर्दिग्वर्तिषु चतुर्यु दधिमुखशिखरिचैत्येषु, शक्रवदीशानोऽपि परमुत्तरस्यां, एतल्लोकपाला अपि प्राग्वत्, चमरवलीन्द्रावपि क्रमेण दक्षिणपश्चिमयोर्दिश्योरित्यादि बोध्यम् । इति devkRtshriimhaaviirjnmotsvH|| एवं च चातुर्निकायिकानेककोटाकोटिदेवदेवीभिर्निर्मीयमाणे जिनजन्मोत्सवे जगति यद्धेतुकं यजातं तदाहओवयंतेहि त्ति अवपतद्भिः-अवतरद्भिः उप्पयंतेहि त्ति उत्पतद्भिः-ऊझे गच्छद्भिः उत्पिञ्जलो-भृशमाकुलः स इवाचरतीति 'क्विपि शतरि च' प्राकृतत्वात् माणादेशे उप्पिंजलमाणेति सिद्धं, तद्भता भूतस्योपमार्थत्वादुपिजलेतीव कहकहग त्ति अव्यक्तवर्णो नादस्तद्भूता चापि हर्षाट्टहासादिना कहकहा रवमयी च हुत्था-अभवत् । कचित् उप्पिंजलमालाभूआ पाठः, तत्र उत्पिआलानां भृशमाकुलानां देवादीनां माला-श्रेणिस्तां भूता प्राप्ता । कापि देवुजोए एगालोए देवसन्निवाया उप्पिंजल इत्यादि पाठः, तत्र होत्थ त्ति प्रत्येकं सम्बन्धाद्देवोद्योतोऽभूत्, ॥ 8 ॥
Page #183
--------------------------------------------------------------------------
________________ एकालोकश्वोद्योताद्वैतभावात्, लोकः- चतुर्दशरज्यात्मको भुवनं वाऽभूत् । देवसन्निपाता उप्पिंजलेत्यादि विशेषणद्वयोपेता अभवत्, कापि देवुकलिअ त्ति तत्रोत्कलिका- हर्षज उत्कृष्टक्ष्वेडितनादः ॥ 97 ॥ जं यणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारीतिरिजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च, सुवण्णवासं च वयरवासं च वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च बीयवासं च, मल्लवासं च, गंधवासं च, चुन्नवासं च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ 98 ॥ व्याख्या--जं रयणिं च णमित्यादितो वासं च वासिंसु ति पर्यन्तम्, तत्र हिरण्यं - रूप्यं, वर्ष - अल्पतरवृष्टिः, वृष्टिस्तु महती शेषं प्राग्वत् । क्वचित् धन्नवासं च चि पाठस्तत्र धान्यवर्ष, अत्रान्तरे प्रियभाषिताऽभिधाना चेटी राजानं वर्द्धापयति, यथा पिअट्टयाए पिअं निषेपमो, पिअं भे भवतु, मौडवज्जं जहामालिअं ओमयं मत्थए घोअर' इति कचिद्श्यते एतद्याख्या - पिअट्टयाए प्रीत्यर्थ प्रियं इष्टं वस्तु पुत्रजन्मलक्षणं निवेदयामः, एतच्च प्रियनिवेदनं प्रियं भे- भवतां भवत्विति, तस्या दानं मौडवज्जं ति मुकुटस्य राजचिह्नत्वात् तस्य स्त्रीणामनईत्वात्, जहामालिअं ti wwwwwwwm
Page #184
--------------------------------------------------------------------------
________________ | किरणाव0 कल्पसूत्र ॥ 84 ॥ * यथाधारितं 'मलि धारणे' उक्तत्वात् , यथापरिहितमित्यर्थः ओमयंति अवमुच्यते-परिधीयते यः सोऽवमोचकआभरणं तं मत्थए धोअइ त्ति अङ्गप्रतिचारकाणां मस्तकानि क्षालयंति, दासत्वापनयनार्थ खामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः ॥ 98 ॥ तएणं से सिद्धत्थे खत्तिए भवणवैवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चूसकालसमयंसि नगरगुत्तिए सहावेइ सद्दावित्ता एवं वयासी ॥ 99 ॥ व्याख्या-तएणमित्यादितः एवं वयासीति पर्यन्तम् , तत्र नगरगुत्तिएत्ति पुरारक्षकान् ॥ 99 ॥ खिप्पामेव भो देवाणुप्पिया! कुंडग्गामे नगरे चारगसोहणं करेह करिता माणुम्माणवद्धणं करेह करित्ता कुंडपुरं नगरं सब्भितर बाहिरियं आसिअसंमजिओवलित्तं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्टरत्यंतरावणवीहियं मंचाइमंचकलियं नाणाविहरागभूसियज्झयपडागमंडियं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं SUSASISTAHIRISAASAASAAR * *
Page #185
--------------------------------------------------------------------------
________________ 22 ka0 उवचियचंद कलर्स वन्दणघडसुकयतोरणपडिदुवारदेसभार्ग आसत्तोसत्तविपुलवहवग्धारियमल्लदामकलावं पंचवन्नस रससुर हिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्क तुरुक्कडज्झंतधूवमघमघंतगंधुद्ध्याभिरामं सुगन्धवरगंधियं गंधवट्टिभूयं नडनहगजलमल्लमुट्ठियवेलंबगकहगपठगलासगआरक्खगलंखमंखतूणइल तुंबवीणियाणेगतालायराणुचरियं करेह कारवेह करिता कारवित्ता अ जूयसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तिय पञ्चपिह ॥ 100 ॥ व्याख्या - खिप्पामेवेत्यादितः पञ्चप्पिणह त्ति पर्यन्तम्, तत्र चारकशोधनं - बन्दिमोचनम्, यतो राजनीतिरियम् "युवराजाभिषेके च, परराष्ट्रोपमर्द्दने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥ 1 ॥ " मानं रसधान्यविषयं, उन्मानं तुलारूपं तयोर्वर्द्धनम् । सहाभ्यन्तरेण - मध्यभागेन बाहिरिका - बहिर्भागो यत्र तत्तथा क्रियाविशेषणम् । आसिक्तं - गन्धोदकच्छटकदानात्, सम्मार्जितं - कचवरशोधनात्, उपलितं - गोमयादिना शृङ्गाटकादयः प्राग्वत् । पहेसु ति पन्थाः - सामान्यमार्गः, सिक्तानि जलेन अत एव शुचीनि पवित्राणि, संसृष्टानि - कचवरापनयनेन समीकृतानि वा, रथ्यान्तराणि - रथ्यामध्यानि, आपणवीथयश्च हट्टमार्गा यस्मिन् । मञ्चा-मालकाः प्रेक्षणकद्रष्टृजनोपवेशननिमित्तं, अतिमञ्चकाः तेषामप्युपरि ये तैः कलितम् । नानात्रिधरागैः- कुसुम्भादिभिर्विभूषिता ये ध्वजाः - सिंहगरु
Page #186
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 85 ॥ 'डादिरूपोपलक्षिता बृहत्पटरूपाः, पताकाश्च - तदितररूपास्ताभिर्मण्डितम् । लाइअं छगणादिना भूमौ लेपनं उल्लोइअं । सेटिकादिना कुट्टयादिषु धवलनं ताभ्यां महितमिव - पूजितमिव ते एव वा महितं - पूजनं यत्र, गोशीर्षस्य - चन्दनविशेषस्य, सरसस्य - प्रत्यग्रस्य, रक्तचन्दनस्य - चन्दनविशेषस्यैव, दर्दुरस्य - दर्दुराभिधानाद्रिजातश्रीखण्डस्य, गोशीर्षा। दिभिर्वा दत्ता - न्यस्ताः पञ्चांगुलयस्तला - हस्तका कुय्यादिषु यस्मिन्, दर्दरबहुलेन चपेटारूपेण वा दत्तपञ्चाङ्गुलितलमित्येके । उपचिता - उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा - माङ्गल्यघटा यत्र । वन्दनघटाः सुकृतास्तोरणानि च प्रतिद्वारं-द्वारस्य द्वारस्य देशभागेषु यत्र । कचित् घडस्थाने घण ति पाठस्तत्र वन्दना - चन्दनमाला घनानि - बहूनि तोरणानि च प्रतिद्वारं यत्र, यद्वा उपचिता- निवेशिताः चन्दनकलशाश्च वन्दनघटाश्च सुकृततोरणानि च द्वारदेशभागं द्वारदेशभागं प्रति यस्मिन् । देशभागश्च देश एव आसक्तो - भूमिलनः उत्सक्तश्च- उपरिलग्नो विपुलो - विस्तीर्णो वृत्तो - वर्चुलो बग्घारिअ त्ति प्रलम्बितः पुष्पगृहाकारो माल्यदाम्नां - पुष्पमालानां कलापः - समूहो यत्र । पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुआस्तैर्य उपचारः- पूजा भूमेस्तेन कलितं । कालेत्यादि प्राग्वत् । नटाःनाटककर्त्तारः, नर्त्तका - ये स्वयं नृत्यन्ति, जल्ला - वरत्रखेलका राज्ञः स्तोत्रपाठका इत्यन्ये, मला नियुद्धप्रतीताः, मौष्टिका - मला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका - विदूषका वेलम्बका वा ये समुखविकारमुत्पुत्योत्लुत्य नृत्यन्ति, कथकाः - सरसकथावक्तारः, पठकाः सूक्तादीनां क्वापि पवगति पाठस्तत्र प्लवका - ये उत्प्लवन्ते झम्पादिभिर्गती - किरणाव0 ॥ 85 ॥
Page #187
--------------------------------------------------------------------------
________________ दिकं लंघयन्ति नद्यादिकं वा तरन्ति, लासका ये रासकान् ददति जयशब्दप्रयुक्तारो वा भाण्डा इत्यर्थः आरक्षकाःतलवराः क्वचिदारक्खग त्ति स्थाने आइक्खग ति पाठस्तत्र आख्यायका ये शुभाशुभमाख्यान्ति । लङ्घा-महावंशाग्र। खेलकाः, मङ्खाः- चित्रफलकहस्ताः भिक्षाका - गौरीपुत्रका इति वित्ताः । तूणइल्ला तूणीरधराः तूणाभिधानवाद्यवन्तो वा, तुम्बवीणिका - वीणावादकाः, अथवा तुम्बाः किन्नरीलपन्यादिवादका वीणिका - वीणावादिनः, अनेके ये तालाचरा :- तालादानेन प्रेक्षाकारिणः तालान् कुट्टयन्तो वा ये कथां कथयन्ति तैरनुचरितं - सेवितं यत्तत्तथा, कुरुत स्वयं कारयत चान्यैः ॥ 100 ॥ तणं कोटुंबियपुरिसा सिद्धत्थेणं रन्ना एवं वृत्ता समाणा हहतुट्ट जाव हयहियया करयल जाव पडिणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स खत्तियस्स रन्नो एयमाणत्तियं पञ्चप्पिणंति ॥ 101 ॥ व्याख्या - तरणं कोटुंबियेत्यादितः पञ्चपिणंति त्ति यावत् सुगमम् ॥ 101 ॥ तसे सिद्धत्थे या जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता जाव सव्वारोहेणं सव्वपुष्पगन्धवत्थ मल्लालंकारविभूसाए सव्वतुडियसद्दनिनाएणं महया इडीए महया
Page #188
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव SHANKS जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरजमुइंगदुंदुहिनिग्घोसनाइयरवेणं उस्सुक्क उक्कर उकि; अदिजं अमिजं अभडप्पवेसं अदंडिमकुदण्डिमं अधरिमं गणियावरनाडइजकलियं अणेगतालायराणुचरियं अणुडुयमुइंगं 500 अमिलायमल्लदामं पमुइयपक्कीलियसपुरजणजाणवयं दसदिवसं ठीवडियं करेति ॥ 102 ॥ व्याख्या-तएणं से सिद्धत्थे रायेत्यादितः ठीवडिअं करेति त्ति पर्यन्तम्, तत्र जाव सम्वारोहेणं इत्यादि, समस्तान्तःपुरैर्यावत्करणात् प्रथमं सबिड्डीए सन्वजुईए इत्यादि, दीक्षाकालपठितं वक्ष्यमाणालापकवृन्दं समग्रं सव्वारोहेणमिति पर्यन्तमत्र ग्राहम् । सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारादिरूपा या विभूषा तया, त्रुटितानां-वादित्राणां यः शब्दो निनादश्च-प्रतिरवः, महत्या ऋझ्या युक्त इति गम्यम् । युक्त्या-उचितेष्टवस्तुघटनया युत्या का मेलेन द्युत्या वाऽऽभरणादीनां, बलेन-सैन्येन, वाहनेन-शिविकावेगसरादिना, समुदयेन-सङ्गताभ्युदयेन परिवारादिसमुदायेन वा, तूर्याणां यमकसमकं-युगपत्प्रवादितं-ध्वनितं तेन, शंख:-कंबुः, पणवो-मृत्पडहः, भेरी-ढक्का, झल्लरीचतुरङ्खलनालिः करटिसरशी वलयाकारा उभयतो नद्धेत्यन्ये, खरमुखी-काहला, हुडुक्का-तिवलितुल्या, मुरजोमईलः, मृदङ्गो-मृत्मयः, दुन्दुभिः-देववाद्य एषां निर्घोषो-महाध्वनिनादितं च-प्रतिशब्दस्तद्रूपो यो रवस्तेन ।
Page #189
--------------------------------------------------------------------------
________________ उस्सुक्कमित्यादि उच्छुल्का-मुक्तशुल्का स्थितिपतितां करोतीति सम्बन्धः । शुल्कं-विक्रेतव्यभाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां करो-गवादीन् प्रति प्रतिवर्षे राजदेयं द्रव्यं, उत्कृष्टां-प्रधानां यद्वा कर्षणं कृष्टं । उन्मुक्तं कृष्टं यस्यां लभ्येऽप्याकर्षणनिषेधात्, अदेयां-विक्रयनिषेधेन केनापि न कस्यापि देयम् , अमेयां-क्रयविक्रयनिषेधात् । अविद्यमानो भटानां-राजाज्ञादायिनां भट्टपुत्रादिनृणां प्रवेशः कुटुम्बिगृहेषु यस्यां अदण्डिमकुदण्डिमं ति दण्डेन निर्वृत्तं दण्डिमं कुदण्डेन निवृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्या, तत्र दण्डोऽपराधानुसारेण राजग्रामं द्रव्यं, कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽप्यपराधेऽल्पं राजग्राह्यम् , कचित् अदण्डकुदण्डिमं ति पाठः, तत्र दण्डलभ्यं द्रव्यं दण्डः, शेषं प्राग्वत्, अधरिमं ति अविद्यमानं धरिम-धारणीयद्रव्यं ऋणमुत्कलनात् य्स्यां। क्वचित् अहरिमं ति केनापि कस्याप्यहरमात्, गणिकाबर-बिलासिनीप्रधानैर्नाटकीय-नाटकप्रतिबद्धपात्रैः कलिता या, कचित् अगणिअवरनाडइजकलिअंति तत्रागणितैः-प्रतिस्थानं सद्भावादसंख्यातैर्वरैः-प्रधानैर्नाटकीयैः, शेषं प्राग्वत् । अनेकतालाचरानुचरिता-प्रेक्षाकारिविशेषासेवितां, अनुडुता-आनुरूप्येण वादनार्थमुरिक्षता अनुद्धता वा-वादनार्थमेव वादकैरपरित्यक्ता मृदङ्गा यस्यां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यां, प्रमुदितो-दृष्टः प्रक्री|डितश्च-क्रीडितुमारब्धः सहपुरजनेन जानपदो-जनपदवासिलोको यस्यां, कचित् पमुइअपक्कीलियजणाभिरामं ति है तत्र प्रमुदितैः प्रक्रीडितैश्च जनैरभिरामां विजयवेजइ इति कचित् , तत्रातिशयेन विजयो विजयविजयः स प्रयोजन
Page #190
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 87 ॥ यस्यां सा विजयवैजयिकी तां दसदिवसं ति दश दिवसान् यावस्थितौ-कुलमर्यादायां पतिता-अन्तर्भूता य किरणाव जन्मोत्सवसम्बन्धिनी वर्दापनिकादिका प्रक्रिया ताम् ॥ 102 ॥ तएणं सिद्धत्थे राया दसाहियाए ठीवडियाए वट्टमाणीए, saie असाहस्सिए अ सयसाहस्सिए य जाए य दाए अ भाए अ दलमाणे अ दवावेमाणे a, saie a साहस्सिए a, सयसाहस्सिए अलंभे पडिच्छमाणे अ पडिच्छावेमाणे अ एवं वा विहरै ॥ 103 ॥ . व्याख्या-तएणं सिद्धत्थे इत्यादित एवं वा विहरै त्ति पर्यन्तम् , तत्र दशाहिकायां दशदिवसप्रमाणायां शतिकान्शतपरिमाणान् , साहस्रिकान्-सहस्रपरिमाणान् , शतसाहस्रिकान्-लक्षप्रमाणान् , 'यजी देवपूजायां' इति धातो गान्-देवपूजा, देवशब्देनात्रात्प्रतिमा एव वाच्यतयाऽवगन्तव्याः, यतो भगवन्मातापित्रोः श्रीपार्श्वनाथाप-IN त्यत्वेन श्रमणोपासकत्वादन्याभिधेयत्वासम्भवः । दायान्-पर्वदिवसादौ दानानि, भागान्-लब्धविभागान् मानितद्रव्यांशान् वा, ददन् दापयन् लाभान् प्रतीच्छन्-गृहन् प्रतिग्राहयन् विहरति-आस्ते ॥ 1.3 ॥ तएणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठीवडियं करेन्ति तइए ॥ 87 ॥ दिवसे चन्दसूरदंसणियं करेंति, छटेदिवसे धम्मजागरियं जागरेन्ति, एकारसमे दिवसे वीकंते, निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते बारसाहदिवसे, विउलं असणं पाणं खाइम
Page #191
--------------------------------------------------------------------------
________________ ACCASS साइमं उवक्खडावेन्ति, उवक्खडावित्ता मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए अ आमंतेति, आमन्तित्ता तओ पच्छा बहाया कयबलिकम्मा कयकौयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगलाई, पवराई वत्थाइं परिहिया अप्पमहग्घाभरणालंकियसरीरा भोयणवेलाए भोयणमण्डवंसि सुहासणवरगया तेणं मित्तनाइनियगसयणसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरन्ति ॥ 104 ॥ व्याख्या-तएणमित्यादित एवं वा विहरंति त्ति पर्यन्तम् , तत्र मातापितरौ स्थितिपतितं कुलकमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं कारयतःस्म, चन्द्रसूर्यदर्शनिकां-चन्द्रसूर्यदर्शनाभिधानमुत्सवविशेषं कुरुतः, तथाहि-जन्माहादिनद्वयेऽतिक्रान्ते गृहस्थगुरुः समीपगृहेऽर्चिताहत्प्रतिमाग्रे स्फटिकमयी रूप्यमयीं वा चन्द्रमूर्ति प्रतिष्ठाप्यार्चित्वा च विधिना स्थापयेत् , ततः साता सुवस्त्राभरणां शिशुमातरं करद्वये धृतपुत्रां चन्द्रोदये प्रत्यक्षचन्द्रसन्मुखं नीत्वा "o" अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधीगर्भोऽसि अस्य कुलस्य ऋद्धिं वृद्धिं कुरु कुरु खाहा" इत्यादि चन्द्रमन्त्रमुच्चरन् मातृपुत्रयोश्चन्द्रं दर्शयेत्, सपुत्रा माता च गुरुं प्रणमति, गुरुश्चाशीर्वादं दत्ते, यथा-"सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां स्ण्ह्र्न्न्प्र्वीन्न्ः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं न आ GE
Page #192
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 88 ॥ प्रसन्नः ॥ 1 ॥ ततः स्थापितेन्दुमूर्ति विसर्जयेत्, कदाचिद्यदि तखां निशि चतुर्दशी जमावास्या वा स्यात् साने वा व्योम्नि चन्द्रो न दृश्यते तदाऽपि तस्यामेव सन्ध्यायां चन्द्रदर्शनं कार्यम्, अपरायामपि रात्रौ चन्द्रोदये भवतु तत्, अथ तस्मिन्नेव दिने प्रातः खर्णमयीं ताम्रमयीं वा सूर्यमूर्ति पूर्वविधिना संस्थाप्य 'ओ अहं सूर्योऽसि दिनकरोऽसि तमो' होऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद" आशीर्वादश्चायम् - "सर्बसुरासुरवन्द्यः, कारयिताऽपूर्वसर्वकार्याणाम् । भूयात्रिजगच्चक्षुर्मङ्गलदस्ते सपुत्रायाः ॥ 1 ॥ " मातृपुत्रौ सुतकभयात्तत्र नामेयौ, ततः स्थापितसूर्यमूर्त्तिविसर्जनमित्यादिस्तत्कुलायातचन्द्रसूर्यदर्शनविधिः । सम्प्रति च तत्स्थाने शिशोर्दर्पणदर्शनं कार्यते । धर्मेण - कुलधर्मेण लोकधर्मेण वा षष्ठ्यां रात्री जागरणं - धर्म्मजागरिका ताम् । निवर्त्तितेऽतिक्रान्तेऽशुचीनां - अशौचवतां जन्मकर्म्मणा - नालच्छेदनादीनां यत्करणं तस्मिन्, द्वादशाख्यदिवसे उपस्कारयतः - रसवतीं निष्पादयतः, मित्राणि-सुहृदः, ज्ञातयः - सजातीयाः मातापितृभ्रात्रादयः, निजकाः - स्वकीयाः पुत्रादयः, खजनाः- पितृव्यादयः, सम्बन्धिनः- पुत्रपुत्रीप्रभृतीनां श्रसुरादयः, परिजनो - दासीदासादिः, ज्ञातक्षत्रियाः - ऋषभखामिसजातीयाः, A-ईषत् स्वादयन्तौ - बहुत्यजन्ताविश्वादेखि, विशेषेण - आधिक्येन खादयन्तौ - अल्पं त्यजन्तौ खर्जूरादेवि, परि-सामस्त्येन भुञ्जनौ - अल्पमप्यत्यजन्तौ भोज्यम्, परिभाजयन्ती - अन्येभ्यो यच्छन्तौ खाद्यविशेषं मातापितराविति प्रक्रमः ॥ 104 ॥ किरणाव0 11 66 11
Page #193
--------------------------------------------------------------------------
________________ जिमिय भुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसुइभूआतं मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए य विउलेणं पुष्फवत्थगंधमल्लालंकारेणं सकारेन्ति सम्माणेन्ति सक्कारित्ता सम्माणित्ता तस्सेव मित्तनाइनियगसयणसंबन्धिपरिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी ॥ 105 ॥ व्याख्या-जिमिअभुत्तुत्तरेत्यादित एवं वयासीति पर्यन्तम् , तत्र जिमिती भुक्तोत्तरं-भोजनोत्तरकालं आग्ता। वुपवेशनस्थाने इति गम्यम् सन्तौ आचान्ती-शुद्धोदकेन कृतशौचौ, चोक्षौ-लेपसिस्थाद्यपनयनेन, अत एव परमशुचिभूतौ । पुष्पवस्त्रगन्धमाल्यालङ्कारसत्कारसन्मानव्याख्या प्राग्वत् ॥ 105 ॥ पुष्विं पिणं देवाणुप्पिया अम्हं एयंसि दारगंसि गब्भं वक्रतंसि समाणंसि इमे एयारूवे अब्भथिए जाव समुप्पज्जित्था, जप्पभीं च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्ते तप्पभिडं च णं अम्हे हिरण्णेणं वडामो सुवण्णेणं धणेणं धन्नेणं रजेणं जाव सावैजेणं पीइसक्कारेणं अईव अईव अभिवड्ढामो सामन्तरायाणो वसमागया य ॥ 106 ॥ व्याख्या-पुर्वि पि णमित्यादितो वसमागया य त्ति पर्यन्तं सुगमम् ॥ 106 ॥ 23ka0
Page #194
--------------------------------------------------------------------------
________________ कल्पसूत्र । कि ॥ 89 ॥ - OMUpa रकम तं जया णं अम्हं एस दारए जाए भविस्सइ तयाणं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ता अज अम्हं मणोरहसंपत्ती जाया, तं हौ णं अम्हं कुमारे वद्धमाणे नामेणं ॥ 107 ॥ व्याख्या-तं जया णमित्यादितो नामेणं ति पर्यन्तं सुगम् ॥ 107 ॥ समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिजा एवमाहिजंति, तं जहाअम्मापिउसंतिए वद्धमाणे 1 सहसमुइयाए समणे 2 अयले भयभेरवाणं परीसहोवसग्गाणं खंतिखमे पडिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से नामं कयं समणे भगवं महावीरे ॥ 108 ॥ व्याख्या-समणे भगवमित्यादितो महावीरे त्ति पर्यन्तम्, तत्र समुदिता रागद्वेषाभावः, सह त्ति सहभाविनी । समुदिता सहसमुदिता यचूर्णिः-'समुई-रागदोसरहिअया' तया श्रमण इति श्राम्यतीति श्रमणः-तपोनिधिः, 'श्रमू च खेदतपसोः' इति वचनात् , भयं-अकस्मात् भैरव-सिंहादिभयं तयोर्विषयेऽचलो-निष्प्रकम्पस्तदगोचरत्वात्, परीषहोपसर्गाणां-क्षुत्पिपासादिदिव्यादिभेदात् द्वाविंशति 22 षोडश 16 विधानां, क्षान्त्या-क्षमया क्षमते न त्वस TECCASCIENCESCAKCACANCY // 89 //
Page #195
--------------------------------------------------------------------------
________________ मर्थतया यः स क्षान्तिक्षमः, प्रतिमानां-भद्रादीनां एकरात्रिक्यादीनां वा तत्तदभिग्रहविशेषाणां वा पालकः पारगो वा, धीमान्-ज्ञानचतुष्टयवान् , अरतिरत्योःसहः-समर्थस्तन्निग्रहात्, द्रव्यं-तत्तद्गुणभाजनं द्रव्यं भव्यमिति व्याक4रणोक्ते रागद्वेषरहित इति वृद्धाः, वीर्यसम्पन्नः-खस्य सिद्धिगमने निश्चितेऽपि तपश्चरणादौ प्रवर्तनात् , अतो महा वीर इति नाम देवहिं से नामं कयं ति देवैः कृतं तच्चैवम्___ अह वडै सो भयवं, dialoacuo अणोवमसिरीओ । दासीदासपरिवुडो, परिकिनो पीढमद्देहिं ॥ 1 ॥ असिअसिरओ सुनयणो, बिंबुढो धवलदन्तपंतीओ । वरपउमगभगोरो, फुल्लुप्पलगंधनीसासो ॥ 2 ॥ जाईसरो अ भयवं, अप्परिवडिएहिं तिहिं नाणेहिं । कंतीहि अ बुद्धीहि य, अब्भहिओ तेहिं मणुएहिं ॥ 3 ॥ अह ऊणाग्. वासो, भयवं कीलै कुमारएहिं समं । आमलिआखिल्लेणं, लोअपसिद्धेण पुरबाहिं ॥ 4 ॥ तत्थ य खिडे रुक्खे, आरुहिअवं तु खेलयनरोहिं । इत्थंतरे अ सक्को, सोहम्मसहाइ उवविट्ठो ॥ 5 ॥ संतगुणुकित्तणयं, करेइ वीरस्स अमरमझमि । धीरत्तगुणविआरो, परगुणगहणंमि तल्लिच्छो ॥ 6 ॥ बालो अबालभावो, अबालपरक्कमो म्हावीरो। न हुसको भेसेउ, देवहिं सईदएहिं पि ॥ 7 ॥ तं वयणं सोऊणं, मिच्छट्टिई अ अह सुरो एगो। चिंतै माणुसमित्तं, तत्थ वि सिसुभावमावन्नं ॥ 8 ॥ देवेहि वि नो तीरै, भेसेउं सद्दहामि नो एवं । ता गंतुं मेसेमी, i. चिंतिय आगओ तत्थ ॥ 9 ॥ कीलै जत्थ जिणिंदो, कीलणरुक्खं च वेढइ समंता । कजलवन्नं काउं, साफणिरूवं दीहरं भीमं ॥ 10 ॥ तं दट्टण पलाणा, भयभीया कीलमाणया कुमरा । सम्बे वि ठिओ वीरो, फणि
Page #196
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र0 णावि कओ फणाडोवो ॥ 11 ॥ सो चित्तूण करेणं, उल्लालेऊण घलिओ दूरं । भयरहिएण जिणेणं, लहु मिलिआ ॥ 90 ॥ माता पुणा डिभा तो पुणो डिभा ॥ 12 ॥ चिंतै सुरो न भीओ, इत्थं ता अन्नहा पुणो भेसे । इत्यंतरंमि वीरो, तिंदूसयकीलणं कुणै ॥ 13 ॥ तेहि~ कुमारेहि~ समं, सो वि सुरो डिभरूवयं काउं । कीलै वीरेण समं, जिओ अ सो भगवया। तत्थ ॥ 14 ॥ तप्पिट्ठीए वीरो, आरूढा तस्स वाहणनिमित्तं । एसो वि अ तत्थ पणो, जिअस्स जं पिट्ठिमारुपाहणं ॥ 15 ॥ सो वहिउं पवत्तो, वेआलाकारधारओ रुद्दो । सत्ततलमाणदेहो, संजाओ भेसणहाए ॥ 16 ॥ |जिणनाहेण वि पहओ, पिट्ठीए वजकठिणमुट्ठीए । सो आराडि काउं, भएण मसगु व संकुडिओ ॥ 17 ॥ पायडिआमररूवो, रंजिअहिअओ पणमै जिणिंदं । भणइ तुहं परमेसर!, धीरतं तारिसं चेव ॥ 18 ॥ जारिसयं सुरवइणा, सुरमझे वन्निति ता खमसु । मज्झ तुमं भेसविओ, परिक्खणत्थं जमेयं ति॥ 19 ॥ भुजो भुजो खामिअ, पणमिअ वीरं गओ स सोहम्मं । भयवं पि गेहे चिट्ठइ, विसिट्ठकीलाविणोएण ॥ 20 ॥ बालत्तणे वि सूरो, प्यीए। गुरुपरक्कमो भयवं । वीर त्ति कयं नामं, सक्केणं तुट्ठचित्तेणं ॥ 21 ॥ इत्यामलकी क्रीडा ॥ अह तं अम्मापियरो, जाणित्ता अहिआट्ठवासं तु। कयकौअलंकारं, लेहायरिअस्त उवणिंति ॥ 1 ॥ तत्र च मातापितरौ, मोहवशाद्विविधमुत्सवं कुरुतः । लग्नादिकव्यवस्थिति-पुरस्सरं परमसन्तुष्ट्या ॥ 2 ॥ तथाहि-गजतुरगसमूहः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः । रुचिरतरदुकूलैः पञ्चवर्णैस्तदानीं, खजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥ 3 ॥ तथा-पण्डितयोग्यं नाना-वस्त्रालङ्कारनालिकेरादि । अय लेखशालिकानां, दानार्थमने ॥ 9 ॥
Page #197
--------------------------------------------------------------------------
________________ कवस्तूनि ॥ 4 ॥ तथाहि-पूगीफलशृङ्गाटक-खजूरसितोपलास्तथा ख्न्न्द्दा। चारुकुलिचारुबीजा-द्राक्षादिसुखाशिकावृन्दम् ॥ 5 ॥ सौवर्णरत्नराजत-मिश्रितलिखनोपकारकारीणि । कमनीयमषीभाजन-लेखनिकापट्टिकादीनि ॥ 6 ॥ वाग्देवीप्रतिमार्चा-कृतये मुक्ताफलादिभिः खचितं । सौवर्णालङ्कारं, कपूरप्रभृतिगन्धभरम् ॥ 7 ॥ सजीकुरुतस्तदनु, स्नानं किल कारयन्ति कुलवृद्धाः । तीर्थोदकैः पवित्रैः, प्रचुरतरैर्भगवतः पश्चात् ॥ 8 ॥ दिव्या। भरणविलेपन-दुकूलमालाधलङ्कृतं वीरम् । सौवर्णशृङ्खलाञ्चित-करिणि समारोपयन्ति ततः ॥ 9 ॥ तदा-शिरसि धरन्ति पवित्र-च्छत्राण्यर्कप्रतापहन्तृणि । सितकरकरनिकरप्रभ-चमराणि च वीजयन्ति त्था॥ 10 ॥ ददति महादानानि, प्रवराणि च वादयन्ति वाद्यानि । गायन्ति गायना अपि, नृत्यन्ति विचित्रपात्राणि ॥ 11 ॥ इत्यादि महःपूर्व, प्रभुरागात्पण्डिताश्रयद्वारे । पण्डितपरिच्छदोऽपि च, पीठप्रभृतीनि स्ज्य्ति॥12॥ सकलक्षितितलविमलाखण्डलसमभूपतेर्मया पुत्रः । सविशेषवेषविधिनै-व पाठनीयो विचिन्त्यैवम् ॥ 13 ॥ मणिबन्धबाहुवक्षः-कर्णललाटेषु कर्णयोर्मूले । निर्मितचन्दनतिलकः, कुसुमिततिलकोपमः समभूत् ॥ 14 ॥ पर्वाद्युत्सववासर-योग्यं यज्ञोपवीतपर्यन्तम् । परिहितवान् सविशेष, विप्रो विमोचितं वेषम् ॥ 15 ॥ अत्रान्तरे-वातान्दोलितकेतुबजलनिधी सङ्गान्तशीतांशुवत्, प्रोदामद्विपकर्णवन्मृगदृशः स्वाभाविकस्वान्तवत् । मूषोत्तापितहेमवद्धृवमपि प्रौढप्रभावात् प्रभोराकम्पेन चलाचलं समभवद्देवेन्द्रसिंहासनम् ॥ 16 ॥ अथ देवेन्द्रोऽवधिना, प्रभुसम्बन्धं vilokya vismytH|| सकलत्रिदशसमक्षं, प्रोवाचामृतसदृशवाचा ॥ 17 ॥ साने वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्रायाः MORECEREMONSCRECORECAC E
Page #198
--------------------------------------------------------------------------
________________ किरणाओ कल्पसूत्र0 ॥ 91 ॥ 5555OMOMOMOM पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसम्पत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशालाकृतौ ॥ 18 ॥ मातुः पुरोमातुलवर्णनं तत्, लङ्कानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः पुरो यद्वचसां विलासः ॥ 19 ॥ यतः-अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनल-17 कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥ 20 ॥ अथ विप्रीभूयेन्द्रः, समागतस्तत्र चिन्तयामास । गाम्भीर्य-13 महो बाले, यदयं ज्ञाताऽपि न ब्रूते ॥ 21 ॥ यतः-भूतं भावि भविष्यच, वस्तु सर्व जिनेश्वरः । अनन्तपर्ययोपित-माबाल्यादपि वेत्त्यसौ ॥ 22 ॥ यदि वा-गर्जति शरदिन वर्षति, वर्षति वर्षासु निःखनो मेघः । नीचो वदति न कुरुते, न वदति साधुः करोत्येव ॥ 23 ॥ असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । नहि खर्णे ध्वनिस्ताग, यादक् कास्ये प्रजायते ॥ 24 ॥ अथ विप्रोचितपीठे, वीरं संस्थाप्य पृच्छति स्म ह्रिः। पण्डितसंशयलाविषयी-भूतानपि शब्दसन्दोहान् ॥ 25 ॥ तथा चागमः-सक्को य तस्समक्खं, भगवंतं आसणे निवेसित्ता । सहस्स॥ लक्षणं पुच्छे, वागरणं अवयवा इंदं ॥ 26 ॥ तदा-वेदास्तांश्चतुरोऽपि वेत्ति गणितग्रन्थप्रमाणस्मृती-स्तान्यष्टादशलक्षणानि निखिलांस्तान् ससाहित्यकान् । छन्दोऽलङ्कतिनाटकान्यपि च यस्तस्य द्विजातेः पुरो, बालोऽसौ किमु वक्ष्यतीति सकलो लोकः स्थितः प्रोन्मुखः ॥ 27 ॥ अथ वर्द्धमानकुमरो, भनक्ति पण्डितमनःस्थसन्देहान् । सर्वानपि तदनन्तरमवदत् स पुरः सुराधिपतेः ॥ 28 ॥ आबालकालादपि मामकीनान्, यान् संशयान्न कोऽपि निरासयन्न । विभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः पश्यत चित्रमेतत् ! ॥ 29 ॥ तदो ॥ 91
Page #199
--------------------------------------------------------------------------
________________ वाच पुनरपि शचीपतिः - मनुष्यमात्रं शिशुरेष विप्र !, नाशङ्कनीयो भवता खचित्ते । विश्वत्रयीनायक एष वीर - जिनेश्वरो वाङ्मयपारवा ॥ 30 ॥ तदनु जैनेन्द्रं व्याकरणं जज्ञे, ततः - शास्त्राण्येतावन्त्यपि, लघुना वीरेण कथमधीतानि । इति जनमानस संशय - विच्छित्त्यै हरिरवोचदिदम् ॥ 31 ॥ यद्वत्सहस्रकरशुभ्रकरप्रदीपा, ज्योतिश्वयैः प्रसृमरैः सहिताः सदैव । आगर्भतः सततसर्वगुणस्तथैव, ज्ञानत्रयेण सहितो जिनवर्द्धमानः ॥ 32 ॥ इत्याद्युक्त्वा खस्य, स्थानं गतवान् हरिस्तथैव विभुः । सकलज्ञातक्षत्रिय - परिकलितो निजकसौधमगात् ॥ 33 ॥ इति श्रीवीरकुमारलेखशालाकरणम् ॥ 108 ॥ समणस्स भगवओ महावीरस्स पिया कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा- सिद्धत्थे इ वा सिज्जंसे इ वा जससे इ वा । समणस्स भगवओ महावीरस्स माया वासिसगुत्ते णं तीसे तओ नामधिजा एवमाहिज्जन्ति, तं जहा - तिसला इ वा विदेहदिन्ना इवा पीइकारिणी इ वा । समणस्स भगवओ महावीरस्स पित्तिजे सुपासे, जिट्टे भाया नंदिवर्द्धणे, भगिणी सुदंसणा, भारिया जसोया कोडिन्नागुत्ते णं । समणस्स भगवओ महावीरस्स धूआ कासवगुत्ते णं तीसे दो नामधिजा एवमाहिज्जंति तं जहा - अणोजा इ वा
Page #200
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 92 ॥ पियसा इ वा । समणस्स भगवओ महावीरस्स नचुई कासव गुत्ते णं तीसे णं दो नामधिजा एवमाहिजंति, तं जहा - सेसवई इ वा जसवई इ वा ॥ 109 ॥ व्याख्या--समणस्स भगवओ इत्यादितो जसवई इवेत्यन्तम्, तत्र एवं वालभावातिक्रमानुक्रमेणावासयौवनोऽयं भोगसमर्थ इति विज्ञातभवगत्स्वरूपाभ्यां मातापितृभ्यां प्रशस्त तिथिनक्षत्रमुहूर्त्तेषु नरवीरनृपतिसुताया यशोदायाः पाणिग्रहणं कारितम्, तया सह च पञ्चविधान् मानुष्यकान् भोगान् भुञ्जमानस्य भगवतः पुत्री समभृत् सा च प्रवरनरपतिसुतस्य स्वभागिनेयस्य जमालेः परिणायिता, तस्या अपि च शेषवती नाम्नी पुत्री, सा च नतुई त्ति भगवतो दौहित्रीत्यर्थः ॥ 109 ॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे आलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचन्दे विदेहे विदेहदिने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसि कहु अम्मापिऊहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भणुण्णाए सम्मत्तपन्ने पुणरवि लोयंतिएहिं जीयपहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गूहिं अणवरथं अभिनन्दमाणा य अभियुवमाणा य एवं वयासी ॥ 110 ॥ किरणाव0 ॥ 92 ॥
Page #201
--------------------------------------------------------------------------
________________ 4%2525AAS व्याख्या-समणे भगवमित्यादित एवं बयासीति पर्यन्तम् , तत्र दक्षः कलासु, दक्षा-प्रतिज्ञातसिद्धिपारगामितया पट्टी प्रतिज्ञा यस्य, प्रतिरूपः-तत्तद्गुणसङ्कमणदर्पणत्वात् विशिष्टरूपो वा, आलीनः-सर्वगुणैराश्लिष्टः गुप्लेन्द्रियो वा, भद्रकः-सरलः भद्रो-वृषभस्तद्वद्गच्छतीति भद्रगो वा भद्रदो वा-सर्वकल्याणदायित्वात्, विनीतो-विनयवान् सुशिक्षितो वा जितेन्द्रियो वा, बत:-"विनयोहीन्द्रियजय-स्तयुक्तः shaastrmrhti। विनीतस्य हि शास्त्रार्थाः, प्रसीदन्ति ततः shriyH॥1॥" एतानि विशेषणानि भोगावस्थां वर्षद्वयं भावसंयतदशां च प्रतीत्य यथासम्भवं योज्यानि, ज्ञातःप्रख्यातः ज्ञातो वा ज्ञातवंशजत्वात् , शातः-सिद्धार्थस्तव पुत्रो ज्ञातपुत्रः, न च पुत्रमात्रेण काचित्सिद्धिः स्वादिस्याह-ज्ञातकुलचन्द्रः, विदेहे इति विशिष्टदेहः वज्रर्षभनाराचसंहननसमचतुरस्रसंस्थानोपेतत्वात् , यद्वा दिहीक उपलेपे' विगतो देहो-लेपोऽस्मात् निर्लेपो भोगेष्वपि वैराग्यवत्वात्, विदेहदिना-त्रिशला तस्या अपत्यं वैदेहदिन्नः,12 तस्या एवौरसपुत्रत्वाभिधानायाह-विदेहजचे त्ति भीमो-भीमसेन इति न्यायात् विदेहा-त्रिशला तस्यां जाताऽर्चा-131 शरीरं यस्य स विदेहजार्चः, यद्वा विदेहोऽनङ्गः स यात्यः पीडयितव्यो यस्य स विदेहयात्यः, विशेषेण दिखतेलिप्यते पापैरात्माऽत्रेति विदेहो-गृहवासस्तत्रैव सुकुमारो तिखे तु वज्रकर्कशत्वात् , त्रिंशद्वर्षाणि विदेहे-गृहवासे कृत्वा-स्थित्वा, त्रिंशद्वर्षाणि पुनरेवम्-अष्टाविंशतिवर्षाविक्रमे मातापित्रोस्तुर्य खर्गे माहेन्द्रमाचाराङ्गाभिप्रायेण तु श्रीपार्श्वनाथोपासकयोरनशनेनाध्यतं गतयोः प्रव्रज्यार्थ श्रीवीरो-नन्दिवर्द्धनमनुज्ञापितवान् , य्दा। पूर्णो ममामि-18 ग्रहः ततः प्रजामीति । "तो भणइ जिट्टभाया, मम जणणीजणयविरहदुहिअस्स । तुह विरहग्गी सुंदर, AAAAAAAAAACARSA त्या. त्रिंशद्वर्षाणि पुनरेवम् aENTIvIro-नन्दिषद्धेनमनुज्ञ 240 विरहगी सुंदर,
Page #202
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणावर ॥ 93 ॥ खयंमि खारोवमं होई ॥ 1 ॥ " विरक्तात्मा खाम्याह-"पिअमाइभाइभइणी-भज्जापुत्तत्तणेण सब्वे वि । जीवा जाया बहुसो, जीवस्स उ एगमेगस्स ॥ 2 ॥ ता कमि कमि कीरै, पडिबंधो कम्मि कम्मि वा नेव । इस नाऊण महायस, मा किजौ सोगसंतावो ॥ 3 ॥ " नृपः प्राह-"अहमवि जाणामि इमं, किंतु ममं बंधणा न तुटुंति । जीविअभूएण तए, अजवि मुक्कस्स सयराहं ॥ 4 ॥ ता मह उवरोहणं, वासाइं दुन्नि चिट्ठसु गिहम्मि । उत्तमपुरिसा दुहिअं, दढे करुणायरा हुंति ॥ 5 ॥ " वीर:-"एवं हौ नरेसर! किंतु ममट्ठा न कोइ आरंभो । कायद्यो हं फासुअ-भोअणपाणेण चिहिस्सं ॥ 6 ॥ " एवं चित्र पडिवन्ने, चिट्ठइ सुहझाणभावणो वीरो|विस्य्सुह्निप्पिवासो दयावरो सबजीवेसु ॥ 7 ॥ ततः समधिकं वर्षद्वयं वस्त्रालङ्कारभूषितोऽपि प्रासुकैषणीयाहारः शीतोदकमप्यपिबन्। |भगवान् तस्थिवान् , न च प्रासुकेनापि जलेन सर्वस्नानं कृतवान् , केवलं लोकस्थित्या हस्तपादमुखप्रक्षालनं प्रासुकेनैव जलेन चकार । निष्क्रमणमहे तु सचित्तोदकेनापि स्नातवान् , ब्रह्मचर्य तु ततःप्रभृति यावज्जीवमेव पालितवांश्च । इह यदा भगवान् जातस्तदानीमेव चतुर्दशखानसूचितो निश्चयेन भावी चक्रवर्तीति लोकख्यातिमाकर्ण्य खखमातापितृभिः श्रेणिक-चण्डप्रद्योतादयः कुमारा भगवत्पर्युपासनाय प्रेषिताः, भगवति च घोरानुष्ठानपरे नैष चक्रवर्तीति खखगृहं प्रतिजग्मिवांसः । एवं वर्षद्वयान्ते गुरुणा ज्येष्ठभ्रात्रा नन्दिवर्द्धनेन महत्तरकैश्च राज्यप्रधानरभ्यनुज्ञातःप्रव्रज्यार्थ दत्तानुमतिः श्रीवीरः समाप्तप्रतिज्ञः 'नाहं समणो होहं अम्मापिअरम्मि जीवंते' इति गर्भस्थगृहीताभिग्रहस्साष्टाविंशत्या वर्षेनन्दिवर्द्धनोपरोधाभिग्रहस्य च वर्षद्वयेन पारगमनात् । पुणरवि लोअंतिएहि त्ति पुनरपीति-vize 55A5%2555--155-%er
Page #203
--------------------------------------------------------------------------
________________ पद्योतने एकं तावत्खयमेव समाप्तप्रतिज्ञो विशेषतश्च लोकान्तिकदेवैर्बोधित इति गम्यम् , तृतीयाया अन्य्थानुप्प्त्तेः। लोकान्ते भवा लौकान्तिका ब्रह्मलोकवासिन एकान्तसम्यग्दृष्टयः सारखताद्या निकायभेदान्नवधा, तद्यथा-"सारस्सय 1 माइचा 2, वह्नी 3 वरुणा य 4 गहतोया य 5 / तुसिआ6 अबाबाहा 7, अग्गिचा 8 चेव रिट्ठा य 9 ॥ 1 ॥ " एए देवनिकाया, भयवं बोहिंसु जिणवरिंदं तु । सबजगज्जीवहि, भयवं तित्थं पवत्तेहि ॥ 2 ॥ " यद्यपि खयंबुद्धत्वात्तदुपदेशनिरपेक्षो भगवान्, तथापि ते देवा जीतकल्पिताः जीतं-अवश्यमाचरणीयं कल्पितं-कृतं यैस्ते जीतकल्पिताः, जीतेन वा-'वश्यम्भावेन कल्प-इति कर्त्तव्यता जीतकल्पः स एषामस्तीति जीतकल्पिकास्तैर्विभक्तिव्यत्ययात्ते लोकान्तिका देवाः ताहि इटाहिं जाव वग्गूहिं ति प्राग्वत् व्याख्या ताभिर्वाग्भिः अनवरतं भगवन्तं अभिनन्दयन्तः-समृद्धिमन्तमाचक्षाणा गम्भीराभिर्महाध्वनिभिः अपुनरुक्ताभिरिति व्यक्तम् ॥ 11 ॥ जय जय नन्दा! जय जय भद्दा! भदं ते जय जय खत्तियवरवसहा! बुज्झाहि भगवं! लोगनाहा! सयलजगजीवहियं पवत्तेहि धम्मतित्थं हिअसुहनिस्सेयसकर सवलोए सव्वजीवाणं भविस्सइ तिकडे जय जय सदं पौंजंति ॥ 111 ॥ व्याख्या-जय जय नंदेत्यादितः सई पौंजंति त्ति पर्यन्तम् , तत्र जयं लभख, सम्भ्रमे द्विवचनं, नन्दति-समृद्धो भवतीति नन्दस्तदामन्त्रणं, दीर्घत्वं तु प्राकृतत्वात् , अथवा जय त्वं जगन्नन्द, एवं जय जय भई ति नवरं भद्रकः
Page #204
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 94 ॥ कल्याणवान् कल्याणकारी वा भद्रं ते भवत्विति shessH। हिअसुहनिस्सेअसकरं ति हितं-पथ्यान्नवत. सुख-शर्मा shbhaaii। वा-कल्याणं निःश्रेयसं-मोक्षस्तत्कर, सर्वस्मिन् लोके ये सर्वजीवास्तेषाम् ॥ 111 ॥ पुबि पि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए अप्पडिवाई नाणदंसणे हुत्था। ततेणं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धणं, चिच्चा रज्जं, चिच्चा रटुं, एवं बलं वाहणं कोसं कोटागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइअंसंतसा. रसावइज्जं, विच्छड्डइत्ता विगोवैत्ता दाणं दायारेहिं परिभाइत्ता दाणं दाइयाणं प्रिभाइत्ता॥112॥ व्याख्या-पुषिं पि णमित्यादितः परिभाइत्त त्ति पर्यन्तम्, तत्र मनुष्योचिताद् गृहस्थधर्माद्विवाहादेः पूर्वमपि भगवतोऽनुत्तरं-अभ्यन्तरावधिसद्भावात् सर्वोत्कृष्टं, आभोगिक-आभोगप्रयोजनं अप्रतिपाति-अनिवर्तकमाकेवलोत्पत्तेः अवधिज्ञानमवधिदर्शनं चासीत्, तच परमावधेः किश्चिदूनं अहोहिए ति क्वचित् तत्राधोऽवधिः-अधः परिच्छेदबहुलोऽभ्यन्तरावधिरित्यर्थः, तथा च चूर्णिः-"अहोहिअत्ति-अभंतरोही" अत एव-"नेरइअदेवतित्थं-करा य ओहिस्स बाहिरा इंति । प्रासंति संघओखलु, सेसा देसेण पासंति ॥1॥त्ति" आभोगयति-विलोकयति, हिरण्यादि ॥ 94 ॥
Page #205
--------------------------------------------------------------------------
________________ 5555453 व्याख्या प्राग्वत् , चिच्चा त्यक्त्वा, तथा विच्छद्य-विशेषेण त्यक्त्वा दीक्षामहिमकरणतो विच्छईवद्वा कृत्वा विच्छ?विस्तारः, तथा तदेव गुप्तं सत् विगोप्य-प्रकाशीकृत्य दानातिशयात् , अथवा 'गुपिः कुत्सने' कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, दीयते इति दान-धनं, दायाय-दानार्थमाऋच्छन्तीति अचि दायारा-याचकास्तेभ्यो दानाहेभ्यः परिभाज्य-विभागेन दत्त्वा, परिभाव्य वा-आलोच्य एतेभ्य इदमिदं दातव्यमिति, अथवा दातृभिः-खनियुक्तनृभिर्दानं परिभाज्य-दापयित्वा, दायो-भागोऽस्त्येषां दायिका-गोत्रिकास्तेभ्यो दान-धनविभागं परिभाज्य-विभागशो दत्त्वा, एवं च दानविधानं कदा कियत्कालं किंप्रमाणं किंनिर्घोषपुरस्सरमित्याद्यावश्यकनियुक्त्यादरेवगन्तव्यम् । तद्यथा "संवच्छरेण होही, अभिनिक्खमणं तु जिन्न्व्रिण्दान्न्ण्। तो अत्थसंपयाणं, पवत्तए पुबसूरम्मि ॥ 1 ॥ एगा हिरण्णकोडी, अटेव अणूणगा सयसहस्सा । सूरोदयमाईयं, दिजइ जा पायरासाओ ॥2॥vrh वरं वरह वरं, इअ घोसिजइ mhNtshennN। पुरतिअचउक्कचचर-रत्थारायप्पहाईसु ॥ 3 ॥ जो जं वरेइ तं तस्स, दिजइ हेम्व्त्थ्माई। विअरंति तत्थ तिअसा, सकाएसेण सव्वं पि॥4॥ तिन्नेव य कोडिसया, अद्वासीइंच हुंति कोद्दीओ। असींच सयसहस्सा, एवं संवच्छरे |दिन्नं ॥ 5 ॥ तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानलाः, सद्यः सजितवाजिराजिवसनालङ्कारदुर्लक्ष्यमाः । सम्प्राप्ताः खगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽजनाः, खामिन् ! पिङ्गजनैर्निरुद्धहसितैः के यूयमित्यूचिरे ॥ 6 ॥ पुट्ठो अ पुणो राया, जिणेण वीरेण विगयमोहेण । तुह संतिओहु अवही, पुण्णो गिण्हामि दिक्खमहं ॥ 7 ॥ धयहट्टसोहवंदण-मालाम-18 चाइमंचरमणिजं । कुंडग्गामं नगरं, सुरलोअसमं कयं तिआ॥8॥" ततो नन्दिवर्द्धननृपः शक्रादयश्च प्रत्येकमष्टो CONOCOCCALCCACCOAC
Page #206
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव0 ॥ 95 ॥ त्तरसहस्रसुवर्णमय 1 रूप्यमय 2 मणिमय 3 सुवर्णरूप्यमय 4 सुवर्णमणिमय 5 रूप्यमणिमय 6 सुवर्णरूप्यमणिमय 7 मृन्मय 8 कलशादिनिष्क्रमणाभिषेकसामग्री कारयन्ति, ततोऽच्युतेन्द्राद्यैश्चतुःषष्टया सुरेन्द्ररभिषेके कृतेऽच्युताद्याभियोगिकसुरकृताः सौवर्णादिकलशाः श्रीनन्दिवर्द्धनकारितसुवर्णादिकलशेषु दिव्यानुभावतः प्रविष्टास्ततस्तेऽधिकतरं शोभितवन्तः, ततः श्रीनन्दिवर्द्धनः खामिनं पूर्वाभिमुखं निवेश्य देवानीतक्षीरोदसमुद्रादिनीरैः सर्वतीर्थमृत्तिकाभिः सर्वकषायैश्चाभिषेकं करोति । इन्द्राश्च सर्वेऽपि भृङ्गारादर्शादिहस्ता जयजयशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति । tataH"suracaMdaNANulitto, surtruvrkusummaalciNcio| सिअवस्थपाउअंगो, जस्स य मुलं सयसहस्सं ॥ 1 ॥ भासुरकिरीडमौडो, हारविरायंतकंठवच्छयलो । केऊरकडयमंडिय-भुअदंडो कुंडलाहरणो ॥ 2 ॥ " ततो नन्दिवर्द्धनादिष्टाः कौटुम्बिकपुरुषाः अनेकस्तम्भशतसन्निविष्टां मणिकनकविचित्रां पञ्चाशद्धनुरायतां पञ्चविंशतिधनुविस्तीर्णा षट्त्रिंशद्धनुरुच्चां च चन्द्रप्रभाभिधां शिबिकामुपस्थापयन्ति, ततो देवा अपि, परं देवानीतशिबिका श्रीनन्दिवर्धनानीतशिबिकायामेव दिव्यानुभावतः प्रविष्टा, ततः सातीव शोभितवती ॥ 112 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे हेमंताणं पढमे मासे पढमे पक्खे __ मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमी पक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविदाए पमाणपत्ताए सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए OM5455554554 ॥ 95 //
Page #207
--------------------------------------------------------------------------
________________ सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियलंगलियमुहमंगलियवद्धमाणपूंसमाणघंटियगणेहिं ताहिं इट्टाहिं जाव वग्गूहिं अभिनंदमाणा अभिथुव्वमाणा य एवं वयासी ॥ 113 ॥ व्याख्या तेणं कालेणमित्यादित एवं वयासीति पर्यन्तम् , तत्र ततः प्रभुर्मार्गशीर्षकृष्णदशम्यां पूर्वदिग्गामिन्यां छायायां पाश्चात्यपौरुष्यां प्रमाणप्राप्तायां अभिनिवृत्तायां-जातायां सुव्रताख्ये दिवसे विजयाख्ये मुहूर्ते हस्तोत्तरानक्षत्रे। कृतषष्ठतपा विशुद्ध्यमानलेश्याकः सर्वाभरणविभूषितःप्रलम्बवनमालः परिहितश्चेतकनकखचितान्तप्रदेशलक्षमूल्यनासानिःश्वासवातवाह्यसुकुमारतरवस्त्रः प्रागुक्तां शिबिकामारुह्य पूर्वाभिमुखं सिंहासने निषीदति । प्रभोदक्षिणतः कुलमह-| तरिका हंसलक्षणं पटशाटकमादाय, वामपार्थे प्रभोरंब धात्री उपकरणमादाय, पृष्ठे च वरतरुणी स्फारशृङ्गारा धवलात-18 पत्रं, ईशानकोणे चैका प्रतिपूर्ण भृङ्गारं, आग्नेयकोणे त्वेका कनकदण्डमणिविचित्रतालवृत्तमादाय भद्रासने निषीदति । / ततः श्रीनन्दिवर्द्धनादिष्टा हृष्टाः पुरुषा यावच्छिबिकामुत्पाटयन्ति, अत्रान्तरे शक्रः शिबिकाया दाक्षिणात्यामुपरितनी बाहां, ईशानेन्द्र उत्तराहामुपरितनी बाहां, चमरेन्द्रो दाक्षिणात्यामधस्तनी बाहां, बलीन्द्र उत्तराहामधस्तनी प्रवाहां, शेषा भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्च यथाऽहं शिविकामुत्पाटयन्ति, ततः शक्रेशानवर्जास्तामुबह न्ति, शक्रेशानौ तु चामराभ्यां वीजयतः । यतः-"सिंहासणे निसन्नं, सकीसाणा य दोहिं पासेहिं । वीयंति
Page #208
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र ॥ 96 ॥ EA5% 25A5%25A5% चामरेहिं, मणिकणगविचित्तदंडेहिं ॥ 1 ॥ पुवं उक्खित्ता मा-गुसेहिं आहदरोमकूवेहिं । पच्छा वहति सी, मसुरिंदसुरिंदनागिंदा ॥ 2 ॥ चलचवलभूसणधरा, स्च्छ्ण्द्विउधिआम्र्न्न्धारी। देविंददाणविंदा, वहति सी जिर्णिदस्स ॥ 3 ॥ कुसुमाणि पंचवण्णा-णि मुअंता दुंदुही अ ताद्द्ता। देवगणा य पहट्ठा, समंतओ ucchuaNgynnN॥ वणसंडं व कुसुमि, पउमसरो वा जहा सरयकाले । सोहा कुसुमभरेणं, इस गयणयलं सुरगणेहिं ॥ 5 ॥ अयसिवणं व कुसुमि, कणिआरवणं व चंपगवणं वा । तिलगवणं व कुसुमि, इअ गयणयलं सुरगणेहिं ॥ 6 ॥ जाव य कुंडग्गामो, जाव य देवाण भवणावासा । देवेहि अ देवीहि a, अविरहि संचरंतेहिं ॥ 7 ॥ वरपडहभेरिझल्लरि-दुंदुहि संखसहिएहिं तूरेहिं । धरणियले गयणयले, तूरनिनाओ परमरम्मो ॥ 8 ॥ व्यवसायान् व्यापारांच, मुक्त्वा द्रष्टुं ययुनराः । स्त्रियो निजं निजं कर्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः ॥ 9 ॥ श्रुत्वा वाद्यौघनिर्घोष, खियोऽभूवन् सुविह्वलाः । यतः-"स्त्रीणां षट् वस्तूनि, प्रायस्त्वतिवल्लभानि सहजगुणात् । कलिकजलसिन्दूरं, तूरं दुग्धं च जामाता ॥ 1 ॥ " इति । चक्रुर्नानाविधाश्चेष्टाः, सर्वेषां विस्म्य्प्र्दाः॥10॥ यथा-कस्तुर्या नयनयुगं, गण्डी किल कजलेन kaashcikyaa। कण्ठं हारेण कटिं, करकमलं नूपुरेण तथा ॥ 11 ॥ ककणकाभ्यां क्रमणी, चलन-15 तलं चन्दनवैभव्यैः । सदलक्तरसेन वपु-विभूषयन्ति स्म विस्मयतः ॥ 12 ॥ तथा-ग्रहणं रुदतां पथि पर-बालानां निजकसम्भ्रमाचक्रुः । घाटपटीशाटकयो-विपरीततया च परिधानम् ॥ 13 ॥ शिथिलपरिधानबन्धम्, गाढं कर्नु न shknuvtystaaH। vAtoDInaziroM'zuka-वधूजनोऽजनि कुमारीव ॥ 14 ॥ काचित्कृतार्द्धतिलकाः, काचिकणेक ॥ 96 ॥
Page #209
--------------------------------------------------------------------------
________________ भूषणाः काश्चित् । प्रक्षालितैकचरणा, एकाजितलोचना अपि च ॥ 15 ॥ काश्चिदपि भोजनादा-वविहितशौचा विचित्रचित्रेण । बाढेकदेशपरिहित-कञ्चक्यः कौतकादीयुः ॥ 16 ॥ " तथा भगवति शिबिकारूढे प्रत्रज्यायै गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलानि पुरतः क्रमेण प्रस्थितानि, तद्यथा-खस्तिकं 1 श्रीवत्सः 2 नन्द्यावतः 3 वर्द्धमानकं 4 भद्रासनं 5 कलशो 6 मत्स्ययुग्मं 7 दर्पणश्च 8, ततः क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततो वैडूर्यदण्डस्थं विमलातपत्रं, ततो मणिकनकमयं सपादपीठं सिंहासनं, ततोऽष्टशतमारोहरहितं वरतुरङ्गाणां, ततोऽष्टशतं वरकुजराणां, ततोऽष्टशतं सघण्टानां सपताकानां सनन्दीघोषाणां अनेकप्रहरणावरणसंभृतानां रथानां, ततोऽष्टशतं वरपुरुषाणां, ततो हयानीकं, ततो गजानीकं, ततो रथानीकं, ततः पदासनीकं, ततो लघुपताकासहस्रमण्डितो योजनसहस्रोच्छ्यो महेन्द्रध्वजः, ततः खङ्गाहाः, कुंतग्रहाः, पीठ-16 फलकग्रहाः, ततो हासकारका नर्मकारकाच, ततः कान्दर्पिकाः जयजयशब्दं प्रयुआनाः, तदनन्तरं बहव उग्राः, |भोगाः, राजन्याः, क्षत्रियाः, तलवरा, माण्डबिकाः, कोटुम्बिकाः, श्रेष्ठिनः, सार्थवाहाः, देवाः, देव्यश्च, स्वामिनः पुरतः पृष्ठतः पार्थतो व्यवस्थिताः सम्प्रस्थिताः । तदनन्तरं सदेवमणुआसुराए ति सदेवमनुजासुरया-खर्गमर्त्यपातालवासिन्या पर्षदा-जनसमुदायेन समनुगम्यमान-अनुव्रज्यमानं भगवन्तं अग्रेऽग्रतश्च शाटिकाद्यैः परिवृतं ताभिरिष्टादिविशेषणोपेताभिर्वाग्भिरभिनन्दन्तोऽभिष्टुवन्तश्च प्रक्रमात् कुलमहत्तरादिखजना एवमवादिषुः । तत्र शालिकाः-चन्द- नगर्भशङ्खहस्ता मङ्गलकारिणः शङ्खवादका वा, चाक्रिकाः-चक्रप्रहरणाः कुम्भकारतैलिकादयो वा, लाङ्गलिका-गलाव AAAAAAA-ब
Page #210
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 97 ॥ लम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भविशेषाः कर्षका वा, मुखमाङ्गलिकाः-मुखे मङ्गलं येषां ते चाटुकारिण किरणाक इत्यर्थः, वर्द्धमानाः स्कन्धारोपितपुरुषाः, पूसमाण त्ति पुष्यमाणा-मागधा मान्या वा, घण्टया चरन्तीति पाण्टिका राउलिआ इति रूढास्तेषां गणैः खंडिअगणेहि त्ति क्वचित् तत्र खण्डिकगणाः-छात्रसमुदायाः ॥ 113 ॥ जय जय नंदा!जय जय भद्दा ! भदं ते अभग्गेहिं नाणदंसणचरित्तेहिं अजियाइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्म, जियविग्यो वि य वसाहि तं देव! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं धीधणियबद्धकच्छे, महाहि अटकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे, पावय वितिमिरमणुत्तरं । केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवैटेण मग्गेणं अकुडिलेणं हंता परीसहचमुं, जय जय खत्तियवरवसहा ! बहूई दिवसाइं बहूई पक्खाइं बहूई मासाई बहूइं उऊइं बहूई अयणाई बहूई संबच्छराइं अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवौ तिकडे जयजयसदं पौंजंति ॥ 114 ॥ ॥ 97 // व्याख्या-जय जय नंदेत्यादितः सई पौंजंति त्ति पर्यन्तम्, तत्र जय जयेत्यादि प्राग्वत्, अभग्नै-निरतिचारीनदर्शनचारित्रैरुपलक्षितस्त्वं अजितानि अजेयानि वा जिणाहि त्ति जय-वशीकुरु इन्द्रियाणि-श्रोत्रादीनि जितं च
Page #211
--------------------------------------------------------------------------
________________ | सात्म्यापन्नं पालय श्रमणधर्म - क्षान्त्यादिदशलक्षणं, जितविघ्नोऽपि च त्वं हे देव ! वस निवस सिद्धिमध्ये अपि चेति समुच्चये, अत्र सिद्धिशब्देन श्रमणधर्म्मस्य वशीकारस्तस्य मध्यं - लक्षणया प्रकर्षः, तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः, अत एव रागद्वेषमलौ निजहि- निगृहाण तपसा बाह्याभ्यन्तरेण साधकतमेन धृतौ सन्तोषे धैर्ये वा धणिअं - अत्यर्थ बद्धकक्षः सन्, मर्द्दय अष्टकर्म्मशत्रून्, केन कृत्वा ? ध्यानेन तत्रापि आर्त्तरौद्रनिषेधायाह- उत्तमेणं ति उत्तमसा-तमोऽतीतेन शुक्लेन शुक्लाख्येन, अप्रमत्तः - प्रमादरहितः सन् हराहि त्ति गृहाण आराधनावताकां वीरेति भगवदामन्त्रणं त्रैलोक्यमेव रङ्गो - मलाक्षवाटकस्तन्मध्ये, प्राप्नुहि च वितिमिरमनुत्तरं केवलवरज्ञानं, गच्छ च मोक्षं परं पदं जिनवरोपदिष्टेनऋषभादिजिनोक्त (क्तेन मार्गेण - रत्नत्रयलक्षणेन अकुटिलेन - कषायविषयादिकौटिल्य परिहारात् अक्षेपेण मोक्षप्रापकत्वाच्च सरलेन हत्वा परीषहचमूं । जय क्षत्रियवरवृषभ ! जात्यक्षत्रियो हि परचमूं हन्ति । ऋतवो- द्विमासा हेमन्ताद्याः, अयनानि पण्मासानि दक्षिणायनोत्तरायणरूपाणि, अभीतः परीषहोपसर्गेभ्यः, भयभैरवानां - भैरवभयानां क्षान्ति क्षमः - क्षान्त्याक्षमः न त्वसामर्थ्यादिना क्वचित् अभिभविअगामकंटके चि तत्र ग्रामकण्टकान् - इन्द्रियग्रामप्रतिकूलान दुर्वाक्यजल्पनपरादीन् अभिभूय - अपकर्ण्य धर्मे प्रस्तुतसंयमे ते तव अविघ्नं निर्विघ्नता भवतु इतिकट्टु - इत्युच्चार्य जयजयशब्दं प्रयुञ्जते खजना एव ॥ 114 ॥ तणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिजमाणे पिच्छिजमाणे, वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे, हिययमालासहस्सेहिं उन्नंदिजमाणे उन्नंदिजमाणे,
Page #212
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र0 ॥ 98 ॥ मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिजमाणे पत्थिजमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साई समैच्छमाणे समैच्छमाणे, तंतीतलतालतुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सविडीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सबविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगईएहिं सव्वनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सव्वपुप्फगंधवस्थमल्लालंकारविभूसाए सव्वतुडियसहसंनिनाएणं, महया इड्डीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं, "संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं, कुंडपुरं नगरंमज्झं मझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव नायसंडवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ॥ 115 ॥ व्याख्या-तएणमित्यादितस्तेणेव उवागच्छइ त्ति पर्यन्तम् । तत्र नयनमालाः-श्रेणिस्थितजननेत्रपतयस्तासां ॥ 98 ॥
Page #213
--------------------------------------------------------------------------
________________ सहस्रैः, एवमग्रेऽपि वचनानि वदनानि वा (तैः) अभिष्टुयमानः, हृदयमालासहस्रैः जनसमूहसत्कैः उन्नन्द्यमान- उत्प्राबल्येन समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, क्वचित् उन्नैज्जमाणे त्ति तत्रोन्नती क्रियमाण- उन्नतिं प्राप्यमाणः, विच्छिप्पमाणे त्ति मनोरथमालासहस्रैः - एतस्याज्ञाविधायिनो भवाम इत्यादिभिर्जनविकल्पै। र्विशेषेण स्पृश्यमानः, कान्तिरूपगुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया वा स्त्रीपुरुषजनेनाभिलप्यमाणः, दाइजमाणे त्ति दर्श्यमानः पडिच्छमाणे ति प्रतीच्छन्- गृह्णन् समैच्छमाणे समतिक्रामन् - उल्लङ्घयन् तत्र्यादीनां त्रुटितान्तानां प्रागुक्तार्थानां गीते - गीतमध्ये यद्वादितं-वादनं तेन यो रवः शब्दस्तेन मधुरेण-मधुवर्षिणा मनोहरेण-मनोऽभिरामेण जयजयशब्दघोषमिश्रितेन - जयजयशब्दोच्चारणमिश्रितेन मञ्जमञ्जना-न ज्ञायते कोऽपि किमपि जल्पतीति अतिकोमलेन वा घोषेण च लोकानां खरेण च प्रतिबुध्यमानः - सावधानीभवन् कचित् आपडिपुच्छमाणे ति तत्र आप्रतिपृच्छन्प्रश्नयन् प्रणमतां सुखादिवार्त्ता, सर्व्वय- समस्तच्छत्रादिराजचिह्नरूपया, सर्वद्युत्या - आभरणादिसम्बन्धिन्या सर्वयुत्या वा उचितेष्टवस्तुघटनादिरूपया, सर्ववलेन - हस्त्यश्वादिरूपकटकेन, सर्ववाहनेन- करभवेगसर शिविकादिना वाहनेन, सर्वसमुदयेन - पौरादिमेलापकेन सर्वादरेण सर्वोचित्यकरणरूपेण, सर्वविभूत्या सर्वसम्पदा, सर्वविभूषया - समस्त शोभया, सर्वसम्भ्रमेण - प्रमोदकृतौत्सुक्येन, सर्वसङ्गमेन - सर्वस्वजनमेलापकेन, सर्वप्रकृतिभिः अष्टादशनै गमादिनगर्वास्तव्यप्रकृतिभिः, सर्वनाटकैरित्यादि सुगमम्, सर्वतुर्यशब्दानां मीलने यः सङ्गतो निनादो - महाघोषस्तेन, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा इत्याह-महया इड्डीए इत्यादि प्राग्वत्, एवं क्षत्रियपुरमध्येन भवनपतिसहस्राणि सम -
Page #214
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणा दितिक्रामतो भगवतः पृष्टौ हस्तिस्कन्धारूढः सकोरिटमाल्यदाना प्रियमाणेन छत्रेण चामराभ्या वीज्यमानश्चतुरङ्गिन्या सेनया परिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति, यावत् ज्ञातखण्डवनेऽशोकवरपादपो वृक्षः ॥ 115 ॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 116 ॥ व्याख्या-उवागच्छित्तेत्यादितः पव्वइए त्ति पर्यन्तम् , तत्राशोकवरपादपस्याधः शिविकां-कूटाकाराच्छादिता जम्पानविशेषां भगवान स्थिरीकारयति, कारयित्वा च शिबिकातः प्रत्यवरोहति-अवतरतीत्यर्थः, स्वयमेवाभरणान्यु-18 न्मुञ्चति-अवतारयतीत्यर्थः, तचैवम्-"मौलेमौलिमपाकरोच्छुतियुगात्सत्कुण्डले कण्ठतो, नैष्कं हारमुरःस्थलाच सहसैवांसद्वयादा दे। पाणिभ्यां विपुले च वीरवलये मुद्रावलीमङ्गुली-वर्गाद भारमिव प्रशान्तहदयो वैराग्य्र्जात्प्र्भुः॥1॥"| इति । तानि चाभरणानि कुलमहत्तरिका हंसलक्षणेन पटशाटकेन प्रतीच्छति प्रतीच्छय च भगवन्तमवादीत् , इक्खालगकुलसमुप्पन्ने सिणं तुमं जाया !, कासवगुत्ते सि णं तुमं जाया!, उदितोदितनायकुलनहयलमिअंकसिद्धत्थजच खत्तिअसुत्ते सि णं तुम जाया !, जचखत्तिआणीए तिसलाए सुए सि णं तुम जाया !, देवनरिंदपहिअकित्ती RECSHASHASAHARAS // 99 //
Page #215
--------------------------------------------------------------------------
________________ सासि णं तुमं जाया!, एत्थ सिग्धं चंकमिअव्वं गुरु आलंबेजवं असिधारं महब्वयं चरिअन्वं जाया!, परिक्कमि अब्वं जाया!, अस्सि च णं अढे नो पमाइअव्वं । अणवरयपडतंसुपवायनंदिवद्धणपमुहसयणवग्गसमआ अंसूणि विणिम्मुअंता वंदह नमसइ, वंदित्ता नमंसित्ता एगंते अव्क्म्ण्ति। ततो भगवान् एकया मुष्टया कूर्यस्य चतसृभिस्तु शिरस इति पञ्चमौष्टिकं लोचं करोति । शक्रश्च हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छय क्षीरोदसमुद्रे प्रवाहयति । ततश्च-दिव्वो मणुस्सघोसो, तूरनिनाओ अ सक्कवयणेण । खिप्पामेव निलुको, जाहे पडिवज्जइ चरितं ॥ 1 ॥ काऊण नमुक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मेऽकरणिजं, पावं ति चरित्तमारूढो ॥ 2 ॥ खामी च सामायिकं कुर्वन् 'करेमि सामाइयं सव्वं सावजं जोगं पचक्खामी' त्याधुचरति, न तु भंते त्ति तथा कल्पत्वात् , एवमागमोक्तविधिना एगं देवदूसं ति इन्द्रेण वामस्कन्धेर्पितं दिव्यवस्त्रविशेषमादाय एको-रागद्वेषसहायविरहात् अद्वितीय एकाक्येव न पुनर्यथा-ऋषभश्चतुःसहरुया राज्ञां, मल्लिपाचउं स्त्रिभिस्त्रिभिः शतैः, वासुपूज्यः षट्शत्या, शेषा एकोनविंशतिः सहस्रेण, मुण्डो भूत्वा-द्रव्यतः शिरःकूर्चलोचनेन भावतः क्रोधाद्यपनयनेन अगारात्-गृहानिष्क्रम्येति शेषः, अनगारतां-साधुतां प्रव्रजितो-गतः विभक्तिपरिणामाद्वा अनगारतया प्र्व्जित्ः-shrmnniibhuutH। तिहिं नाणेहि~ समग्गा, तित्थयरा जाव hu~ti गिहिवासे । पडिवन्नंमि चरित्ते, चउनाणी जाव छउमत्थे ॥ 1 ॥ सकाईआ देवा, भयवं तं वंदिउं सपरितोसा । कयनंदीसरजत्ता, निअनिअठाणाइ~ संपत्ता ॥ 2 ॥ वीरो वि बंधुवग्गं, आपुच्छिआ पत्थिओ विहारेण । सो वि अविसन्नचित्तो, बंदिअ वीरं paDiniatto ॥ 3 // so
Page #216
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 ॥ 10 ॥ है अभयवं दिवेहिं गोसीसाइएहिं चंदणेहिं चुण्णेहि अ पुप्फेहि अ वासेहि अवासिअदेहो, निक्खमणभिसेएण य अहिसित्तो, विसेसेण इंदोहिं चंदणाइगंधेण वासिओ, tassa pabbaiassa चत्तारि साहियमासे गंधो न फिडिओ, अओ से सुरहिगंधेण भमरा बहवे दूरओ वि पुप्फिए कुंदाइवणसंडे चैत्ता दिबहिं गंधेहिं आगरिसिआ भगवओ देहमागम्म विधति । केइ मग्गओ गुमगुमायंता समुलिअंति, जया पुण न किंचिवि पाविति तया । आरुसिआ तुंडेहिं भिंदिऊण तयं खायति । जे केइ अजींदिआ पुरिसा तेवि गंधे ऽअग्घाइऊण गंधमुच्छिआ भयवंते सुगंधपुडिआइथे पत्थेति, तुसिणीए अत्थमाणस्स पडिलोमे उवसग्गे करिंति, तहा इथिआओ वि भयवओ देहं सेअमलरहिअं निस्साससुगंधमुहं अच्छीणि अनिसग्गेण चेव नीलुप्पलपलासोवमाणि दळूण बहुबिहमणुलोममुवसग्गं करिति । तथापि भगवान् मेरुरिव निष्प्रकम्प एव । दिवसे मुहुत्तसेसे, क्म्मार्ग्गाम्प्व्र्म्न्नुप्त्तो। रयणीइ तत्थ सामी, पडिमाइ डिओ अ निकंपो ॥ 1 ॥ गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविण्दो। कुलागबहुलछट्ठ-स्स पारणे पयस वसुधारा ॥ 2 ॥ ' गोपः सर्वदिनं हले वृषान् वाहयित्वा सायं खामिसमीपे तान् । मुक्त्वा गोदोहाय गृहं गतः, ते तु चरितुं वने गताः, स चाऽऽगतोऽवीक्ष्य खामिनमपृच्छत् , अदत्तोत्तरः खामी न वेत्तीति रात्रौ वने विलोकते स्म परं नापश्यत्, रात्रिशेषे खयमेवागता वृषभाः, सोऽप्यागतः, दृष्ट्वा तान् खामिनं प्रति सेहकमुत्पाख्य धावितः, अवधेरागत्य शक्रेण शिक्षितः । तत्र-सको भणइ, 'भयवं! तुभं उवसग्गबहुलं अहं बारसवरिसाणि तुभं वेयावचं करेमि' / ताहे सामिणा भणिअं-'नो खलु ! देविंदा! एवं भूअं 3 जन्नं SACCASEASESCALCCACANCECACACCOR // 10 //
Page #217
--------------------------------------------------------------------------
________________ ASEASCAMARCH अरिहंता-देविंदस्स वा असुरिंदस्स वा निस्साए केवलणाण उप्पाडिसु वा 3 सिद्धिं वा वचंति, अरिहंता सएणं उहाणबलवीरिअपुस्सिकारपरक्कमेणं केवलनाणं उप्पाडिंसु 3 सिद्धिं वा वचंति' / ततः 'मारणान्तोपसर्गस्य, वारणार्थ 31 बिडौजसा । सिद्धार्थः स्थापितः खामि-मातृष्वज्ञेयव्यन्तरः ॥ 1 ॥ ' ततः खामी कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे 'सपात्रो धर्मो मया प्रज्ञापनीय' इति प्रथमपारणकं गृहस्थपात्रे परमानेन कृतवान् । चेलोत्क्षेपो 1 गन्धोदकपुष्पवृष्टिः 2 दुन्दुभिनादो 3 व्योम्यहोदानमिति घोषणा 4 वसुधारावृष्टिश्चे 5 ति पञ्च दिव्यानि प्रादुर्भूतानि । 'अद्धतेरसकोडी, उकोसा तत्थ होइ वसुहारा । अद्धत्तेरसलक्खा, जहनिया होइ बसुहारा ॥ 1 ॥ विहरन्नथ8 मोराके, सन्निवेशे प्रभुर्ययौ । प्राज्यदूइज्जंतकाख्य-तापसाश्रमशालिनि ॥ 1 ॥ पितुर्मित्रं कुलपति-स्तत्र प्र्भुमुप्स्थित्ः। पूर्वाभ्यासात् खामिनाऽपि, तस्मिन् बाहुः प्रसारितः ॥ 2 ॥ तस्य प्रार्थनया खामी, तत्रैकां रात्रिमा-IP विशत् । स्थेयं वर्षाखिहेत्यूचे, प्रस्थितं स पुनः प्रभुम् ॥ 3 ॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ । मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥ 4 ॥ कुलपत्यर्पिते वर्षा-स्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानात्या, वर्षारम्भे क्षुधातुराः ॥ 5 ॥ अधावन् खादितुं वेगात्, तापसानां तृणोटजान् । निष्कृपास्तापसास्तास्ते, ताडयन् यष्टिभिभृशं ॥ 6 ॥ ताडितास्तैश्चखादुस्ताः, श्रीवीरालङ्कतोटजम् । स्थितः प्रतिमया खामी, नाश्नतीस्ता न्यषेधयत् ॥ 7 ॥ उटजखामिना रावा, चक्रे कुलपतेः पुरः । प्रभु सोऽप्यशिषनीडं, रक्षन्ति न वयोऽपि किम् । | ॥ 8 ॥ अप्रीतिर्मयि सत्येषा, तन्न स्थातुमिहोचितम् । विचिन्येति प्रभुः पञ्चा-भिग्रहानग्रहीदिमान् ॥ 9 ॥
Page #218
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 10 ॥ नाप्रीतिमद्गृहे वासः 1, स्थेयं प्रतिमया सदा 2 ॥ न गेहिविनयः कार्यः 3, मौनं 4 पाणौ च भोजनम् 5 ॥ 10 ॥ शुचिराकाचतुर्मास्या, अर्द्धमासादनन्तरं । प्रावृष्यथास्थिकग्राम, जगाम त्रिजगद्गुरुः ॥ 11 ॥ ' 116 // समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी हुत्था । तेण परं अचेले पाणिपडिग्गहिए, समणे भगवं महावीरे साइरेगाइं दुवालसवासाई निच्चं वोसटकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा, ते उत्पन्ने सम्म सहै खमै तितिक्खइ अहियासेइ ॥ 117 ॥ व्याख्या-समणे भगवमित्यादितः अहिआसेइ त्ति पर्यन्तम् , तत्र साधिकमाससंवत्सरादू देवदूष्याट्टै पतिते । दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटे कण्टके विलग्ने च भगवान् सिंहावलोकनेन तदद्राक्षीत् । ममत्वेनेत्येके, स्थण्डिले पतितमस्थडिले वेत्यन्ये, सहसात्कारेणेत्यपरे, शिष्याणां वस्त्रपात्रं सुलभं भावि न वेति केचित् , भाविखसन्ततेः कषायबाहुल्यात्कण्टकप्रायतेति वृद्धवादः, कण्टकभूतास्तावत्कृपाक्षिकास्ते च वस्त्ररूपस्य प्रवचनस्य सम्पर्कमात्रेण किञ्चित्पीडाविधायिनो भविष्यन्ति परं विप्रेण त्वरितमेव ग्रहणात् वर्षसहस्त्रद्वयान्ते धर्मदत्तराज्यावसरे वित्रीभूयोगतः शक्र एव तत्सम्पर्कनिरासेन प्रवचनपीडां निराकरिष्यतीति वयम् । कण्टकलमत्वादेवोपेक्ष्य निर्ममतया पुनर्न जाह, तदर्दू च पितृमित्रस्य विप्रस्य प्रागेवार्पितासीत् । तचैवम्-"पिउणो मित्तो सोमो, आजम्मं चेच
Page #219
--------------------------------------------------------------------------
________________ निद्धणो भट्ठो । धणलाभत्थी पत्तो, आसं काउं जिणसगासे ॥ 1 ॥ सो पुण दाणावसरे, जिणस्स देसंतरं गओ आसी । लाभत्थमेव रडिओ, भज्जाए आगओ संतो ॥ 2 ॥ एवं जिणेण दिन्नं, सव्वस्स ढणकए तुमं देसी । तो निल्लक्खण अज्ज वि, गंतूण तमेव मग्गेसु ॥ 3 ॥ भणिअं च तेण भयवं, दीणो हं दुत्थिओ अ भग्गो अ । मग्गंत - भमंतस्स य, न किंचि मे सामि संपडिअं ॥ 4 ॥ किं किं न कयं को को, न पत्थिओ कह 2 न नामिअं सीसं । दुब्भरौअरस्स कए, किं न कयं किं न कायव्वं ॥ 5 ॥ दिष्णं च तए दाणं, सव्वस्स जहिच्छिअं चिरं कालं । नासि तया इत्थाहं, ता सामि करेह कारुन्नं ॥ 6 ॥ देसु मह किंचि दाणं, सव्वस्स जियस्स तं सि कारुणिओ । इअ विन्नत्तो भयवं, करुणिक्करसोऽणुकंपाए ॥ 7 ॥ विअरै सुरद्सद्धं, अन्नं मह नत्थि किंचि जं भणिअं । सो वि गओ पणमित्ता, महापसाओ त्ति तं गहिउं ॥ 8 ॥ " अत्र निःस्पृहोऽपि भगवाननुपयोग्यपि देवेन्द्रोपनीत देवदूष्यं यत् शकली। कृत्यार्द्ध ब्राह्मणाय दत्तवान् न्यस्तवांश्चावशिष्टमर्द्ध स्वस्कन्धे तद्भगवत्सन्ततेर्वस्त्रपात्रादिषु मूर्च्छासंसूचकमिति कश्चित् कश्चिच कालानुभावात् ऋद्धिमानपि नोदारचित्तेनौचित्यकर्त्ता भविष्यतीति, अपरस्तु भगवतः प्रथमं । विप्रकुलोत्पन्नत्वेनैवमभिप्रायोऽभूत् कथमन्यथा साम्वत्सरिकदानदाताऽप्यन्यत् किञ्चिन्मम नास्तीति भणित्वाऽपि विद्यमानमप्यखण्डं नादास्यदिति । ततः - " तुन्नागस्सुवणीयं, दसिआकज्जंमि तेण सो भणिओ । भमसु जिणमग्गओ तं, खंधाउ पडिस्सइ तमद्धं ॥ 9 ॥ न य पिच्छइ सो भयवं, निस्संगो ता तुमं तमाणिज्जा । दो वि अहं तुन्नेउं, अद्धे सयलं करिस्सामि ॥ 10 ॥ दीणारसयसहस्सं, लद्दीहि तं विकयंमि तो तुज्यं । मज्झं च अद्धमद्धं, होही
Page #220
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 102 ॥ भणिओ इअ गओ सो ॥ 11 ॥ वच्चंतस्स य पडिअं, खंधाउ सुवण्णवालुआपुलिणे । वत्थं कंटयलग्गं, घेचूण य सो दिओ चलिओ ॥ 12 ॥ " परं स द्विजो लज्जया पुनर्मार्गयितुमशक्नुवन् भगवतः पृष्ठलमो वर्ष यावद्वभ्राम । पश्चाच्च तेन तदर्द्ध पतिते गृहीते भगवान् तेण परंति ततः परं यावज्जीवमचेलको बभूव । पाणिपडिग् गहिए ति पाणि। पतंग्रहिकः - पाणिपात्रः खामी हि सप्रावरणधर्म्मस्थापनार्थं देवदूष्यपरिग्रहं चक्रे, तथा प्रथमपारणकं सपात्रधर्म्मज्ञापनार्थ पात्र एव विहितवान् ततः पाणिपात्र इति । निचं वोस त्ति नित्यं प्रव्रज्याप्रतिपत्त्यनन्तरं यावजीवं व्युत्सृष्टकायः परिकर्म्मणा वर्जनात् त्यक्तदेहः, एवं चाध्वनि विहरति सति भगवति 'मंदाइणीनदीपुलिणे मधुसित्थचिक्खिले भगवतो पादेसु चक्कंकुसाइलक्खणाणि दीसंति । तत्थ पूसो नाम सामुद्दितो सो ताणि पासिऊण । चिंतेति 'एस चकवट्टी गतो एंगागी वच्चामि णं वागरेमि तो मम एत्तो भोगा भविस्संति सेवामि णं कुमारत्तणेण' सामी वि थूणगस्स सन्निवेसस्स बाहिं पडिमाए ठिओ । तत्थ सो सामिं पेच्छिऊण चिंतेति 'अहो मए पलालं अहिज्जति, एएहिं लक्खणेहिं न जुत्तं एतेण समणेण हौं' इओ अ सको देवराया ओहिणा पलोएति, कहिं अज्ज सामी । ताहे सामिं पेच्छति तं च पूसं, आगतो सामिं वंदित्ता भणति, भो पूस ! तुमं लक्खणं न याणसि, एसो अपरिमितलक्खणो, ताहे वण्णेइ लक्खणं अभंतरगं 'गोखीरगोरं रुहिरं पसत्थं' न होति अलिअं, एस धम्मवरचाउरंत चक्कबट्टी देविंदनरिंदपूजितो, भविअजणकुमुदानन्दकारओ भविस्सति । इअ भणिऊण सुरिंदों, पूजइ धणकणगरयणरासीहिं । सामुद्दिअं पहहूं, जिणो वि अण्णत्थ विहरेह ॥ 1 ॥ जे केइ उवसग्गा उप्पजंति त्ति देवादि किरणाय* ॥ 102 ॥
Page #221
--------------------------------------------------------------------------
________________ CAR कृतोपसर्गसहनं यथा-खामी प्रथमचतुर्मासके शूलपाणियक्षायतने स्थितः । सो पुण दुट्ठसहावो, वासं कस्स इन। देइ रयणीए । सो पुत्वभवे वसहो, आसी धणदेववणिअस्स ॥ 1 ॥ पंचसए सगडाणं, उत्तारेउं नईइ सो तुहो॥ गामस्स बद्धमाण-स्स बाहिमोत्तुं गओ वणिओ ॥ 2 ॥ पाणीचारिनिमित्तं, दव्वं गामिलयाण दाऊणं । तेहि अ न किंचि दिन्नं, तहाइ छुहाइ सो मरिउं ॥ 3 ॥ जाओ असूलपाणी, रुट्ठो उवरिं च तस्स गामस्स । मारिं विउविऊणं, निवाइओ बहुजणो तेण ॥ 4 ॥ लोगेणं विण्णविओ, तब्बयणणं च देउलं काउं । तप्पडिमा कारविआ, जत्तं पूअं च कारिंति ॥ 5 ॥ तम्मारिअजणाट्ठी-निअरो दीसइ पए पए एत्थ । तो सो अट्ठिअगामु-त्तिलोअमज्झं|मि विक्खाओ ॥ 6 ॥ तस्सेव बोहणत्थं, भयवं पडिमाइ संठिओ रत्तिं । तस्साययणेसु चिअ, दटुं रुटो जिणस्सुवरि ॥ 7 ॥ उवसग्गिउमाढत्तो, संज्झाए कुणै भूमिभेअक्र्ण्। अट्टहाससई, मणुअतिरिक्खाण नासणयं ॥ 8 ॥ तत्तो अहत्थिरूवं, पिसायरूवं च नागरूवं च । काउं उवसग्गेइ, खुहै मणागंपि नो भयवं ॥ 9 ॥ सिरकन्ननासनहा-त्थिदंतपिट्ठीसु वेअणं कुणै । इकिक्का जा जीविअ-हरणे अन्नस्स सुसमत्था ॥ 10 ॥ तहा वि सामी नो मणागं पि सुहज्झाणाओ खुहिओ, पच्छा सो पडिबुद्धो सामिणो खामेइ खमह भट्टारग त्ति । ताहे सिद्धत्थो उद्घाइतो भणति-"हं हो! सूलपाणि !! अपत्थिअपत्थिआ! ण याणसि सिद्धत्थरायपुत्तं भगवतं तित्थगरं, जै एवं सक्को जाणति तो तं निविसयं करेति । ताहे सो भीतो दुगुणं खामेति, सिद्धत्थो से धम्मं कहेति । तत्थ उवसंतो महिमं करेति सामिस्स । तत्थ लोगो चिंतेति 'सो तं देवजयं मारेत्ता इयाणिं कीलति' तत्थ सामी देसूणे
Page #222
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव ॥ 103 ॥ चित्तारि जामे अतीव परितावितो पभातकाले मुहुत्तमेत्तं निदापमादं गतो, तत्थिमे दसमहासुमिणे पासित्ता पडि बुद्धो । तं जहा-तालपिसाओ हतो 1, सेअसउणो 2, चित्तकोइलो 3a दो अ ते पज्जुवासंता दिट्ठा, दामदुगं। सुरभिकुसुममयं 4, गोवग्गो अ पज्जुवासंतो 5, पउमसरो विबुहेहिं अलंकितो 6, सागरो अमे णित्थिण्णो त्ति 7, सूरो अ पइण्णरस्सिमंडलो उग्गमंतो 8, अंतेहि अ मे माणुसुत्तरो वेढितो त्ति 9, मंदरं च आरूढामि 10, हात्ति लोगो पभाए आगतो उप्पलो इंदसम्मो अ ते अच्चणि दिव्वगंधचुण्णपुप्फवासं च पासंति भट्टारगं च अक्ख यसव्यंगं, ताहे सो लोगो सवो सामिस्स उकिट्ठसीहनायं करेंतो पाएसु पडिओ भणइ 'जहा देवजएणं देवो उवसामितो महिमं पकतो' उप्पलो वि सामि दटुं वंदिअ भणिआइओ सामी तुब्भहिं अंतिमरत्तीए दस सुमिणा दिवा तेसिमं फलं ति 'जं तालपिसाओ हतो तमचिरेण मोहणिजं उम्मूलिहिसि 1,जो असेअसउणो तं सुक्कज्झाणं ज्झाहिसि 2, जो विचित्तो कोइलो तं दुवालसंगं पण्णवेहिसि 3, गोवग्गफलं च ते चउन्विहो समणसमणिसावगसाविगासंघो भविस्सइ 4, पउमसरो चउछिहदेवसंघो त्ति 5, जं च सागरं तिण्णो तं संसारसागरमुत्तरेहिसि 6. जो असुरो तमचिरा केवलनाणं ते उपजिहि त्ति 7, जं च अंतेहिं माणुसुत्तरो वेढिओ तं ते णिम्मलजसकित्तिपयावो सयलतिहुअणे भविस्सइ 8, जं च मंदरमारूढो सि तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्म पण्णवेहिसि त्ति 9, दामदुगं पुण न याणामि, सामी भणइ 'हे उप्पला जणं तुम ण याणसि तेणमहं दुविधं सागाराणागारिश धम्म पण्णवेहामि त्ति' ततो उप्पलो वंदित्ता गतो । तत्थ सामी अद्धमासट्टमद्धमासेण खमति SEOGHUGASAASAASTRICHOSAS // 10 //
Page #223
--------------------------------------------------------------------------
________________ 4% B एस पढमो वासार्त्तो। ततः खामी मोराकसन्निवेशं गतः, तत्र प्रतिमास्थितस्य वीरस्य सत्काराद्यर्थ सिद्धार्थों जनानामतीतादीनि कथयति । खामिमहिमानं च दृष्ट्वा प्रद्विष्टेनाच्छन्दकेन तृणच्छेदाच्छेदविषये प्रश्ने कृते सिद्धार्थेन न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्याङ्गुलीः शक्रश्चिच्छेद, ततो रुष्टः सिद्धार्थो जनान् प्रति चौरोऽयमित्युक्तवान् , यतः कर्मकरस्य वीरघोषस्य दशपलिकं वट्टलकं गृहीत्वा खजूरीवृक्षाधःस्थापितं एकं तावदिदं, द्वितीयमिन्द्रशमण ऊरणकोऽनेन भक्षितस्तदस्थीन्यद्यापि बदर्या अधो दक्षिणोत्कुरुडिकाया तिष्ठन्ति, तृतीयं पुनरवाच्यमलं कथनेन, निर्बन्धे कृते व्रजतास्य भार्या कथयिष्यति नाहं कथयिष्यामीत्युक्ते तैः पृष्टा सोवाच-भगिनीपतिरयं' लजितो विलक्षः खामिनं विजने गत्वाह-'खामिन्नहमत्रैव जीवामि त्वं तु पूज्यः सर्वत्रापि पूज्यसे' ततः खामी श्वेताम्ब्यां बिहरन जनार्यमाणोऽपि कनकखलाख्यतापसाश्रमे चण्डकौशिकसर्पप्रबोधायागात् । स हि प्राग्भवे क्षपकः क्षुल्लकेनावश्यके पारणार्थगमनजातमण्डूकीविराधनालोचनार्थ स्मारितः क्रुधा क्षुल्लकं हन्तुं धावन् स्तम्भ आस्फल्य मृतो ज्योतिष्केषूत्पन्नः, ततथ्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिको बभूव, तत्रापि राजन्यान् खाश्रमफलादिगृहानान् वीक्ष्य परशुहस्तो धावन् अवटे पतितः, परशुविद्धस्तत्रैव चण्डकौशिकतिप्राग्भवनामा दृस्स्त्तिविस्सोऽहिर्भूत्। स च प्रभुं प्रतिमास्थं दृष्ट्वा क्रुधा ज्वलन् सूर्य दर्श दर्श त्रिदृग्ज्वालां मुमोच । तासु विफलासु मद्विषाक्रान्तोऽयं पतन् मा मां मृदूनीयादिति दष्ट्वा दष्ट्वाऽपक्रामन् गोक्षीरधवलं भगवद्रक्तं वीक्ष्य 'चण्डकौशिक ! बुद्ध्यख बुद्ध्यख' इति प्रभुवचः श्रुत्वा च जातिस्मृतिमान् प्रभुं त्रिःप्रदक्षिणीकृत्य प्रपन्नानशनो ना(मा)न्यत्र विषभीषणा मे दृष्टिआसीदिति तुण्डं A-CACANCAR 4%AR
Page #224
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 10 ॥ बिले प्रक्षिप्य स्थितो, घृतविक्रायिकाभिर्भक्त्या घृतेन म्रक्षितः, पिपीलिकादिभिभृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या किरणाप सिक्तः पक्षान्ते सहस्रारे ययौ, प्रभुरप्यन्यत्र विजहार । उत्तरवाचालायां च नागसेनः खामिनं क्षीरेण प्रतिलाभि-16 तवान् पञ्च दिव्यानि च, ततः श्वेताम्ब्यां प्रदेशी राजा खामिनो महिमां (मानं) कृतवान् , ततः सुरभिपुरं गच्छतः खामिनः पश्चरथैनैयका गोत्रतो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानदीसिद्धयात्रो नाविकस्तदा लोकेनावमारोहति कौशिकवासितं श्रुत्वा विद्वान् खेमिल उवाच-'मारणान्तं विघ्नं प्राप्यम् , परमेतन्मुनिप्रभावान्मोक्ष्यामहे' तदनन्तरं गङ्गोत्तारे नावारूढस्य प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रसुरकृतदुर्वातविकुर्वणानौमजनाघुपसर्ग कंबलशंबलनामानौ नागकुमारौ निवारितवन्तौ । तयोश्चोत्पत्तिरेवम्-'मथुराए नयरीए जिणदासो वाणिअओ सहो, साधुदासी साविआ, दोहिं वि अभिगताणि परिमाणकडाणि, तेहिं चउप्पदस्स पञ्चक्खाणं गहितं, ततो |दिवसदेवसितं गोरसं गेहंति, तत्थ य एगगा आभीरी गोरसं गहाय आगता, साविआ भणति 'मा तुमं अन्नत्थ भमाहि, जत्तिअं आणेसि तत्ति गेहामि' एवं तासिं संगतं जातं, इमा वि गंधपुडिआइ देइ, इमा वि कुइ आ दुद्धं दहिवा देति, एवं तासिं दढं सोहितं जातं । अन्नया तासिं गोवाणं विवाहो जातो, ताहे आभीरी ताणि |निमंतेति ताणि भणंति, 'अम्हे वाउलाणि न तरामो गंतुं, 'जं तत्थ जुजति भोषणे कडुगभंडादिवत्थाणि आभ- ॥ 104 ॥ 4 रणाणि धूअपुप्फगंधमल्लाणि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव सोभावितं लोगेण य सिलाहिआणि, तेहिं तुडेहिं दो तिवरिसा गोणपोतगा हट्ठसरीरा उवट्ठविआ कंबलसंबल त्ति नामेण ताणि छंति बला बंधिउं गताणि, -CACAREERENCE
Page #225
--------------------------------------------------------------------------
________________ ताहे तेण सावएण चिंतिअं, जै मुचीहंति ततो लोआ वाहेति, ता एत्य चेव अच्छंतु, फासुगचारी किणिऊणं। दिजंति, एवं पोसिजंति । सो वि सावओ अट्ठमिचाउद्दसीसु उववासं करेति, पोत्थयं च वाएति, तेवितं सोऊण भद्दया जाया सणिणो a, जद्दिवसं सावगो न जेमेति, तद्दिवसं तेषि न चरंति । तस्स य सावगस्स भावो जाओ, जा इमे भविआ उवसंता अब्भहिअणेहो जातो । ते रूवस्सिगो तस्स य सावगस्त मित्तो, भंडीरवणजत्ता, तारिसा णत्थि अण्णस्स बैल्ला, ताहे तेण ते भंडीए जोएत्ता नीता अगापुच्छाए तत्थ अण्णण वि अण्णेण वि सम धावं कारिता, ताहे छिण्णा, ते आणेउं बद्धा, ण चरंति न य पाणियं पिअंति, जाहे सबहा गेच्छंति ताहे सो सावओ तेसिं भत्तं पञ्चक्खाति, णमोक्कारं च देति, ते कालगया णागकुमारेसु उववण्मा, ओहिं पौंजंति जाव पेच्छंति तित्थगरस्स उवसग्गं कीरमाणं, ताहे तेहिं चितिअं, 'अलाहि ता अग्णं सामि मोएमो' आगता एगेण णावा गहिता, एगो सुदाढेण समं जुज्झति, सो महडिओ तस्स पुण चवणकालो, इमें अ अहुणोपवण्णा, सो तेहिं पराजिओ, ताहे ते णागकुमारा तित्थगरस्स महिमं करेंति, सत्तं रूवं च गायंति, एवं लोगो वि, ततो सामी उइण्णो, तत्थ देवहिं सुरभिगंधोदयवासं पुप्फवासं च वुटुं, ते वि पडिगय त्ति । ततः स्वामी राजगृहे नाल-12 जन्दायां तन्तुकशालैकदेशेऽनुज्ञाप्याद्यं मासक्षपणमुपसम्पद्य तस्थौ । तत्र गोशाल आगात् , तस्योत्पत्तिस्त्वेवम्-मंख लिनामा मङ्खः, तस्य सुभद्रा भार्या शरवणविषये गोबहुलद्विजस्य गोशालायां प्रसूतेति गोशाल इति नाम । 18 स च खामिनि कूरादिविपुलभोजनविधिना विजयेन प्रतिलाभिते दिव्यकुसुमादिपञ्चदिव्यानि निरीक्ष्य त्व
Page #226
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 105 ॥ च्छिष्योऽस्मीति स्वामिनमाह । ततो द्वितीयपारणके पक्वान्नादिना नन्दस्तृतीये सर्वकामगुणितपरमान्नादिना । सुनन्दः खामिनं प्रतिलाभितवान् । ततश्चतुर्थमासक्षपणके कोल्लाकसन्निवेशं स्वामी प्राप्तः, तत्र बहुलनामा द्विजः पायसं दत्तवान् दिव्यानि च । गोशालस्तु तन्त्वाकशालायां खामिनमनुपलभ्यान्तर्बहिश्च राजगृहे गवेषयन् खोपकरणं द्विजेभ्यो दत्त्वा समुखं शिरो मुण्डयित्वा कोल्लाके भगवन्तं दृष्ट्वा त्वत्प्रत्रज्याऽस्तु ममेत्युक्तवान् । ततः खामी सगोशालः सुवर्णखलग्रामं याति, अन्तरा च गोपैर्महास्थाल्यां पायसं पच्यमानमालोक्य गोशालः खामिनं जगाद -'मा गम्यतां भुज्यतेऽत्र' सिद्धार्थेन च तद्भङ्गकथने गोपैः प्रयत्नरक्षिताऽपि पायसस्थाली भग्ना, ततो गोशालेन 'यद् भाव्यं तद् भवत्येव' इति नियतिः स्वीकृता । ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्द भ्रातृद्वितयसम्बन्धिनौ द्वौ पाटकी, स्वामी नन्दपाटके प्रविष्टः प्रतिलाभितश्च नन्देन, गोशालस्तु उपनन्दगृहे पर्युषितान्नदानादुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृहं दह्यतामिति शशाप, तदनु तद् गृहं ददाह । पश्चात्प्रभुश्चम्पा - यामुपागतः, तत्र द्विमासक्षपणेन वर्षावासमवसत्, चरमद्विमासपारणकं च चम्पाया बहिः कृत्वा कालासन्निवेशं गतः, स्थितश्च शून्यगृहे प्रतिमायां । गोशालेन तु तत्रैव सीहो ग्रामणीपुत्रो विद्युन्मतीदास्या सह क्रीडन् हसितः कुट्टितश्च तेन खामिनमाह - ' अहमेकाक्येव कुट्टितः, यूयं किं न वारयत' सिद्धार्थः प्राह - 'पुनमैवं कुर्याः ततः स्वामी पात्रालके प्राप्तः तस्थिवांश्च शून्यागारे, तत्र स्कन्दः खदास्या दत्तिलकया सममगात्, तत्रापि तथैवाभवत् । ततः स्वामी कुमाराकं सन्निवेशं गत्वा चम्परमणीयोद्याने प्रतिमयाऽस्थात् । इतश्च श्रीपार्श्वशिष्यो किरणाव0 1120411
Page #227
--------------------------------------------------------------------------
________________ भूरितरान्तेवासिपरिवृतो मुनिचन्द्रमुनिस्तत्रैव कूपनयकुम्भकारशालायां तस्थी, तत्साधूनिरीक्ष्य गोशालः प्राह जाऽके यूयं तैरुक्तम्-'निर्ग्रन्थाः' पुनः प्राह-क यूयं क च मे धमाचार्यः' तैरूचे-'यादृशस्त्वं ताशस्त्वद्धर्माचार्योऽपि भविष्यति' ततो रुष्टेनोचे-'मे धर्माचार्यतपसा दयतां युष्मदाश्रयः' तैरप्यूचे- 'नेयं भीतिरस्माकं पश्चात्स आगत्य खामिनः सर्वमुवाच, सिद्धार्थोऽवदत्- 'नैते साधवो दयन्ते' रात्रौ जिनकल्पतुलनां कुर्वाणो मुनिचन्द्रः प्रतिमास्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पेदे चावधिज्ञानं जगाम च खगें, ततो महिमार्थमायातामरकृतोद्योतमालोक्योपाश्रयो दह्यतेऽमीषामित्युवाच खामिनं गोशालः, सिद्धार्थेन यथावत्कथने तत्र गत्वा तच्छिष्यान्निभायातः । ततःखामी चौरायां गतः, तत्र चारिको हेरिकावितिकृत्वा रक्षका अगडे प्रक्षिपन्ति । प्रथमं गोशालः क्षिप्तः प्रभुस्तु नाद्यापि तावता तत्र सोमाजयन्तीनाम्न्यावुत्पलभगिन्यौ संयमाक्षमतया प्रवाजिकीभूते ज्ञात्वा tmupsrgmupshaamytH| ततः प्रभुः पृष्टचम्पायां प्राप्तः, तत्र वर्षाश्चतुर्मासक्षपणेनातिवाय बहिः पार|यित्वा कयङ्गलसन्निवेशं गतः, तत्र दरिद्रस्थविरा नामपाषण्डस्थास्तत्पाटकमध्यस्थदेवकुले खामिनः प्रतिमास्थितस्य माघमासे हिमवर्षे निपतिते दरिद्रस्थविराः समहिलादिपरिग्रहा जागरदिने गायन्ति, दृष्ट्वा गोशालो जहास, पुनः पुनस्तैस्त्रिनिर्वासितः, पुनः खामिशिष्य इति कृत्वा मुक्त्ः। ततः खामी श्रावस्त्यां गत्वा बहिः प्रतिमया स्थितः,5 तत्र सिद्धार्थोक्तमहामांसभोजनपरिहाराय गोशालो वणिग्गेहेषु भिक्षार्थ भ्रमन् पितृदत्तगृहपतिमार्यया निन्द्रा मृतापत्यप्रखा श्रीभद्रया शिवदत्तनैमित्तिकवाचा स्वापत्यजीवनाय गर्भमांसमिश्रं पायसं भोजितोऽग्निभयाचान्यतो गृहे
Page #228
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 106 ॥ द्वारं चक्रे, आगतेन सिद्धार्थोक्ताप्रत्यये पायसवमने कृते नखवालादि दृष्ट्वा रुष्टेन तद् गृहं गवेषयताऽपि न दृष्ट, ततः खामितपसा पाटकोऽपि ज्वालितः । ततः खामी बहिहरिद्रसन्निवेशात् हरिद्रवृक्षस्याघोऽवतस्थे प्रतिमया, पथिकप्रज्वालिताग्निना प्रभोरनपसारणात्पादौ दग्धौ, गोशालो नष्टः । ततः खामी नङ्गलाग्रामे वासुदेवगृहे प्रतिमया स्थितः, तत्र गोशालो डिम्भमापनायाक्षिकर्षणमकार्षीत् , तत्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षितः । ततः स्वामी आवर्तमामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन डिम्भमापनाय मुखत्रासो विहितः, तत्पित्रादीन् अथिलोऽयं किमनेन हतेनास्य खाम्येव हन्यते इति विचिन्त्य स्वामिहननायोधतान् दृष्ट्वा बलदेवमूर्तिरेव बाहुना लाङ्गलमुत्पाट्योत्तस्थौ, ततः सर्वेऽपि स्वामिनं न्त्व्न्त्ः। ततः स्वामी चौराकसन्निवेशं जगाम, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनन्यग्भूय वेलां विलोकयति स्म, ततश्चौरशङ्कया हतेन तेन रुष्टेन खामितपस्तेजसा मण्डपध्यापनाऽकारि । ततः खामी कलम्बुकासनिवेशं गतः, तत्र मेघ-कालहस्तिनामानौ द्वौ भ्रातरौ, कालहस्तिना दृष्ट्वोपसर्गितो मेघेनोपलक्ष्य क्षमितः । ततः खामी क्लिष्टकर्मनिर्जरानिमित्तं लाटाविषयं प्राप, तत्र हीलनादयो घोरा उपसा अध्यासिताः। ततः पूर्णकलशाख्येऽनार्यग्रामे खामिनो गच्छतोऽन्तरा द्वौ स्तेनावपशकुन इति विचिन्यासिमुत्पाट्य धावितो ज्ञातवृन्तान्तवज्रिणा वजेणाहतौ । ततः स्वामी भद्रिकापुर्या वर्षासु चातुर्मास्यं तपश्च कृतवान् । ततो बहिः पारयित्वा विहरन् कदलिसमागमग्रामं गतः, तत्र मङ्खलिदधिकूरभोजनं कुर्वन्नतृप्तो जनेन निर्सितः, भगवतश्च प्र्तिमा। ततः स्वामी तंबालग्रामं गतः, तत्र पार्थापत्यीयो बहुशियपरिवृतो नन्दिवेग ॥ 106 ॥
Page #229
--------------------------------------------------------------------------
________________ PASAHA OMOMOM |नामाचार्यः प्रतिमास्थितश्चौरभ्रान्त्याऽऽरक्षकपुत्रेण भल्या हतो जातावधिः स्वर्गमलञ्चकार, शेषं च मङ्खलिवचनादि मुनिचन्द्रवत् । ततः खामी कूपिकसन्निवेशं गतः, तत्र चारिकशकया गृहीतो भगवान् पार्थान्तेवासिनीभ्यां प्रवाजकीभूतविजयाप्रगल्भाभ्यां मोचितः । पृथग्भूतश्च खामिनो मङ्खलिरन्यस्मिन् पथि गच्छन् पञ्चशतैरपि स्तेनैहीतो मातुल इति कृत्वा वाहनया खिन्नोऽचिन्तयत् वरं खामिनैव सार्दू गयनमिति खामिनं मार्गयितुं लग्नः । खाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्रैकोऽयस्कारः षण्मासं यावद्रोगी भूत्वाऽरोगः सन्नुपकरणकरः शालामागतः स्वामिनं निरीक्ष्यामङ्गलमिति विचिन्स घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वाऽऽगत्य तेनैव हतो म्घ्व्ता। ततः स्वामी ग्रामाकसन्निवेशं गतः, तत्रोद्याने विभेलकयक्षो महिमा चक्रे । ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिपृष्ठभवापमानितान्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यासद्यमुपसर्गमुपशान्ता च स्तुतिं चक्रे, तद्वेदनमधिसहमानस्य षष्ठेन तपसा विशुद्ध्यमानस्य लोकाव्धिरुत्प्न्न्ः। ततः खामी भद्रिकां गतः, तत्र षष्ठवर्षासु चतुर्मासतपो विचित्रांश्चाभिग्रहानकरोत् , तत्र पुनः षण्मासान्ते मङ्खलिर्मिलितः । ततः खामी बहिः पारयित्वा ऋतुबद्धे मगधायां निरुपसर्गो विहृतवान् । ततः आलभिकायां सप्तमवर्षासु चतुमास-14 क्षपणेन बहिः पारयित्वा कुण्डगसन्निवेशे वासुदेवदेवकुले खामी प्रतिमया स्थितः, मजलिरपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुट्टितश्च लोकैः। ततो महनग्रामे बलदेवदेवकुले कोणे खामी प्रतिमया स्थितः, मललिबलदेवमुखमूले मेहनं कृत्वा तस्थौ, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा मुक्त्ः। ततो लोहार्गले जनेन चारिकबुद्ध्या : ऋ ASHTRA
Page #230
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 107 / जितशत्रुपार्श्वोपनीतः सगोशालोऽस्थिकग्रामागते नोत्पलेन मोचितः । ततः पुरिमतालशकटमुखोद्यानयोरन्तराले प्रतिमया तस्थौ, सभार्यो वग्गुरश्रेष्ठी चोद्यानस्थमल्लिजिनजीर्णायतनप्रतिमां नमस्कृतवान्, सन्तानाय नव्यायतनविधापनादिभिरारराध च जाते गर्भेऽन्यदा पूजार्थं प्रजन्नीशानेन्द्रवचसा प्रथमं खामिनमर्चति स्म, ततो मल्लिजिनायतने मल्लिप्रतिमां च । ततः खामी उन्नागसन्निवेशे याति तत्रान्तरे गोशालेन सम्मुखागच्छदन्तुरवधूवरहसनं "ततिलो विहिराया, जणेइ दूरे वि जो जहिं बसइ । जं जस्स हो जुग्गं, तं तस्स वीज्जयं देह ॥ 1 ॥ " चितैः कुट्टयित्वा वंशजाल्यां प्रक्षिप्तः खामिच्छत्र धरत्वान्मुक्तश्च । ततः खामी गोभूमिं याति ततो राजगृहेऽमवर्षामकरोत् चतुर्मासकतपश्च बहिः पारणकं च, ततो वज्रभूम्यां बहुपसर्गा इति कृत्वा नवमवर्षारात्रं स्वामी तत्र कृतवान्, चतुर्विधाहाररहितं चतुर्मासकमपरमासद्वयं च तत्रैव विहृत इति षाण्मासिकं तपोऽभूत्, बसत्यभावाच्च नवमवर्षारात्रमनियतमकार्षीत् । ततः सिद्धार्थपुरं गतः, ततः कूर्म्मप्रामं प्रस्थितः तत्रान्तरा तिलस्तम्भं दृष्ट्वा भगवन्नयं निष्पत्स्यते न वेति । मसलिर्बभाषे प्रश्नानन्तरं 'सप्तापि तिलपुष्पजीवा सृत्वा एकस्यां शम्यां तिला भविष्यन्ति' इति भगवद्वचनान्यथाकुतिथिया तिलस्तम्भमुत्पाट्य मूलादुन्मूल्यैकान्ते मुमोच मा प्रभुवचोऽन्यथा भूदिति सन्निहितव्यन्तरैर्दृष्टिवके गोखुरेण च क्लिन्नभूमौ नित्यस्थिरीचक्रे, ततः प्रभुः कूर्मप्रामे आतापनाग्रहणे मुत्कल मुक्कजटा मध्ययुका बाहुल्य दर्श। नाद्यूकाशय्या तरेति कथनरुष्टवैश्यायनमुक्ततेजोलेश्यातः शीतलेश्यया गोशालं रक्षितपूर्वी सिद्धार्थपुरे ब्रजन् गोशालेन 'स तिलस्तम्भो न निष्पन्न' इत्युक्ते 'स एष तिलस्तम्भो निष्पन्न' इति प्रत्याह, गोशालोऽश्रद्दवत् तिलशस्त्रां किरणाय* 11201911
Page #231
--------------------------------------------------------------------------
________________ विदार्य सप्ततिलान् दृष्ट्वा नियतिं गाढीकृतवान् , तत 'आतापनापरस्य सदा षष्ठतपः सनखकुल्माषपिण्डिकया एकेनोष्णोदकचुलुकेन पारयतः षण्मास्या तेजोलेश्योत्पद्यते' इति सिद्धार्थोक्तोपायः (भगवदुक्तोपायः) पृथग्भूतः श्रावस्त्यां ॥ कुम्भकारशालास्थितस्तां साधितवान् , त्यक्तवतश्रीपार्थशिष्यवदात् अष्टानिमित्तं च शिक्षितवान्, ततोऽहंकारेणारं जिनोऽस्मीति सर्वजने प्रख्यापयति स्म, ततो वाणिजग्रामे आतापनापुरस्सरं षष्ठतपसोत्पन्नावधिरानन्दः खामिनमालोक्याहो परीषहसह इति स्तुतिपरोऽचिरेण ते केवलमुत्पत्स्यते इत्याधुक्तवान् । ततः खामी श्रावस्त्यां दशमं वर्षारात्रं चित्रं तपोऽकरोदित्याद्यनुक्रमेण यावत्खामी बहुम्लेच्छां दृढभूमिं गतः तस्यां बहिः पोहालोद्याने पोलासचैत्येऽष्टममक्तेनैकरात्रिकी प्रतिमा तस्थिवान् । इतश्च सभागतः शक्रस्त्रैलोक्यजना अपि वीरचेतश्चालयितुमसमर्था इति प्रशंसा कृतपान्, तदनु शकामर्षेण सामानिकसङ्गमाख्यसुरः सत्त्वरमागत्य प्रथमतो धूलिवृष्टिं चकार, यया पूर्णाक्षिकर्णाऽऽदिश्रोताः खामी निरुच्छ्रासोऽभूत् 1, ततो वज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चके ताकेन श्रोतसा निर्यान्ति |द्वितीयेन प्रविशन्ति 2, तथा वज्रतुण्डोइंशाः 3 तीक्ष्णतुण्डा घृतेल्लिकाः 4, वृश्चिकाः 5, नकुलाः 6, सर्पाः 7, मूषकाश्च 8 भक्षयन्ति, तथा हस्तिनः 9, हस्तिन्यश्च 10 शुण्डाघातचरणमईनादिना, पिशाचो अट्टहासादिना 11, व्याम्रो दंष्ट्रानखविदारणादिना 12, सिद्धार्थत्रिशले करुणविलापादिना उपसर्गयन्ति 13, ततः स्कन्धावारसमीपस्थः प्रभोः पदोर्मध्येऽग्निं प्रज्वाल्य स्थालीमुपस्थाप्य च पचति 14, ततश्चाण्डालस्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयति ते च मुखैर्भक्षयन्ति 15, ततः खरवातः पर्वतानपि कम्पयन् प्रभुमुरिक्षय पातयति 16,
Page #232
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 108 ॥ ततः कलिकावातश्चक्रवद् भ्रामयति 17, ततो भारसहस्रलोहमयचक्रेणाहतो भूमौ प्रभुराजानुनिमग्नो येन मेरुचूलापि चूर्णीस्यात् 18, ततः प्रभातं विकुळ वक्ति देवायद्यापि तिष्ठसि ? खामी ज्ञानेन रात्रिं वेत्ति 19, देवद्धि दर्शयित्वा च भणति वृणीहि महर्षे! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथाप्यक्षुब्धं देवाङ्गना नाट्यगीतविलासादिभिरुपसर्गयति 20, एवमेकस्यां निशि विंशत्योपसर्गर्न मनागपि क्षोभमुपागमत् भगवान् । अत्र कविः-"वलं जगद्ध्वंसनरक्षणक्षम, कृपा च किं सगमके कृतागसि । इतीव सञ्चिन्त्य विमुच्य मानसं, रुषैव रोषस्तव नाथ ! निर्ययौ ॥ 1 ॥ " ततः षण्मासावधिकानेषणीयाहारसम्पादनादिविचित्रोपसर्गान् तत्कृतान् सहमानो भगवान् निरशन एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुलं गोचर्या प्रविष्टः, तत्रापि तत्कृतामनेपणामवगम्यार्द्धहिण्डित एवागत्य बहिः प्रतिमया स्थितः, स सुरोऽवधिना शुद्धपरिणामं खामिनं ज्ञात्वा द्वितीयदिने । उपशान्तः खामिनं प्रति ब्रूते 'हे आर्य ! ब्रज विहारादौ हिण्ड च गोचर्यादौ नाहं किञ्चित्करोमि' इत्युक्ते 'इच्छया। प्रजामि न वेति नाहं कस्यापि वक्तव्य' इति स्वामिना प्रत्युक्तः, ततो विषण्णः सन् खामिनमभिवन्ध सौधर्म । प्रति चचाल, खामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमानेन प्रतिलाभितो वसुधारा च निपति-13 ता। इतश्च कालं तावन्तं, सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा, उद्विग्नाश्चायतस्थिरे ॥ 1 ॥ शक्रोऽपि मुक्त्नेप्थ्या-ज्रागोऽत्य्न्त्दुःखित्ः। सङ्गीतकादिविमुखो, मनस्येवमचिन्तयत् ॥ 2 ॥ इयतामुपसर्गाणां, निमि-| समभवं ह्यहम् । मया खामिप्रशंसायां, कृतायां सोऽकुपत्सुरः ॥ 3 ॥ अत्रान्तरे सङ्गमकः, पापपकमलीमसः । / ॥ 108 ॥
Page #233
--------------------------------------------------------------------------
________________ प्रनष्टकान्तिप्राग्भारो-उद्भिः स्पृष्ट इव द्र्प्न्न्ः॥4॥ भ्रष्टप्रतिज्ञो मन्दाक्ष-मन्दीभूताक्षिपङ्कजः । देवराजाधिष्ठि-18 तान्तां, सुधर्मामाययौ सभाम् ॥ 5 ॥ युग्मम् ॥ शक्र सङ्गमकं दृष्ट्वा, सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः सर्वे-'प्याकर्णयत मद्वचः ॥ 6 ॥ अयं हि कर्मचाण्डालः, पापः स्न्ग्ग्म्काम्र्ः। दृश्यमानोऽपि पापाय, तद्रष्टुं |नैष युज्यते ॥ 7 ॥ बहनेनापराद्धं हि, यत्स्वामी नः क्द्र्थित्ः। अस्मत्तोऽपि न किं भीतो, भवागीतो न यद्ययम् 4 ॥ 8 ॥ अर्हन्तो नान्यसाहाय्यात्, तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि, नामुं पापमशिक्षयम् ॥ 9 ॥ अतः परमिह तिष्ठ-नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ, कल्पादस्मात्सुराधमः ॥ 10 ॥ इत्युक्त्वा तं वज्रपाणिवज्रेणेव शिलोच्चयम् । जपान वामपादेन, सुराधमममर्षणः ॥ 11 ॥ पर्यस्यमानो विविधा-युधैर्माघवतै टैः । आक्रोश्यमानस्त्रिदिव-स्त्रीभिर्मोटितपाणिभिः ॥ 12 ॥ सामानिकहस्खमानो, जानकाख्यविमानतः । सशेषेकार्णवायुष्को, मेरुचूलां सुरो ययौ ॥ 13 ॥ महिष्यः सङ्गमकस्य, शक्रमेवं व्यजिज्ञपन् । खनाथमनुगच्छामः, त्वदादेशो भवेद्यदि ॥ 14 ॥ अन्वगन्तुं सङ्गमक, दीनास्या अम्वमस्त ताः । अवारयत्परीवार-मशेषमपि वासवः ॥ 15 ॥ इति । तत आलभिकायां हरिकान्तः श्वेताम्बिकायां हरिसहश्च प्रियं प्रष्टुमेतः, ततः श्रावस्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् , ततो महती महिमाप्रवृत्तिः, ततः कौशाम्न्यां चन्द्रसूर्यावतरणं वाणारस्यां च शकः राजगृहे ईशानः मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छति स्म, ततो वैशाल्यामेकादशमो वर्षारात्रोऽभूत्, तत्र भूतः प्रियं पृच्छति । ततः सुसुमारपुरे गतः, तत्र चमरोत्पातः, ततो भोगपुरे खजूरीसकण्टककम्बाभिर्महेन्द्र
Page #234
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 109 ॥ क्षत्रियेण क्रियमाणा उपसर्गाः प्रियपृच्छार्थमागतेन सनत्कुमारेण निवारिताः, ततो नन्दिग्रामे पितृसखा वन्दते, मिण्डिकग्रामे गोपोपसर्ग शक्रो वित्रासनेन निवारितवान् ततः कौशाम्ब्यां गतः तत्र शतानीकराजा, मृगावती देवी, विजया प्रतीहारी, तथा वादी नाम धर्म्मपाठकः, सुगुप्तोऽमात्यः, तद्भार्या नन्दा, सा च श्राविका मृगावत्या वयस्था, खामिना तत्र पोषबहुलप्रतिपद्यभिग्रहो जगृहे, यथा- द्रव्यतः कुल्माषान् सुकोणेन 1, क्षेत्रतो देहल्या एकं पदमारतः एकं च परतः कृत्वा 2, कालतो निवृत्तेषु भिक्षाचरेषु 3 भावतो राजसुता दासत्वमापन्ना निगडिता । मुण्डितमस्तका रुदत्यष्टमभक्तिका चेत् दास्यति तदा गृहीष्यामीति 4 परीषहसहनार्थं खामिनोऽभिग्रहः, ततो गोचर्या हिण्डन् पञ्चदिवसोनवण्मासोपवासी दैवयोगात् धनावह श्रेष्ठिभार्या मूला गृहस्थितया चम्पेशदधिवाहन नृप - धारणीराज्ञीसुतया वसुमत्या चन्दनबालापनाच्या खामी प्रतिलाभितः, कविश्वात्र - " चन्दना सा कथं नाम, बालेति प्रोच्यते बुधैः । मोक्षमादत्त कुल्माषै - महावीरं प्रतार्य या ॥ 1 ॥ " ततः पञ्चदिव्यानि देवा ननृतुः 1 केशाः शिरसि सञ्जाताः 2 निगडानि च नूपुराणि 3 देवैश्च चन्दनशीतलत्वाच्चन्दनेति तस्या नामाकारि 4 लोभाद्राजानं वसुधारां गृह्णानं शक्रो निवार्य प्राह - 'यस्येयं दास्यति तस्यैषा' ततः सा धनावह श्रेष्ठिनं स्वपितृतुल्यं समर्पयामास 5 शक्रः शतानीकं प्रत्युक्तवान् 'सङ्गोप्यैषा यावत्स्वामिनः केवलोत्पत्तिस्तदनन्तरं खामिनः प्रथमशिष्यणी भविष्यतीति । ततः सुमङ्गलग्रामे सनत्कुमारेन्द्रवन्दनं, वालुकमामे वायलवणिग्यात्रायां गच्छन् खामिनं दृष्ट्वाऽमङ्गलधियाऽसिना घाताय धावन् सिद्धार्थेन हतः, ततः खामी चम्पायां खातिदत्तद्विजस्याग्निहोत्रशालायां वर्षावासं तस्थौ, रात्रौ च किरणाव0 ॥ 109 ॥
Page #235
--------------------------------------------------------------------------
________________ पूर्णभद्रमाणिभद्रौ यक्षेन्द्रौ खामिनः पर्युपास्तिं कुर्वाणी विलोक्य विस्मितेन तेन 'को ह्यात्मा?' इति पृच्छा खामिना च 'योऽहमिति मन्यते' इत्यादिजीवव्यवस्थापन, पुनरपि पृच्छा 'किमुपदेशनं?' 'द्विधा धार्मिकमधार्मिकं च' एवं मूलो-18 तरगुणभेदात् प्रत्याख्यानमपि द्विधेति विप्रो बुद्धः । ततो जृम्भिकाग्रामे शको नाट्यविधि दर्शयित्वा इयद्भिर्दिनैर्जानोत्पत्तिरित्यकथयत् । ततो मिण्ढिकग्रामे चमरेन्द्रप्रियपृच्छा, ततः षण्मानिनामे खामिनो बहिः प्रतिमास्थस्य पार्थे गोपो गां मुक्त्वा ग्रामं प्रविष्ट आगतश्च पृच्छति-देवार्य !-'क गता गौः' मौने च रुष्टेन तेन खामिकर्णयोः कटशलाके तथा प्रक्षिप्ते यथा मिथोमिलिते छिन्नाग्रत्वाददृश्ये च, एतच्च कर्म शय्यापालककर्णयोस्तप्तत्रपुप्रक्षेपयता त्रिपृ. प्टेन यदर्जितं तदुदीर्ण च वीरभवे, शव्यापालको भवं भ्रान्त्वाऽयमेव गोपः, ततः प्रभुमध्यमापापायां गतः, तत्र सिद्धार्थवणिग्गेहे भिक्षार्थमागतं खरकवैद्यो विलोक्य स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स वणिगुद्याने गत्वा सण्डासकाभ्यां गृहीत्वा वैद्याचे शलाके निर्गमयति स्म, तदाकर्षणे च वीरणोऽऽराटिस्तथा मुक्ता यथा सकलमप्युद्यानं महाभैरवं बभूव, देवकुलमपि कारितं, खाम्यपि संरोहणौषधेन तदैव प्रगुणीभूतः, एवं चोपसर्गा गोपेनैवारब्धा, गोपेनैव परिनिष्ठिता, एतेषां जघन्यादिविभागस्त्वेवम्-जघन्यं किल कटपूतनाशीतं, मध्यमं च कालचक्रम् , उत्कृष्टं च श्रोत्रशल्योद्धरणम् । एतत्प्रक्षेप्ता गोपः सप्तमनरकातिथिः, खरकसिद्धार्थों च खर्गमलचक्रतुरिति । एवं |ये व्यावर्णिता देवाद्युपसर्गास्तानुत्पन्नान् सम्यक् सहते-भयाभावेन, क्षमते-क्रोधाभावेन, तितिक्षते-दैन्याधनवलम्बनेन, अध्यासयति-अविचलकायतयेति ॥ 117 ॥ RRCRACANCE
Page #236
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाप ॥ 110 ॥ तएणं समणे भगवं महावीरे अणगारे जाए इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्टावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी अकोहे अमाणे अमाए अलोभे संते पसंते उवसंते परिनिव्वुडे अणासवे अममे अकिंचणे छिन्नगंथे निरुवलेवे, कंसपाई इव मुक्कतोए, संखे इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव निरालंबणे, वाऊ व अप्पडिबद्धे, सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व निरुवलेवे, कुम्मो इव गुर्तिदिए, खग्गिविसाणं व एगजाए, विहग इव विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभो इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इव गंभीरे, चंदो इव सोमलेसे, सरो इव दित्ततेए, जच्चकणगं व जायरूवे. वसंधरा इव सव्व फासविसहे णो इव तेयसा जलंते, (इमेसि पयाणं दुन्नि संगहिणी gAhAo"kaMse संखे जीवे, गगणे वाऊ अ सरयसलिले a। पुक्खरपत्ते कुम्मे, विहगे खग्गे अ भारंडे ॥ 1 ॥ कुंजरवसहे सीहे, नगराया चेव साग्र्म्खोभे। चंदे सूरे कणगे, वसुंधरा चेव इअवहे ॥ 2 ॥ ) नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे से य पडिबंधे चउबिहे पन्नत्ते, ॥ 110 ॥
Page #237
--------------------------------------------------------------------------
________________ तं जहा-दव्वओ, खित्तओ, कालओ, भावो। दव्वओ सचित्ताचित्तमीसएसु द्व्वेसु। खित्तओ-गामे वा नगरे वा, अरन्ने वा, खित्ते वा, खले वा, घरे वा, अंगणेवा, नहे वा। कालओसमए वा, आवलियाए वा, आणापाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अण्णयरे वा दीहकालसंजोए वा। भावओ-कोहे वा, माणे वा, मायाए वा, लोभेवा, भए वा, हासेवा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, पेसुन्ने वा, परपरिवाए वा, अरैरई वा, मायामोसे वा, जाव मिच्छादंसणसल्ले वा, (ग्रं0600) तस्स णं भगवंतस्स नो एवं भवै ॥ 118 ॥ ..... व्याख्या-तएणमित्यादितो नो एवं भवै त्ति पर्यन्तम् , तत्र यत एवं ततोऽनगारो जातः श्रमणो भगवान् । महावीरः, अनगारत्वप्रयोजकं च विशेषणकदम्बकं इरियासमिए इत्यादि, ईर्यायां-गमनागमनादौ समितः-सम्य: प्रवृत्तः, भाषायां-भाषणे समितः, एषणायां-द्विचत्वारिंशद्दोपविशुद्धभिक्षाग्रहणे, आदाने-ग्रहणे उपकरणस्येति गम्यम्, भाण्डमात्राया-वस्त्राद्युपकरणरूपपरिच्छदस्य अथवा भाण्डस्य वस्त्रादेमन्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षेपणायां-विमोचने यः समितः-सुप्रत्युपेक्षादिक्रमेण सम्यक्प्रवृत्तः स तथा, उच्चारः-पुरीषं प्रश्रवणंमूत्रं खेलो-निष्ठीवनं सिवानो-नासिकामलः जल:-शरीरमलः तेषां परिष्ठापना-त्यागः तत्र समितः-शुद्धस्थण्डि-1 लाश्रयणात्, एतच्चान्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डितार्थमित्थमुक्तम्, मणसमिए SARASHASNA
Page #238
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र ॥ 11 ॥ +5+ + + इत्यादि, मनःप्रभृतीनां कुशलानां प्रवर्तक इत्यर्थः चित्तादीनामशुभानां निषेधकः, यतः समितिः-सत्प्रवृत्तिः, गु. प्तिस्तु-निरोधः, अत एव गुप्तत्वात् गुर्तिदिए गुत्तबंभयारी त्ति गुप्तानीन्द्रियाणि शब्दादिषु रागद्वेषाभावात् श्रोत्रा दीनि, ब्रह्मचर्य-मैथुनविरतिरूपं वसत्यादि नवगुप्तिमचरति-आसेवते इत्येवंशीलो यः स तथा, अक्रोध इत्यादि & व्यक्तम् , अत एव शान्तोऽन्तवृत्त्या, प्रशान्तो बहिवृत्त्या, उपशान्त उभयतः, अथवा मनःप्रभृत्यपेक्षया शान्ता दीनि पदानि, अत एव परिनिर्वृतः-सकलसन्तापवर्जितः, अनाश्रवो-'पापकर्मबन्धो हिंसादिसप्तदशाश्रवनिवृत्तेः, अमम-आभिष्वङ्गिकममेतिशब्दविरहितो, किञ्चनो-निद्रव्यः, छिन्नग्रन्थो-मुक्तहिरण्यादिग्रन्थः, छिन्नसोए त्तिकचितत्र छिन्नशोकः छिन्नश्रोता वा छिन्नसंसारप्रवाह इत्यर्थः, निरुपलेपो द्रव्यभावमलरहितस्तत्र द्रव्यतो विमलवपुर्भावतो मिथ्यात्वादिमलरहितः, निरुपलेपत्वमेवोपमानैराह-कांस्यपात्रीव मुक्तं-त्यक्तं तोयमिव तोयं-बन्धनिबन्धनत्वात् स्नेहो येन, शक इव निरजनोऽथवा रजनं रङ्गणं वा-रागाधुपरञ्जनं तस्मान्निर्गतः, जीव इवाप्रतिहतगतिः-सर्वत्रौचित्येनास्खलितविहरणात्संयमेऽप्रतिहतवृत्तेर्वा, गगनमिव निरालम्बनो देशग्रामकुलायालम्बनरहितत्वात् , वायुरिवाप्रतिबद्धः-क्षेत्रादौ प्रतिबन्धवन्ध्यत्वेनौचित्येन निरन्तरविहारित्वात्, शारदसलिलमिव शुद्धहृदयः कालुण्याऽकलकितत्वात्, पुष्करं-पनं तस्य पत्रमिव निरुपलेपः पङ्कजलकल्पखजनविषयलेहराहित्यात्, कूर्मः-कच्छपः स इव गप्लेन्द्रियः स हि कदाचिद् ग्रीवाचरणचतुष्टयरूपाङ्गपञ्चकेन गुप्तो भवेत् एवं भगवानपीन्द्रियपञ्चकेन, खगो-गण्डकाख्यो जीवविशेषस्तस्य विषाणं-शृङ्गमेकमेव स्यात्तद्वदेको जात एकजात-एकभूतो रागादिसहायासहितत्वात् , वि BAS* + %A ॥ 11 // 4 %
Page #239
--------------------------------------------------------------------------
________________ हग इव विप्रमुक्तो-मुक्तपरिकरत्वादनियतवासाच, भारण्डपक्षीवाप्रमत्तो निद्राधभावात्, भारण्डपक्षिणोः किलैक कलेवरं पृथग्ग्रीवं त्रिपादं च स्यात् यदुक्तम्-"भारण्डपक्षिणः ख्याता-त्रिपदा म्र्त्य्भास्सिन्न्ः। द्विजिह्वा द्विमुखाश्चैको-दराभिन्नफलैषिणः ॥ 1 ॥ " तो चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते, अतस्तदुपमा, कुञ्जर इव सो(शौ)ण्डीरःकर्मशत्रुसैन्यं प्रति शूरः, वृषभ इव जातस्थामा-खीकृतमहाव्रतभारवहनं प्रति जातबलो निर्वाहकत्वात्, सिंह इव दुर्द्धर्षः परीषहादिमृगैरनमिभवनीयत्वात्, मेरुरिवानुकूलप्रतिकूलोपसर्गवातैरविचलितसत्त्वः, सागर इव गम्भीरो हर्षशोकादिसाधनसम्बन्धेऽप्यविकृतचित्तत्वात्, चन्द्र इव सोमलेश्यः परोपतापकृन्मनःपरिणामरहितत्वात्, सूर इव दीसतेजा द्रव्यतो देहदीप्त्या भावतो ज्ञानेन परेषां क्षोभकत्वाद्वा, जात्यकनकमिव जातं-सम्पन्नं रूपं-खरूपं रागादिकुद्रव्यविरहाद् यस्थापगतदोषरूपकुद्रव्यत्वेनोत्पन्नखभाव इत्यर्थः, वसुन्धरेव सर्वान् शीतोष्णादीननुकूलतरान् स्पर्शान् विषहते यः सुहूतो-घृतादितर्पितः स चासौ हुताशनश्चाग्निश्च तद्वत्तेजसा-ज्ञानेन तपसा वा ज्वलन्-दीप्यमानः । नास्त्ययं पक्षो यदुत तस्य भगवतः कुत्रचित्प्रतिबन्धो भवति, क्षेत्रं-धान्यजन्मभूमिः, खलं-धान्यमलपवनादिस्थण्डिलं, नमः-आकाशं, समयः-सर्वनिकृष्टकालः उत्पलपत्रशतव्यतिभेदजरत्पटशाटिकापाटनादिदृष्टान्तसाध्यः, आवलिका-'सङ्ख्यातसमयरूपा, आणापाणू-उच्छासनिःश्वासकालः, स्तोकः-सप्तोच्छासमानः, क्षणो-बहुतरोच्छुसरूपः, लवः-ससस्तोकमानः, मुहूर्तो-लवसप्ततिमानः, अन्यतरस्मिन् दीर्घकालसंयोगे-युगपूर्वादो, भये-इह लोकादिभेदात् सप्सविधे, हासे त्ति हास्ये हर्षे वा, पिजे ति अनभिव्यक्तमायालोभखभावे अभिष्वङ्गमात्रे प्रेमणि, द्वेष SASARA
Page #240
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र ॥ 112 ॥ उनमिव्यक्तक्रोधमानखरूपेऽप्रीतिमात्रे, अथवा रागः-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधनेऽप्यभिमते वि.. षये गर्द्धः प्रेम तस्मिन् , द्वेषो-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वाऽप्रीतिस्तत्र, कलहे-'सभ्यवचनराध्यादौ, अभ्याख्याने-सदोषाविष्करणे, पैशून्ये-प्रच्छन्नमसदोषाविष्करणे, परपरिवादे-विप्रकीर्णपरगुणदोषवचने, अरतिमोहनीयोदयाञ्चित्तोद्वेगफलाऽरतिः रतिमोहोदयाञ्चित्ताभिरती रतिः समाहारेऽरतिरतिनि, मायामृषे मायामोषे वा-वेषान्तरभाषान्तरकरणेन परवञ्चनं माया मायया सह मृषा मायामृषा मायया वा मोषः परेषां मायामोपस्तस्मिन् , मिथ्यादर्शनं-मिथ्यात्वं शल्यमिवानेकदुःखहेतुत्वात् । एवममुना प्रकारेण तस्य भगवतो न भवति प्रतिबन्ध इति प्रकृतम् ॥ 118 ॥ से णं भगवं वासावासवजं अट्ठगिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेडुकंचणे समसुहदुक्खे इहलोगपरलोगाप्पडिबद्धे जीवियम रणे निरवकंक्खे संसारपारगामी कम्मसन्तुनिग्घायणट्टाए अब्भुटिए एवं च णं विहरै ॥ 119 ॥ ___ व्याख्या से णं भगवं वासावासवजमित्यादितो विहरै त्ति पर्यन्तम्, तत्र वर्षासु-प्रावृषि वासो-वर्षावासः |तद्वर्ज अष्टमासान् ग्रीष्महेमन्तिकान्, ग्रामे एकरात्रो वासमानत्वेनास्ति यस्य स एकरात्रिकः, एवं नगरे पञ्चरात्रिकः, वासीचन्दनयोः प्रतीतयोः अथवा वासीचन्दने इव वासीचन्दने अपकारकोपकारको तयोः समानो-निद्वेषरागत्वात् कल्पो-विकल्पः समाचारो वा यस्य, समानि-तुल्यान्युपेक्षणीयतया तृणादीनि यस्य समसुहदुक्खे ॥ 112 ॥
Page #241
--------------------------------------------------------------------------
________________ त्यादि व्यक्तम् , एवं च णं विहरै ति एवमीर्यासमित्यादिगुणयोगेन विहरति-आस्ते ॥ 119 ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अजवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्रीए अणुत्तरेणं सच्चसंजमतवसुचरियसोवचियफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स दुवालससंवच्छराई वीकंताई तेरसमस्स संवच्छरस्स अंतरा वहमाणस्स जे से गिह्माणं ducce mAse cautthe pakkhe वैसाहसुद्धे तस्स णं वैसाहसुद्धस्स छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइयस्स अदूरसामंते सामागस्स गाहावैस्स कटकरणंसि सालपायवस्स अहे गोदोहियाए उक्कडयनिसिजाए आयाव णाए आयावेमाणस्स छट्रेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वहमाणस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदसणे समुप्पन्ने ॥ 120 ॥ SASSACROSACSR-NAAMSANSAR 29ka0
Page #242
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 113 ॥ म्याख्या-तस्सणं भगवंतस्स अणुत्तरेणं नाणेणमित्यादितो नाणदंसणे समुप्पन्ने इत्यन्तम्, तत्र ज्ञानेन-मत्या- दिचतुष्टयेन, दर्शनेन-चक्षुर्दर्शनादिना सम्यक्त्वेन वा, चारित्रेण-महाव्रतादिना, आलयेन-च्याद्यसंसक्तवसत्यादिना, विहारेण-देशादिषु चक्रमणादिना, वीर्येण-विशिष्टोत्साहेन, आर्जवेन-मायानिग्रहेण, मार्दवेन-माननिग्रहेण, लाघवेन-क्रियासु दक्षत्वेन, अथवा लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागस्तेन, क्षान्स्या-क्रोधनिग्रहण, मुक्त्या-निर्लोभतया, गुत्तीए इत्यपि क्वचित् तत्र गुप्त्या मनोगुप्त्यादिकया, तुष्टया-मनःप्रह(स)त्या, 'सत्यसंयमतपःसुचरितसोपचितफलनिर्वाणमार्गेण' सत्सं-सूनृतं, संयमः-प्राणिदया, तपो-द्वादशभेदं, तेषां सुष्टु-विधिवत् चरितंआचरणं, उपचयनमुपचितं सहोपचितेन-उपचयेन वर्तते यत्तत् सोपचितं, सत्यसंयमतपःसुचरितेन सोपचितंस्फीतं फलं मुक्तिलक्षणं यस्य स तथा स चासौ निर्वाणमार्गश्च-रत्नत्रयलक्षणस्तेन आत्मानं भावयतो-वासयतः a|नेनात्मज्ञानमेव मोक्षस्य प्रधानं साधनमित्युक्तम् । दुवालससंवच्छराई ति द्वादशसंवत्सरव्यतिक्रमणं त्वेवम्-"नव किर चाउम्मासे, छकिर दो मासिए उवासी । बारस य मासिआई, बावत्तरि अद्धमासाई ॥ 1 ॥ एग किर छंम्मासं, दो किर तेमासिए उवासी । अड्डाइजाइ दुवे, दो चेव दिव्द्द्मासाई॥2॥ भई च महाभई, पडिम तत्तो अ सबओभई । दो चत्तारि दसेव य, दिवसेठासी अणुबद्धं ॥ 3 ॥ गोयराभिग्गहजुयं, खमणं छम्मा[सियं च कासीय । पंचदिवसेहि ऊणं, अवहिओ वच्छनयरीए ॥ 4 ॥ दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं । अहमभत्तेण जई इकिक चरमराईयं ॥ 5 ॥ दो चेव य छठ्ठसए, औणत्तीसे उवासिओ भयवं । न ॥ 113 ॥
Page #243
--------------------------------------------------------------------------
________________ - OMOMOMOM525 कयाह निधभत्तं, चउत्थमत्तं च से आसी ॥ 6 ॥ बारस वासे अहिए, छटुं भत्तं जहन्नयं आसी । सर्वच तबोकम्म. अपाणये आसि वीरस्स ॥ 7 ॥ तिनि सए दिवसाणं, औणापण्णं तु पारणाकालो । उद्धानिसिजाणं, |ठिअपडिमाणं सए बहुए ॥ 8 ॥ " उत्कुटुकनिषद्यानां प्रतिमानां बहूनि शतानि स्थितः । "पच्चजाए दिवसं, पढम इत्यं तु पक्खिवित्ताणं । संकलिअंमि उ संते, जं लद्धं तं निसामेह ॥ 9 ॥ वारस चेव य वासा, मासा छच्चेव अद्धमासं च । वीरवरस्स भगवओ, एसो छउमत्थपरिआगो ॥ 10 ॥ " छामस्थ्ये भगवतः सर्वोऽपि सङ्कलितः प्रमादकालोऽन्तर्मुहूर्तप्रमाण इत्यर्थः, व्यावृत्तचैत्यत्वाद् व्यावृत्तं तस्य व्यावृत्तस्य जीर्णोद्यानस्येत्यर्थः, जीर्ण व्यन्तरायतनस्य वा विजयावर्त वा चैत्यं तस्य अदूरसामन्ते-अदूरासन्ने उचितदेशे इत्यर्थः श्यामाकाभिधानस्य गृहपतेः-कौटुम्बिकस्य कढकरणंसित्ति क्षेत्रे-धान्योत्पत्तिस्थाने, शुक्लध्यानं चतुर्दा पृथक्त्ववितर्क सविचारं 1, एकत्ववितर्कमविचारं 2, सूक्ष्मक्रियमप्रतिपाति 3, उच्छिन्नक्रियमनिवर्ति 4 तेषामाद्यभेदद्वये ध्यातेऽग्रेतनभेदद्वयमप्रतिपन्नख केवलज्ञानमुपेदे इत्यर्थः, अणते इत्यादि पूर्वमिव व्याख्येयमिति ॥ 120 ॥ तएणं समणे भगवं महावीरे अरहा जाए जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठीं चवणं उववायं तकं मणो माणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं । अरहा अरहस्स %
Page #244
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 114 ॥ भागी तं तं कालं मणवयणकायजोगे वहमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै ॥ 121 ॥ व्याख्या-तएणं समणे भगवं महावीरे अर्ह्त्यादे॥न्न्मान्ने पासमाणे विहरै त्ति पर्यन्तम् , तत्र अर्हन्-अशोकादिमहापूजार्हत्वात् अरिहेत्यादि कचित् तत्रारीन् रागादीन् हन्तीत्यादि पूर्वमिव जाए जातः-सम्पन्नः जिनोरागादिजेता केवलानि-परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि विद्यन्ते यस्यासौ केवली अत एव सर्वज्ञ-एकस्मिन् समये विशेषावबोधवान्, सर्वदर्शी-द्वितीयसमये सामान्यावबोधवान् , सदेवमनुजासुरस्य लोकस्य पर्याय जातावेकवचनमिति पर्यायानुत्पादव्ययलक्षणान् जानाति ज्ञानेन पश्यति च दर्शनेन, न च पर्यायानित्येवोक्ते द्रव्य न जानातीति शङ्कावकाशः, उत्पादव्यययोनिराधारयोरनुपपत्तेस्तयोआने तदविष्वग्भावेन वर्तमानमन्वयिद्रव्यमपि ज्ञातमेव, अत एवाह-सर्वलोकवर्त्तिनां सर्वजीवानां आगति-यतः स्थानादागच्छन्ति जीवा विवक्षितमास्पदं, गतियत्र मृत्वोत्पद्यन्ते, स्थिति-कायभवस्थितिभेदेन द्विविधामपि, च्यवनं-देवलोकान्मनुष्यतिर्यश्ववतरणं, उपपाद-देवनारकाणां जन्म, तेषां जीवानामिदं तत्कं-तदीयं, मनः-चित्तं, मानसिकं-चित्तगतं चिन्तारूपापन्नपुद्गलजातं, यद्यपि मनो मनोगतयोर्नास्ति वास्तवो भेदस्तथापि व्यवहारनयानुसरणादस्त्येव भेदस्तथा च वक्तारो भवन्ति ममेदं मनसि वर्त्तते इति, भुक्तमशनपुष्पादि, कृतं चौर्यादि, प्रतिसेवितं प्रतिषेवितं वा मैथुनादि, आविष्कर्म प्रकटकृतं, रहःकर्म प्रच्छन्नकृतं जानाति पश्यति चेति 'DamarukamaNi'nyAyenAtrApi सम्बध्यते । अरहा प्राग्वत्, अरहस्संभागी-न रह ॥ 11 ॥
Page #245
--------------------------------------------------------------------------
________________ स्पं- एकान्तं भजते जघन्यतोऽपि कोटाकोटिसुरसेव्यत्वात् तं तं कालं ति तत्र तत्र काले मनोवचनकाययोगे वर्त्तमानानां सर्वलोके सर्वजीवानां सर्वभावान्- गुणपर्यायान् तत्र सहभाविनो ज्ञानादयो गुणाः, क्रमभाविनो हर्षादयः पर्यायाः तान्, अकारप्रश्लेषात् सर्वाऽजीवानां - धर्मास्तिकायादीनां पुद्गला स्तिकायान्तानां सर्वभावान् सर्वविवर्त्ताश्च जानन् पश्यंश्च विहरति आस्ते ॥ तत्रादिश्य क्षणं धर्म, देवोद्योते जगद्गुरुः । लाभाभावान्मध्यमायां, महसेनवनेऽगमत् ॥ 1 ॥ श्रीअपापामहापुर्या, यज्ञार्थी सोमिलो द्विजः । मगधागोर्बरादीयु-स्तत्र चैकादश द्विजाः ॥ 2 ॥ इन्द्रभूति 1 रमिभूति 2 - र्वायुभूतिः 3 सहोद्भवाः । व्यक्तः 4 सुधर्मा 5 मण्डित 6 - मौर्यपुत्रौ 7 सहोदरौ ॥ 3 ॥ अकम्पितो 8 'चलभ्राता 9, मेतार्य 10 श्च प्रभासकः 11 / अहंमन्याः स्वयं सर्वे, सर्वज्ञख्याति भाजिनः ॥ 4 ॥ ते च यद्विषयकसन्देहभाजस्तानि यथा - जीवे 1 कम्मे 2 तज्जी व 3 भूअ 4 तारिसय 5 बन्धमुक्खे 6 अ । देवा 7 नेरइया 8 वा, पुत्रे 9 परलोअ 10 निवाणे 11 ॥ 5 ॥ पंचन्हं पंचसया, अदुसया अ हुंति दुह्रगणा । दुन्हं तु जुअलयाणं, तिसओ तिसओ हवै गच्छो ॥ 6 ॥ एवं चतुश्चत्वारिंश-च्छतानि मिठिता द्विजाः । कुर्वन्ति यज्ञकर्माणि, खशर्माणि प्रलिप्सवः ॥ 7 ॥ अत्रान्तरे - तं दिवदेवघोसं, सोऊणं माहणा तहिं तुट्ठा । अहो जन्निएण जुट्ठे, देवा किर आगया इहयं ॥ 8 ॥ सोऊण कीरमाणिं, महिमं देवेहिं जिणवरिंदस्स । अह एइ अहम्माणी, अमरसिओ इंदभूइ ति ॥ 9 ॥ मुत्तूण ममं लोगो, किं धावै एस तस्स पामूलं । अन्नो वि जाणइ मए, ठिमि कतुचिअं एवं ॥ 10 ॥ वंचिज्ज व मुक्खजणो, देवा कहणेण विघयं नीआ । वंदंति संधुणंति a, जेणं सबन्नुबुद्धी ॥ 11 ॥
Page #246
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र ॥ 115 ॥ अहो ! सुराः कथं भ्रान्ताः, तीर्थाम्भ इव वायसाः । कमलाकरवझेका, मक्षिकाश्चन्दनं यथा ॥ 12 ॥ करभा इव सवृक्षान् , क्षीरानं शूकरा इव । अर्कस्याऽऽलोकवद् घूका-स्त्यक्त्वा यागं प्रयान्ति यत् ॥ 13 ॥ युग्मम् ॥ अहवा जारिसओ चिअ, सो नाणी तारिसा सुरा तेवि । अणुसरिसो संजोगो, गामनडाणं च मुक्खाणं ॥ 14 ॥ खगतम्योनि सूर्यद्वयं किं स्यात् , गुहायां केसरिद्वयम् । खगौ द्वौ वा प्रतीकारे, किं सर्वज्ञावहं स च ॥ 15 ॥ किन्त्वैन्द्रजालिकः कोऽपि, कलाशाली videshjH। सर्वज्ञाटोपमात्रेण, जनखर्गिप्रतारकः ॥ 16 ॥ सोऽवादीद् भो! जनाः कीटक् , सर्वज्ञोऽसौ निगद्यते । जनैरूचे खरूपं को, वक्तुं नामाऽस्य शक्नुयात् ॥ 17 ॥ स दध्यौ तबसौ नूनं, मायायाः कुलमन्दिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना ॥ 18 ॥ न क्षमे क्षणमात्रं तु, तं सर्व कदाचन । तमःस्तोममपाकर्तुं, सूर्यो नैव प्रतीक्षते ॥ 19 ॥ वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदखनम् । क्षत्रियाश्च रिपुक्षेत्रं, न सहन्ते कदाचन ॥ 20 ॥ मया हि येन वादीन्द्रा-स्तूष्णीं संस्थापिताः समे । गेहेशूरतरः क्वासी, सर्वज्ञो मत्पुरो भवेत् ॥ 21 ॥ शैला येनाग्निना दग्धाः , पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिकाः ॥ 22 ॥ अग्निभूतिरुवाचैवं, भ्रातः! कस्तेऽत्र विक्र्म्ः। कीटिकायां कथं पक्षि-राट् करोति पराक्रमम् ॥ 23 ॥ पद्मयोत्पाटने हस्ती, कुठारः काशकर्तने । मृगस मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥ 24 ॥ गौतमो भ्रातरं प्राह-भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुद्ग-पाके कटुको यथा ॥ 25 ॥ पीलयतस्तिलः क*श्चिद्, दलतश्च यथा कणः । सूडयतस्तृणं किञ्चि-दगते पिवंतःसरः ॥ 26 ॥ मईयतस्तुषः कोऽपि, तबदेष ॥ 115 ॥
Page #247
--------------------------------------------------------------------------
________________ 845555555 ममाभवत् । तथापि सासहि. मघा सर्वज्ञवादिनम् ॥ 27 ॥ एकस्मिन्नजिते पस्मिन्, सर्वमप्यजितं मवेत । / एकदा हि सती लुप्त-शीला स्यादसती सदा ॥ 28 ॥ यतः-छिद्रे खल्पेऽपि पोतः किं, पाथोधी नैव मजति ? / न दुर्गो गृह्यते धीरे-दुग्गीश पातितेऽपि किम् ॥ 29 ॥ हंहो! वादिगणा भोट-कर्णाटादिसमुद्भवाः । कस्मादश्यता प्राप्ता, यूयं मम पुरः सदा ॥ 30 ॥ लाटा दरमता प्रवादिनिवहा मौनं श्रिता मालवा, मूकामा मगधा गता गतमदा गर्जन्ति नो गौर्जराः । काश्मीराः प्रणताः पलायनकरा जातास्तिलकोद्भवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मया साम्प्रतम् ॥ 31 ॥ कृष्णसर्पस मण्डक-चपेटा दातुमुद्यतः । मूषों रदैश्च मार्जार-13 दंष्ट्रापाताव सादरः ॥ 32 ॥ वृषभः खर्गजं शृझइ, प्रहर्तुं काजति द्रुतं । द्विपः पर्वतपातार्य, दन्ताभ्यां यतते स्यात् ॥ 33 ॥ शशकः केसरिस्कन्ध-केसरां क्रष्टमीहते । मदृष्टौ यदसौं सर्व-वित्वं ख्यापयते जने ॥ 34 ॥ त्रिभिर्विशेषकम् । समीराभिमुखस्थेन, दावाग्निवालितोऽमुना । कपिकच्छूलता देह-सौख्यायालिङ्गिता ननु ॥ 35 ॥ शेषशीर्षमणि लातु, हस्तः खीवः प्र्सारित्ः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः । / 36 ॥ युग्मम् ॥ तावदं गर्जति खद्योत-स्तावद् गर्जति च्न्द्र्माः। उदिते च सहस्रांशी, न खद्योतो न चन्द्रमाः ॥ 37 ॥ तावद् गजः प्रचुतदानमल्लः, करोखकालाम्बुदगर्जितानि । यावन्न सिंहस गुहास्थलीषु, लाङ्गलविस्फोटरवं शृणोति ॥ 38 ॥ सारक मातङ्गतुरजपूगाः, पलायतामाशु बनादमुष्मात् । आटोपकोपस्फुटकेसरश्री-भृगाधिराजोज्यमुपेयिवान् यत् Kim 39 ॥ मम माग्क्मराया, वाचवं समुपस्थितः । दुर्मिक्षे क्षुधितस्थान-लामचिन्तातिगो यथा ॥ 4 ॥
Page #248
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव0 ॥ 116 ॥ माहित्ये संहिता मानीसेस, खणरिति ॥ 46 यमस्य मालवो दूरे, किं स्यात् को वा वचखिनः । अपोषितो रसो नूनं, किमजेयं च च्क्रिन्न्ः॥41॥ अभेद्यं |किमु वज्रस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च ॥ 42 ॥ कल्पद्रूणामदेयं किं, निविण्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत्पराक्रमम् ॥ 43 ॥ लक्षणे मम दक्षत्वं, साहिये संहिता मतिः । तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति मे shrmH॥44॥ काउं हयप्पयावं, पुरओ देवाण दाणवाणं च । नासेहं नीसेसं, खणेण सम्वन्नुवायं से ॥ 45 ॥ इत्युदीर्य त्वरापूर्णो, ययौ वादस्य लिप्सया । पञ्चच्छात्रशतैः पठ्य-मानोऽसौ बिरुदैरिति ॥ 46 ॥ विरुदानि च-सरखतीकण्ठाभरण! वादिविजयलक्ष्मीश-13 रण! विज्ञाताखिलपुराण! वादिकदलीदलकृपाण! निपुणश्रेणिशिरोमणे! कुमतान्धकारनभोमणे! विजितवादिवृन्द ! वादिगरुडगोविन्द ! वादिमुखमान! निरवद्यविद्याविहितानेकजनरञ्जन! ज्ञानरत्नरत्नाकर! महाकवीश्वर! शिष्यीकृतबृहस्पते! विनतानेकनरपते ! जितानेकवाद ! सरखतीलब्धप्रसाद! इत्यादीनि । इअ वुत्तूणं पत्तो, da8 तेलोकपरिवुडं चीर्ण्। चौतीसाइसयनिहि, स संकिओऽवडिओ पुरओ ॥ 1 ॥ अथ-वीरं निरीक्ष्य सोपान-स्थितो दध्यौ स विस्मित्ः। किं ब्रह्मा ? शङ्करः किं वा ? किं विष्णु ? ब्रह्म वा किमु ॥ 47 ॥ चन्द्रः किं स न यत्कलङ्क FB ॥ 11 ॥ |सहितः सूर्योऽथवा नो स यत्, तीक्ष्णांशुः किमु वासवो न स सहस्राक्षो यतो गीयते । किं वा वर्णगिरिने सोऽति-12 कठिनः ख्यातः सुरदुर्न वा, नो स्वाचिन्तितमात्रदः स हि जने हुं वर्द्धमानो ह्यसौ ॥ 48 ॥ आदित्यमिव दुःप्रेक्ष्यं, समुद्रमिव दुस्तरम् । bIjAkSaramivAcaya'm , दृष्ट्वा वीरं महोदयम् ॥ 49 ॥ कथं मया महत्त्वं हा, रक्षणीयं पुरा HERE
Page #249
--------------------------------------------------------------------------
________________ 30 ka0 र्जितम् । प्रासादं कीलिकाहेतोर्भ को नाम वाञ्छति ॥ 50 ॥ सूत्रार्थी पुरुषो हारं कस्त्रोदयितुमीहते । क कामकलशं शस्यं, स्फोटयेत् ठीकरीकृते ॥ 51 ॥ भमने चन्दनं को घा, दहेद्र दुःप्रापयप्यथ । लोहार्थी को महाम्भोधी, नौभंगं कर्तुमिच्छति ॥ 52 ॥ आभट्ठो अ जिषेणं, जाइजरामरणविप्पसुषेणं । नामेण य गुत्तेण य, स घण्णू सधदरिखीणं ॥ 53 ॥ हे इंदभूइ ! गोअम 1, सागग्रमुत्ते जिणेण चिंते । नामं पि मे बिआइ, जहत्रा को मं न याणेइ ॥ 54 ॥ खागतप्रच्छने दध्यौ, मिटैर्वाक्यैः कथं प्रिये । कपित्थं तन यच्छीत्रं, वातेन पतति मात् ॥ 55 ॥ न ते गो 1 मुग 2 माणिक्य 2-घट 4 वल्ली 5 जना 6 नु के । साध्या गोपां 1 2 माणिक्य-विदू यष्टि 4 कर 5 वाक्चयैः 6 ॥ 56 ॥ जै वा दिअयगयं मे, संसयमन्निज्ज अहव छिंबिज्जा । to huja vinhao में, इअ चिंतंतो पुणो भणिओ ॥ 57 ॥ किं मन्नि अस्थि जीवो, उदाहु नत्थि त्ति संसओ तुझ । वेभस्याण य अस्थं, न याणसी तेसिमो अत्थो ॥ 58 ॥ समुद्रो मध्यमानः किं, गङ्गापुरोऽथवा किमु । आदिशध्वनिः किं वा, वीरवेदध्वनिर्बभौ ॥ 59 ॥ वेदपदानि च विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय साम्येवानुविनश्यति न प्रेत्यसंज्ञाऽस्तीति' तत्र विज्ञानमेव- चैतन्यमेव नीलादिरूपत्वाद्विज्ञानघनः स एवैतेभ्यः - पृथिव्यादिरूपेभ्यो भूतेभ्यः समुत्याय - उत्पद्य पुनस्तान्येवानुविनश्यति तत्रैव चाव्यक्तरूपतया सल्लीनं भवतीति भावः, तथा मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञा नास्ति-न परलोकसंज्ञाऽस्तीति भाव, इत्येषां पदानामर्थस्तव चेतसि विपरिवर्त्तते तदयुक्तम्, यतोऽयमर्थः - विज्ञानेति ज्ञानोप
Page #250
--------------------------------------------------------------------------
________________ कल्पसूत्र योगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वादात्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्यायसवातात्मकत्वात्, स एवै॥117॥ | तेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः कथञ्चिदुत्पद्येति, घटविज्ञानपरिणतो हि आत्मा घटाद् भवति तद्विज्ञानस्य सापेक्षत्वात् अन्यथा निरालम्बनतया मिथ्यात्वप्रसक्तेः, एवं सर्वत्र भाव्यम् । पुनस्तान्येवेत्यादि तेषु भूतेषु व्यवहितेप्वपगतेषु चात्मापि तद्विज्ञानघनात्मनोपरमतेऽन्यविज्ञानात्मनोत्पद्यते यदि वा सामान्यरूपतयाऽवतिष्ठते इति, न । प्रेत्य संज्ञास्ति-न प्राक्तनीघटादिसंज्ञाऽवतिष्ठते साम्प्रतविज्ञानोपयोगनिन्नितत्वादिति जीवसत्ता । 'तथा स वै अय|मात्मा ज्ञानमयः' इत्यादि, 'ददद दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः' इत्यादिनापि तथा विद्यमान|भोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवदित्यायनुमानेनापि, तथा क्षीरे घृतं तिले तैलं, काठेऽमिः सौरभं सुमे । चन्द्रकान्ते सुधा यद्-तथात्माङ्गगतः पृथक् ॥ 59 ॥ अतोऽस्ति जीवः । ततः-'छिन्नंमि संसयंमी, जिणेण जरमरणविप्पमुकेणं । सो समणो पपइओ, पंचहिं सह खंडिअसएहिं ॥ 60 ॥ ततः उपजए वा विगमए वा धुवए वेति |त्रिपदीमवाप्य द्वादशाङ्गी स विहितवान् ॥ इति प्र्थ्म्ग्न्न्ध्र्ः॥1॥ तं च प्रत्रजितं श्रुत्वा, दध्यौ त्द्वान्ध्वोऽप्र्ः। अपि जातु द्रवेदद्रि-वलेजलमपि क्वचित् ॥ 1 ॥ मृगाङ्कमण्डलाजातु, जायतेजारवर्षणम् । वहेरपि भवे युवों, ज्वालाः प्रालेयशीतलाः ॥ 2 ॥ पीयूषादपि मृत्युः स्या-जीवितव्यं विषादपि । चलेत्कुलाचलौषोऽपि, स्या॥ द्वायुरपि निश्चलः ॥ 3 ॥ स्याद्यत्यासोऽपि रोदस्योः, शुष्येन्नीराकरोऽपि हि । पतेज्योतिर्गणोऽप्येष, भूर्वा पाताल-॥ माविशेत् ॥ 4 ॥ मेरुरप्युधियेतात्र, हारयेन तु बान्धवः । अश्रद्धया पुनव्यक्त्या, पप्रच्छ स खयं जनान् ॥ 5 ॥ ॥ 117 //
Page #251
--------------------------------------------------------------------------
________________ पञ्चभिः कुलकम् ॥ ततः पुनरपि-तं पबइअं सौं, बीओ आगच्छई अमरिसेणं । गच्छामिणमाणेमी. पराजिसाणित्ता ण तं समणं ॥ 6 ॥ छलिओ छलाइणा सो, मन्ने वा इंदजालिओ वा वि । को जाणइ कह वत्तं, इताहे वद्रमाणी से ॥ 7 ॥ सो पक्खंतरमेग, पि जाइ जै मे तओमि तस्सेव । सीसत्तं हुज गओ, वुच्छं पत्तो जिणसगासं ॥ 8 ॥ आभट्ठो अ जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गुत्तेण य, सवन्न सवदरिसीणं ॥ 9 ॥ हे अग्गिभूइ गोअम!, सागयमुत्ते जिणेण चिंतेइ । नामं पि मे विआणइ, अहवा को मं न याणेइ ॥ 10 ॥ जै वा हिअयगयं सं-सयमन्निज अहव छिंदिजा । to huja vijhao me, i. चिंतंतो पुणो भणिओ ॥11॥कि मनि अत्थि कम्म, उदाहु नत्थि त्ति संसओ तुज्झ । वेअपयाण अ अत्यं, न याणसी तेसिमो अत्थो ॥ 12 ॥ वेदपदानि च-'पुरुष एवेदं मिं सर्वं यद्भूतं यच भाव्यं, उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यहरे यदु अं-1 तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाखतः' इति । तत्र पुरुष-आत्मैव एवकारः पुरुषातिरिक्तस्य कर्मप्रकृतीवरादिव्यवच्छेदार्थ इदं सर्व प्रत्यक्षं वर्तमानं चेतनाचेतनखरूपं निमिति-वाक्यालती यद्भूतं यदतीतं यच भाव्यं भविष्यन्मुक्तिसंसारावपि स एव पुरुषः, 'उतेऽत्यादि उतशब्दः-समुच्चये अमृतत्वस्थामरणभावस्य मोक्षस्येशानो विभुः, लुप्तचकारनिर्देशाद्यचान्नेनाहारेणातिरोहति-अतिशयेन वृद्धिमुपैति, तथा यदेजति-चलति पश्चादि, यन्नेजति-न चलति पर्वतादि, यहरे मेर्वादि, यत्समीपे, उशब्दोऽवधारणे, तथा यदन्त-मध्येऽस्य चेतनाचेतनस्य, यदेवास्य बाझं तसर्व पुरुष एवेत्सतस्तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेयेति तव प्रतिभासते । तथा न प्रत्यक्षादिगोचरं कर्म,
Page #252
--------------------------------------------------------------------------
________________ किरणा. कल्पसूत्र0 ॥ 118 ॥ कथं काऽमूर्तस्यात्मनो मूर्तेन कर्मणाऽनुग्रहोपघातावपि, न खलु नभसश्चन्दनलकुटादिना तौ भवत, इति कर्मामावस्वदसम्यग, यत एतेषामयमभिप्रायः तथा हि-इह तावत्रिविधानि वेदपदानि, कानिचिद्विधिपराणि कानिचित्वनुवादपराणि कानिचिचार्थवादपराणि, तत्रार्थवादोऽपि स्तुतिनिन्दार्थवादभेदेन द्वेधा क्रमेणोदाहरणानि यथाखर्गकामोऽग्निहोत्रं जुहुयादिति, द्वादशमासाः संवत्सर इति, स सर्वविद्यस्यैष महिमेत्यादि, एका प्रथमो यज्ञोऽग्निटोमा योऽनेनानिष्ट्वाऽन्येन यजते स गर्भमभ्यपतेदित्यादि, तथा पुरुष एवेदमित्वादीन्यपि पुरुषस्तुतिपराणि bar3हा जात्यादिमदत्यागायाद्वैतभावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि, न हि खस्त्रकर्मण आत्मनः कर्तृत्वं युज्यते, एकान्तशुद्धतया प्रवृत्तिनिवन्धनाभावाद् गगनवदिति, तथाऽऽगमानुमानेऽपि 'पुण्यः पुण्येन पापः पापेन कर्मणेति' भवनोदरवर्तिसौभाग्यभाग्यविरूपतादरिद्रतादिसमग्रमपि वस्त्वविकलकारणजन्यं कार्यत्वाद् घटपटादिवदिति, तथा:मूर्तस्यात्मनों मूर्तकृतावुपघातानुग्रहावविरुद्धावेव विज्ञानस्य मदिरापानौषधादिमिस्तद्दर्शनात् , इत्येवं वेदार्थ जिनमुखादाकाग्निभूतिरपि पञ्चशतच्छात्रैः सह प्रबजितः ॥ इति द्वितीयो गणधरः ॥ 2 ॥ ते पबदए सोळं, तइओ आगच्छई जिणसमास । वच्चामि ण वंदामी, वंदित्ता पजुवासामि ॥ 1 ॥ सीसचेणोधगया, संपवमिंदग्गिमूहणो जस्स । तिहुअणकयप्पणामो, स महाभागोऽभिगमणिजो ॥ 2 ॥ तदभिगमवंदणनमं-सणाइणा हुज अपायो वुच्छिन्नसंसओ वा, वुत्तुं पत्तो जिणसगासं ॥ 3 ॥ आभट्ठो अ जिणेणं, जाइजरामरणविप्पमुकेणं । नामेण य गुतेण य, सचन्नू सबदरिसीणं ॥ 4 ॥ तज्जीवतस्सरीरं ति, संसओ नवि अपुच्छसे किंचि । वेअपयाणय अत्वं न CESSESCARROCOSASSSSSSSS
Page #253
--------------------------------------------------------------------------
________________ 5455555 याणसी तेसिमो अत्थी॥5॥ वेदपदानि च-विज्ञानघनत्यादितो न प्रेत्यसंज्ञाऽसीति' तथा 'सत्येन सभ्यतप्रसा खेष ब्रह्मचर्येण नित्यं ज्योतिर्मयो.हि शुद्धोऽयं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादीनि च तत्र विज्ञाने त्यादि पूर्ववत्परं न प्रेत्य संज्ञास्तीति-न देहात्मनोएदसंज्ञाऽस्ति भूतसमुदायमात्रधर्मत्वाचैतन्यस्य ततश्थामूनि बिल भरीरातिरिक्तात्मोच्छेदपराणि सत्येनेत्यादीनि तदतिरिक्तात्मप्रतिपादकानीति संशयस्ते तदपि न, विज्ञानेत्यादेरपि देवर मिन्नात्मप्रतिपादकत्वाद् न्याख्या तु पूर्ववदिति ॥ छिन्नंमि संसयंमी, जिणेण जरमरणषिप्पमुक्केणं । सो समणो पत्रइओ, पंचहिं सह खंडियसएहिं ॥ 6 ॥ इति तृतीयो वायुभूतिः ॥ 3 ॥ कि मन्त्रि पंचभूआ अस्थि नस्थीति संसओ तुज्म । अपयाण य अत्यं, न याणसी तेसिमों अस्थो ॥ 1 ॥ वेदपदानि-खमोपमं वै सकलं बसेष प्राविधिरजसा विज्ञेय' इत्यादीनि भूतोच्छेदपराणि, तथा 'पृथ्वी देवता आपो देवता' इत्यादि द्यावापृथिवी' इत्यादि च भूतसचापराणि, इति तत्संशयकारणनिराकरणाय भगवानाह-वेदार्थ यथा 'वनोपमं 3 इत्यादीमि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगत्यानित्यत्वाद्विपाककटुकत्वाच तदासक्तिनिवृत्तिपराणि तु तदभावप्रतिपादकानि, पृथिवी देवतेत्यादीनि तु तथापि प्रतीतानि ॥ इति चतुर्थो व्यक्तः ॥ 4 ॥ किं मन्नि जारिसो इह, भवमि सो तारिसी परभषे वि। वेयपयाण व अस्थं, न याणसी तेसिमो अत्थो ॥ 1 ॥ वेदपदानि च-'पुरुषो वै पुरुषत्वमश्नुते पश्वः पशुत्व । इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शृगालो एष जायते यः स पुरीषी दसत' इत्यादीनि तहसर श्यप्रतिपादकानीति संशयनिदानम् , म खलु शालिबीजाद गोधूमारप्रसूतिः कारणानुरूपसैव कार्यख दर्शवा SHAREKASIRSAN व तदासकिनितिमा जारिसो इह, भवनि को पावः पशुत्वं आ S
Page #254
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 119 ॥ दिति यक्तिश्च तत्र भगवानाह-पुरुषः खल्विह जन्मनि खभावेन माईवार्जवादिगुणयुक्तो मनुष्यनामकर्म बद्धा मृत्ः। किरणाप सन् पुरुषत्वमश्नुते न तु नियमत, एवं पशवोऽपि, जीवगतिविशेषस्य कर्मायत्तत्वात्, तथा गोमयादिप्रभववृश्चिकादिकार्यवैसदृश्यमपि ॥ इति पञ्चमः सुधर्मा ॥ 5 ॥ किं मन्नि बंधमुक्खो, अत्थि नत्थि ति संसओ तुन । वेयपयाण य अत्यं, न याणसी तेसिमो अत्थो ॥ 1 ॥ वेदपदानि च-'स एष विगुणो विभुर्न बध्यते संसरति वा न मुच्यते मोचयति वा न वा एष बाखं अभ्यन्तरं वा वेद' इत्यादि, तथा 'न ह वै सशरीरस्य प्रियाप्रिययोरप्रतिहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत' इत्यादि, तत्र स एषोऽधिकृतो जीवो विगुणः-सत्त्वादिगुणरहितो विभुः-सर्वगतो न बध्यते-पुण्यपापाभ्यां न युज्यते, संसरति वेत्यत्र नेत्यनुवर्त्तते, न मुच्यते-कर्मणा न वियुज्यते बन्धाभावात्, नाप्यन्यं मोचयत्यकर्तृकत्वात्, न वा एष बासं-आत्मभिन्नं महदहकारादि अभ्यन्तरं-खरूपमेव वेदेति-जानाति प्रकृतिधर्मत्वाद् ज्ञानस्येति ब्न्ध्मोक्स्सानुप्प्त्तिः। तथा न ह वै सेऽत्यादि तत्र न ह-नैवेत्यर्थः, सशरीरखेति-बायाध्यात्मिकशरीरवतः प्रियेत्यादि सुखदुःखाभावोऽस्ति, अशरीरं वा वसन्तमिति-मुक्तं प्रियाप्रियेसुखदुःखे इत्यादीनि मोक्षसद्भावावेदकानि, ततः कथं निश्चयेन बन्धमोक्षाविति तन्मतिस्तत्र भगवानाह-स एषेत्यादि विगुणो-विगताश्छामस्थिकज्ञानादिगुणा यस्य विभुः-केवलज्ञानात्मना सर्वगतः न बध्यते मिथ्यादर्शनादि ॥ 19 ॥ कारणाभावान्मनुष्यादिभवेषुन संसरतीत्यादीन्यपि मुक्तात्मखरूपनिवेदकानि न तु बन्धाद्यभावावेदकानि ॥ इति षष्ठो र मण्डितः ॥ 6 ॥ किं मन्नि अत्थि देवा, उदाहु नत्थि त्ति संसओ तुझ । वेयपयाण य अत्थं, न याणसी तेसिमो
Page #255
--------------------------------------------------------------------------
________________ अत्थो ॥ 1 ॥ तन्निदानं ' को जानाति मायोपमान् गीर्वाणानिन्द्रयम वरुण कुबेरादीन्' इत्यादीनि तन्निषेधकानि, 'स एष यज्ञायुधी यजमानोऽअसा खर्लोकं गच्छतीत्यादीनि तद्व्यवस्थापकानि, यज्ञायुधीति यज्ञ एव दुरितदारकत्वादायुधं यस्य, तत्र प्रत्युत्तरं सन्ति देवा मत्प्रत्यक्षत्वाद् भवद्भवतोऽपि आगमात्सन्त्येव, मायोपमत्वं सर्वथाऽनित्यत्वमेव न तु देवप्रतिषेधावेदकम् ॥ इति सप्तमो मौर्यपुत्रः ॥ 7 ॥ किं manne neraiA, atthi natthi tti संसओ तुज्झ । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ 1 ॥ तन्निबन्धनं 'न ह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, तथा 'नारको वै एष जायते यः शूद्रान्नमश्नातीत्यादि, तत्र न ह वै प्रेत्येत्यादौ नारकाभावः शङ्कयते भवता तदयुक्तं यतोऽयमर्थः - न खलु प्रेत्य - परलोके मेर्वादिवत् शाश्वताः केचनाप्यवस्थिता नारकाः सन्ति, किन्तु य इहोत्कृष्टं पापमर्जयति, स इतो गत्वा प्रेत्य नारको भवत्यतः केनापि तत्पापं न विधेयम्, येन प्रेत्य नारकैर्भूयते इति, शेषं तु सुबोधमेव ॥ इति अष्टमोऽकम्पितः ॥ 8 ॥ किं मन्नि पुन्नपावं, अत्थि नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं, न याणसी सिमो अत्थो ॥ 1 ॥ एतन्निदानं 'पुरुष एवेदं निं सर्व' मित्यादि 'पुण्यः पुण्येने ऽत्यादि तत्रोत्तरं प्राग्वत् ॥ इति नवमोऽचलभ्राता ॥ 9 ॥ किं मन्ने परलोगो, अत्थी नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ 1 ॥ 'विज्ञानघन एवैतेभ्यो भूतेभ्यो' इत्यादिनिषेधकं 'नारको वै एष जायते' इत्यादि व्यवस्थापकं उत्तरं प्राग्वत् ॥ इति दशमो मेतार्यः 10 ॥ किं मन्ने निवाणं, अत्थी नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं, न - याणसी तेसिमो अत्थो ॥ 1 ॥ अत्र वेदपदानि - 'जरामर्य वा यदग्निहोत्रं' तथा 'सैषा गुहा दुरवगाहा' तथा 'द्वे
Page #256
--------------------------------------------------------------------------
________________ कल्पसूत्र0नि किरणाव ॥ 120 ॥ OMOMOM5555 प्रखणी वेदितव्ये परमपरं च तत्र परं सत्यज्ञानमनन्तं ब्रोति' एतेषां चायमर्थस्तव मती प्रतिभासते अमिहोत्रक्रिया तावद्धतवधोपकारभूतत्वात् शबलकारा अमिहोत्रं च जरामर्यमिति सदा करणमित्युक्तं तद्व्यतिरिक कालान्तरं नास्ति यस्मिन्नपवर्गप्रापणक्रियारम्भस्तस्मात्साधनाभावान्नास्ति मोक्ष इति मोक्षाभावप्रतिपादकानि पदानि शेषाणि तु तदस्तित्वख्यापकानीति संशयः, परं त्वमर्थ न जानासि तेषामयमर्थः जसमय केति वा शब्दोडप्यर्थे ततश्च यावजीवमषि अमिहोत्रं कुर्यात् न तु नियमत एव ततश्चापवर्गप्रापणक्रियारम्भकालास्तित्वमनिवार्य|मित्यादि ॥ एकादशः प्रभासः 11 ॥ एवं जिनमुखाच्छ्रुत्वा, वेदार्थमखिला अपि । द्विजोत्तमाः परिव्रज्य, सम्प्रापुः लापरमं पदम् ॥ 1 ॥ एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रत्रजितास्तत्र मुख्यानामेकादशानां त्रिपदीपूर्वक, एकादशा अन्चतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च, ते चैवं तत्र श्रीगौतमखामिना निषधात्रयेण चतुर्दश पूर्वाणि एहीतानि, प्रणिपत्य पृच्छा च निषयोच्यते, प्रणिपत्य पृच्छति गौतमखामी कथय भगवन् ! तत्त्वं, ततो भमवानाचष्टे :उप्पानेह वा' पुनस्तथैव पृष्टे प्राह 'विगमह वा पुनरप्येवंकृते बदति 'धुवेइ वा एतास्तिस्रो निषधाः । आसामेव सकाशायत्सत्तदुत्पादव्ययत्रौव्ययुक्तं अन्यथा वस्तुनः सत्ताऽयोगादित्येवं तेषां गणभृतां प्रतीतिर्भवति, ततश्च ते पूर्वभव |भावितमतयो बीजबुद्धित्वाद् द्वादशाङ्गमुपरचयन्ति, ततो भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वजमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनखामिनः सन्निहितो भवति, ततः खामी रनमयसिंहासनादुत्थाय परिपूर्णा पूर्णमुष्टिं गृह्णाति, ततो गौतमखामिप्रमुखा एकादशापि मणधरा ईषदवनततनवः परिपाच्या तिष्ठन्ति, सतो, देवाख भावितमतयचूर्णानां भूत्वा ॥ 120 ॥ प्रमुखा एकाद
Page #257
--------------------------------------------------------------------------
________________ PARASHANCHAR यध्वनिगीतशब्दादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावदेतद्भणति-गौतमस्य द्रव्यगुणपयायैस्तीर्थमनुजानामीति, चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवर्षे तदुपरि कुर्वन्ति, गणं च भगवान् सुधर्मखामिनं धुरि व्यवस्थाप्यानुजानाति ॥ इति गणधरवादः ॥ 121 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्रियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिट्रिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालि नगरिं वाणिअगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरिं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलियाए, दो भदियाए, एगं आलंभियाए, एगं सावत्थीए, एगं पणिअभूमीए, एगं पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ 122 ॥ व्याख्या-तेणं कालेणमित्यादितो अपच्छिमं अंतरावासं वासावासं उवागए त्ति पर्यन्तम् , तत्रास्थिकग्रामनिश्रया प्रथममन्तरावासं-वर्षारात्रं वासावासं ति वर्षासु वसनमुपागतः 1 अंतरावास इति वर्षारावस्याख्या उक्तं च-'अंतरघण|सामलो भयवं ति' वरात्रघनश्यामल इत्यर्थः, ततश्चम्पां पृष्टिचम्पां च निश्रया-'वलम्ब्य प्रयो वर्षारात्राः 3, एवं । वैशाली वाणिज्यग्रामं च निश्रया द्वादश वर्षारात्राः 12, राजगृहादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषस्तत्र च ka031
Page #258
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 121 ॥ तुर्दश 14, षट् मिथिलापुरि 6, द्वौ भद्रिकापुर्वी 2, एक आलम्भिकायां 1, एकः श्रावस्त्यां 1, एकः प्रणितभूमौ 1वज्रभूम्याख्यानार्यदेशे इत्यर्थः, एकश्चापश्चिमो वर्षारात्रो मध्यमापापायां 1 हस्तिपालस्य राज्ञः रज्जुका - लेखका - तेषां सभा - अपरिभुज्यमाना करणशाला जीर्णशुल्कशाला तस्यामित्यर्थः, पश्चिमशब्दः पर्यन्तवाची मङ्गलार्थ चास्पश्चिम इत्युक्तं । प्राक्किल तस्या नगर्या अपापेति नामासीत् देवैस्तु पापेत्युक्तं यतो भगवांस्तत्र कालगतः । छद्मस्थकाले । जिनकाले च सर्वसङ्ख्यया द्विचत्वारिंशद्वर्षारात्राः ॥ 122 ॥ तत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ 123 ॥ व्याख्या - तत्थ णं जे से इत्यादित उवागए ति पर्यन्तम्, तत्र जे से त्ति यस्मिन् अन्तरावासे - वर्षारात्रे ॥ 123 ॥ तस्स णं अंतरावासस्स जे से वासाणं cautthe मासे सत्तमे पक्खे कत्तियबहुले तस त्तिय बहुलस्स पण्णरसी पक्खेणं जा सा चरमा रयणी, तं स्यणिं च णं समणे भगवं महावीरे कालगए विकं समुजाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिबुडे सन्वदुक्खप्पहीणे, चंदे नामं से दोच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिनेसे नाम से दिवसे उवसमिति पञ्चई, देवानंदा नामं सा रयणी निरतित्ति प किरणाव0 ॥ 121 ॥
Page #259
--------------------------------------------------------------------------
________________ 44SSSSSS caI, acce lave, muhutte पाणू, थोवे सिद्धे, नागे करणे, सव्वट्ठसिद्धे मुहुत्ते, साइणा नक्खतेणं जोगमुवागएणं कालगए वीकंते जाव सम्वदुक्खप्पहीणे ॥ 124 ॥ व्याख्या-तस्स णमित्यादितो जाव सव्वदुक्खप्पहीणे त्ति पर्यन्तम्, तत्र पखेणं ति दिवसे, चरमा रजनी-15 दिनापेक्षया पश्चाद्भाविनी रात्रिः अमावास्यारात्रिरित्यर्थः, कालगतः-कार्यस्थितिभवस्थित्योः कालाद्गतः, व्यतिक्रान्तः-संसारात् समुज्जाए त्ति सम्यग् ऊवं यातः समुद्यातः न सुगतादिवत्पुनर्भवावतारी-"ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थ्निकार्त्ः॥1॥" इति त्द्व्च्ः। छिन्नं जात्यादीनां बन्धनहेतुभूतं कर्म येन, सिद्धः-साधितार्थः, बुद्धो-ज्ञः, मुक्तो-भवोपग्राहिकमीशेभ्यः, अन्तकृत् सर्वदुःखानां, परिनिर्वृतः-कर्मकृतसकलसन्तापविरहात्, किमुक्तं भवतीत्याह-सर्वाणि दुःखानि शारीरमानसानि प्रहीणानि यस्य स तथेति । चंदे नाम से इत्यादि, युगे हि पञ्च संवत्सराः तत्र तृतीयः पञ्चमश्चाभिवर्द्धिताख्यः शेषास्त्रयश्चन्द्राख्याः, यदागमः-'चंदे 1 चंदे 2 अभिवहिए a3 चंदे 4 भिवतिए 5 चे । पंचसहि जुगमिणं, पन्नत्तं वीअरागेहि ॥ 1 ॥ " स च द्वितीयश्चन्द्रसंवत्सरः तस्य प्रमाणं त्रीणि शतानि चतुष्पञ्चाशदधिकान्यहोरात्राणि द्वादश च षष्टि|भागा दिवसस्य 35413 कार्तिकस्य हि प्रीतिवर्द्धन इति नाम यतः-'अभिनन्दनः1सुप्रतिष्ठो 2विजयः 3प्रीतिवर्द्धनः 4 श्रेयान् 5 शिशिरः 6 शोभनो 7 हैमवान् 8 वसन्तः 9 कुसुमसम्भवो 10 निदाघो 11 वनविरोधी 12 चेति'
Page #260
--------------------------------------------------------------------------
________________ VETO किरणाव ॥ 122 ॥ श्रावणादिद्वादशमासनामानि, नन्दिवर्द्धनः पक्षः, अग्गिवेस त्ति तद्दिनस्य नाम उवसमि त्ति इशब्दोऽलङ्कारे उपशम इत्यपि नामेत्यर्थः यतः- पूर्वाङ्गसिद्धः 1 मनोरमो 2 मनोहरो 3 यशोभद्रो 4 यशोधरः 5 सर्वकामसमृद्धः 6 इन्द्रो 7 मूर्धाभिषिक्तः 8 सोमनो 9 धनायो 10 'र्थसिद्धो 11 'भिजातो 12 'त्याशनः 13 शतायो 14 'ग्नि वेश्मे 15ति' पञ्चदशदिननामानि, देवानन्दा नाम सा अमावास्या रजनी यतः-'उत्तमा 1 सुनक्षत्रा 2 इलालापत्या 3 यशोधरा 4 सौमनसी 5 श्रीसम्भूता 6 विजया 7 वैजयन्ती 8 जयन्ती 9 अपराजिता 10 इच्छा 11 समाहारा 12 तेजा 13 अभितेजा 14 देवानन्दा 15 चेति' पञ्चदशरात्रिनामानि निरृतिरित्यप्युच्यते, यस्मिन् लवे भगवान् सिद्धः स लवोऽर्चाख्यः, स च प्राणापानो मुहूर्तो नाम, स च स्तोकः सिद्धनामा, करणं नागाख्यं शकुन्यादिषु तृतीयममावास्योत्तरार्द्धभावि, स च मुहूर्तः सर्वार्थसिद्धनामा यतः-'रुद्रः 1 श्रेयान् 2 मित्रं 3 वायुः 4 सुप्रीतो 5 'भिचन्द्रो 6 माहेन्द्रो 7 बलवान् 8 ब्रह्मा 9 बहुसत्य 1. ऐशान 11 स्त्वष्टा 12 भावितात्मा 13 वैश्रवणो 14 वारुण 15 आनन्दो 16 विजयो 17 विजयसेनः 18 प्राजापत्य 19 उपशमो 20 गन्धर्वो 21 अमिवैश्यः 22 शतवृषभः 23 आतपवान् 24 अर्थवान् 25 ऋणवान् 26 भौमो 27 वृषभः 28 सर्वार्थसिद्धो 29 राक्षस 30 श्चेति' त्रिंशन्मुहूर्त्तनामानि । शेषं सुगमम् ॥ 124 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे साणं रयणी बहहिं देवेहिं देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उजोविया याविहुत्था ॥ 125 ॥ ॥ 122 //
Page #261
--------------------------------------------------------------------------
________________ व्याख्या - जं रयणिं च णमित्यादित उज्जोविआ याविहोत्थ त्ति पर्यन्तम् सुगमम् ॥ 125 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे सा णं रयणी बदेहं देवीहि ओवयमाणेहिं उप्पयमाणेहि य उपिंजलगमाणभूया कहकहगभूया याविहुत्था ॥ 126 ॥ व्याख्या--जं रयणिमित्यादितः कहकहगभूआ याविहुत्थ त्ति पर्यन्तम् प्राग् व्याख्यातम् ॥ 126 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणि चणं जिस गोयमस्त इंदभूइस्स अणगारस्त अंतेवासिस्स नायए पिज्जबंधणे बुच्छिन्ने अनंते अणुत्तरे जाव केवलवरनाणदंसणे समुत्पन्ने ॥ 127 ॥ व्याख्या--जं रयणिं च णमित्यादितः केवलवरनाणदंसणे समुप्पन्नेति पर्यन्तम्, तत्र ज्येष्ठस्यान्तेवासिनो ज्ञान - दर्शने समुत्पन्ने इति योज्यम्, गोत्रेण गौतमस्य नाम्ना इन्द्रभूतेः ज्ञातजे - श्रीमहावीरविषये पिजबंधणे ति लेहबन्धने व्यवच्छिन्ने - त्रुटिते सति केवलमुत्पन्नम् । तदुत्पत्तिव्यतिकरस्त्वेवं खनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे खामिना प्रेषितः, तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव शून्यः क्षणं तस्थौ, बभाण
Page #262
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 123 ॥ ++++ च 'पसरै मिच्छत्ततमं गजंति कुतित्थकोसिआ अज्ज । दुब्भिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥ 1 ॥ अथ - मिए जह सूरे, मौलेइ तुमंमि संघकमलवणं । उल्लसइ कुमयतारा-निअरो वि हु अज जिणवीर ! ॥ 2 ॥ तमगसिअससिं व नहं, विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं, जायमणाहं च पहु अज्ज ॥ 3 ॥ ' तथाहा हा हा वीर ! किं कृतं यदीदृशेऽवसरेऽहं दूरीकृतः । किमाडकं मण्डयित्वा बालकवत्तवाञ्चलेऽलगिष्यं ? किं केवलभागममार्गयिष्यं ? किं त्वयि कृत्रिममना अभवं ?, किं मुक्तौ सङ्कीर्ण ? किं तवाणक्खकारकोऽभवं ?, किं वा तव भारोऽभवं, हा वीर ! कथं विस्मारितोऽहं ? कस्याग्रे सन्देहान् प्रक्ष्ये ? हा वीर ! विरहं कुर्वाणेन महान् विरामः कुतः, कस्याग्रे कथयामि ? वीर वीर इति वी वी तस्य लग्नाऽभवत्, हुं हुं ज्ञातं वीतरागा निःस्नेहा भवन्ति, धिग मां येन निर्वाणसमये श्रुतोपयोगोऽपि न ददे, धिग् ममैकपाक्षिकं स्नेहम्, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक् साम्यं भावयतः तस्य केवलमुत्पेदे । "मुक्खमग्गपवण्णाणं, सिणेहो वज्जसिंखला । वीरे जीवंतए जाओ, गोअमो जं न केवली ॥ 1 ॥ " प्रातरिन्द्राद्यैर्महिमा कृतः, "अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः ॥ 1 ॥ " द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायुरिति कृत्वा सुधर्मखामिनो गणं समर्प्य मोक्षं ययौ । सुधर्मखामिनोऽपि पश्चात्केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि केवलितया विहत्याऽर्यजम्बूखामिनो गणं समर्प्य सिद्धिं गतः ॥ 127 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं स्यणि चणं किरणाव0 ॥ 123 ॥
Page #263
--------------------------------------------------------------------------
________________ नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविंसु गए से भावुजोए दव्वुजोयं करिस्सामो ॥ 128 ॥ - व्याख्या-जं रयणिं च णमित्यादितो दव्वुजो करिस्सामो त्ति पर्यन्तम् तत्र नव मल्लकिजातीयाः काशीदेशस्य राजानः, नव लेच्छकिजातीयाः कोशलदेशस्य राजानः, ते च कार्यवशात् गणं मेलापकं कुर्वन्तीति गणराजानोऽष्टादश ये चेटकमहाराजस्य भगवन्मातुलस्य सामन्ताः श्रूयन्ते, ते तस्थाममावास्यायां पारं-पर्यन्तं भवस्याभोगयति-पश्यति यः स पाराभोगः-संसारसागरपारप्रापणप्रवणस्तं, अथवा पारं-पर्यन्तं यावदाभोगो-विस्तारो यस्य स पाराभोगोऽष्टप्राहरिकः प्रभातं यावत् सम्पूर्ण इत्यर्थः, तं तथाविधं पौषधोपवासं पट्टविंसु त्ति प्र्स्थापित्व्न्त्ः-कृत्व्न्त्ः। कचित् बाराभोए त्ति पाठस्तत्र द्वारमाभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः-प्रदीपास्तान् कृतवन्तः आहारत्यागपौषधरूपमुपवासं चाकार्षरिति वृद्धव्याख्या, एतदर्थानुपात्येव चोत्तरसूत्रम् , गतः स भावोद्योतो ज्ञानरूपो-ज्ञानज्ञानिनोरभेदात् ज्ञानमयो भगवान् गतो-निर्वाणः, अतो द्रव्योद्योतं प्रदीपरूपं करिष्याम इति हेतोस्तैर्दीपाः प्रवर्तिताः, ततः प्रभृति दीपोत्सवः संवृत्तः, कार्तिक शुक्ल प्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्चके अतस्तत्रापि जनप्रमोदः, नन्दिवर्द्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकाः सन् सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितः, ततो भ्रातृद्वितीया पर्वरूढिः ॥ 128 ॥
Page #264
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं खुदाए भा॥124॥ सरासी नाम महागहे दो वाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते ॥ 129 ॥ व्याख्या-जं रयणिं च णमित्यादितः जम्मनक्खत्तं संकंते त्ति पर्यन्तम्, तत्र क्षुद्रात्मा करखभावः भस्मराशि|नामा त्रिंशत्तमो महाग्रहः, ग्रहनामानि चैवम्-'अङ्गारको 1 विकालको 2 लोहिताक्षः 3 शनैश्चर 4 आधुनिकः 5 प्राधुनिकः 6 कणः 7 कणकः 8 कणकणकः 9कणवितानकः 10कणसन्तानकः 11 सोमः 12 सहितो 13 'श्व सेनः 14 कार्योपगः 15 कर्बुरको 16 'जकरको 17 दुन्दुभकः 18 शसः 19 शङ्खनाभः 20 शङ्खवर्णाभः 21| कासः 22 कंसनाभः 23 कंसवर्णाभो 24 नीलो 25 नीलावभासो 26 रूपी 27 रूपावभासो 28 भयो 29 भ स्मराशिः 30 तिलः 31 तिलपुष्पवर्णो 32 दको 33 दकवर्णः 34 कायो (यों) 35 वन्ध्य 36 इन्द्राग्नि 37 धूम-15 केतु 38 हरिः 39 पिङ्गलो 40 बुधः 41 शुक्रो 42 बृहस्पती 43 राहु 44 रगस्ति 45 माणवकः 46 कामस्पर्शो 47 धुरः 48 प्रमुखो 49 विकटो 50 विसन्धिकल्पः 51 प्रकल्पो 52 जटालो 53 'रुणो 54 'ग्निः 55 ॥ 124 ॥ कालो 56 महाकालः 57 स्वस्तिकः 58 सौवस्तिको 59 वर्द्धमानकः 60 प्रलम्बो 61 नित्यालोको 62 नित्योद्योतः 63 खयंप्रभो 64 'वभासः 65 श्रेयस्करः 66 क्षेमकर 67 आभङ्करः 68 प्रभङ्करो 69 'रजा 70 वि REASEAR553254 XXXSEXSAXSEX
Page #265
--------------------------------------------------------------------------
________________ शारजा 71 अशोको 72 वीतशोको 73 विततो 74 विवस्त्रो 75 विशालः 76 शालः 77 सुनतो 78 निवृत्ति 79 रेकजटी 80 द्विजटी 81 करः 82 करिकः 83 राजा 84 अर्गलः 85 पुष्पः 86 भावः 87 केतुः 88 ityttaashiitirgrhaaH| तत्र भस्मराशिरेकनक्षत्रे द्विवर्षसहस्रस्थितिकः, यत्तु 'द्विवर्षसहस्रस्थितिरेकराशौ एतावन्तं कालमवस्थानात्' इति सन्देहविषोषध्यामुक्तं तदसङ्गतम् , 'जाव जम्मनक्खत्ताओ वैते भविस्सइ त्ति' अग्रेतनसूत्रेण सह विरोधात् तस्मादेकराशौ पञ्चचत्वारिंशद्वर्षशतस्थितिक इति बोध्यम् ॥ 129 ॥ जप्पभिई च णं से खुदाए भासरासी महग्गहे दो वाससहस्सटिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभींच णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए उदिए पूआसकारे पवत्तई ॥ 130 ॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ वीकते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासक्कारे भविस्सइ ॥ 131 ॥ व्याख्या-जप्पभीमित्यादितः पूआसक्कारे पवत्तै त्ति पर्यन्तम् , तथा जयाणमित्यादितो भविस्सइ त्ति पर्यन्तम् । तत्र ततः प्रभृतिर्निग्रन्थानां निग्रन्थीनां च उदित उदितः-स्फीतः स्फीतः पूजाऽभ्युत्थानाहारदानादिभिः सत्का-13 रो-बलादिभिर्न प्रवर्त्तते, भस्मराशौ जन्मनक्षत्रादतिकान्ते च पूजासत्कारौ भविष्यत इति सूत्रद्वयेन सम्बन्धः, अत एवेन्द्रेण विज्ञतः स्वामी, 'यत्क्षणयवस्थाय जन्मभे सङ्कामतो भस्मकस्य मुखं विफलय प्रभो । येन त्वयि मोक्षंगतेऽप्र-1 ACCORROSASAROSAROREGAOSANSACASS ka032
Page #266
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 125 ॥ ASSESSAGAR:-* भविष्णुरसौ महाग्रहः पश्चात् त्वदीयतीर्थस्य बाधाकारी न स्यात्' ततः प्रभुणोक्तम् 'न खलु त्रुटितमायुः सन्धातु किरणाव जिनेन्द्रैरपि पार्यते, ततोऽवश्यं भाविनी तीर्थबाधा, कल्किनि च कुनृपे षडशीतिवर्षायुषि सहोपप्लवकारिणि भवता निगृहीते वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद्भस्मराशिग्रहे व्यतिक्रान्ते कल्किपुत्रधर्मदत्तराज्यादारभ्य भविता श्रमणसङ्घस्य पूजासत्कारः' स चैवं यतः प्रायः प्रवचनपीडामुत्पादयितुं पूजाद्यपहर्तुं च कुप्रभव एव प्रभविष्णवस्ते च धर्मदत्तराज्यादापञ्चमारकं प्रायोऽसम्भविनः । उक्तञ्च श्रीहेमाचार्यैः श्रीवीरचरित्रे-18 "पितुः पापफलं घोरं, शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति मही-महच्चैयविभूषिताम् ॥ 1 ॥ पञ्चमारकपर्यन्तं. यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मास्य, भविष्यति निरन्तरम् ॥ 2 ॥ " तथा शवक्षयमाहात्म्येऽपि 'पञ्चमारकपर्यन्तं' इत्यादि, एवं सर्वदेशविसंवादिकुपाक्षिकबाहुल्यमपि यत्प्रवचनपीडाकारि तस्यापि प्रायोऽसम्भव एव भाव्यः, अन्यथोदितोदितपूजाधुपपादकसूत्रानुपपत्तिः स्यात् । ननु सत्यपि कुपाक्षिकबाहुल्ये सम्प्रतिवत्तदानीमपि पूजासत्कारो भवतु किं बाधकमिति चेत् ? उच्यते-यो हीदानीन्तनपूजासत्कारः स च भाविनः स्फीतपूजासत्कारस्य बीजभूतो न पुनः खयं स्फीतः, यतः कुपाक्षिकबाहुल्ये सत्यास्तामन्यः सुमार्गपतितोऽपि प्रायो भूयान् जनः कुपक्षसुपक्षयोस्तुल्यधिया प्रवर्त्तमानः पूजासत्कारं कुर्वन्नपि न द्वेषिमुद्रामतिकामति । ॥ 125 ॥ यतः-"सुनिश्चितं मत्सरिणो जनस्य, न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानबन्धाः ॥ 1 ॥ " इति श्रीहेमाचार्यकृतद्वात्रिंशिकायाम् । अतस्तत्कृतः पूजासत्कारोऽप्यकिश्चित्कर एव, यस्तु
Page #267
--------------------------------------------------------------------------
________________ अनन्यमनाः सुपक्षमेव कक्षीकृत्य प्रवर्तते स चाल्पीयान्न खयं प्रभुश्चेति तत्कृतोऽपि पूजासत्कारो न स्फीत । इति बोध्यम् ॥ 130 ॥ 131 ॥ जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं रयणिं च णं कुंथू अणुद्धरी नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गथीण य नो चक्खुफासं हव्वमागच्छंति, जा अट्टिआ चलमाणा छउमत्थाणं निग्गंथाण य निग्गंथीण य चक्खुफासं हव्वमागच्छंति ॥ 132 ॥ व्याख्या-जं रयणिं च णमित्यादितो चक्खुफासं हव्वमागच्छंति त्ति पर्यन्तम् , तत्र को पृथिव्यां तिष्ठतीति पृषोदरादित्वात् कुन्थुः-प्राणिजातिः, नोद्धत्तुं शक्यते इत्यनुद्धरी 'अणु-सूक्ष्मं शरीरं धरतीति अणुधरी' इति चूर्णिः । स्थिता इत्यस्य व्याख्यानमचलमाना इति चक्षुःस्पर्श-दृष्टिपथं हव्वं-शीघ्रं नागच्छन्ति, कुन्थ्वादिशब्देषु स्त्रीत्वमेक-| वचनं च प्राकृतत्वादिति ॥ 132 ॥ जं पासित्ता बहुहिं निग्गंथेहिं निग्गंथीहि य भत्ताई पच्चक्खायाइं, से किमाहु भंते ! अजप्पभिई संजमे दुराराहए भविस्सइ ॥ 133 ॥ व्याख्या-जं पासित्तेत्यादितो दुराराहए भविस्सइ त्ति पर्यन्तम् , तत्र भक्तानि प्रत्याख्यातानि-अनशनं कृत
Page #268
--------------------------------------------------------------------------
________________ कल्पसूत्र0 18 मित्यर्थः, किमाहुर्भदन्ता-गुरवः, किं कारणमनुर्युत्पत्तौ भक्तप्रत्याख्याने वा इति शिष्येण पृष्टे गुरुराह-अद्याभूति AR ॥ 126 ॥ संयमो दुराराध्यो भविष्यतीति, जीवकुलाकुलितत्वात् पृथिव्याः संयमप्रायोग्यक्षेत्राभावात् पाखण्डिकादिसङ्कराच ॥ 133 ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ 134 ॥ ग्याख्या-तेणं कालेणमित्यादितो हुत्य त्ति पर्यन्तम् , तत्र साहस्सीओ क्ति आर्षत्वात् स्त्रीतम् ॥ 13 ॥ समणस्स भगवओ महावीरस्स अजचंदणापामोक्खाओ छत्तीसं अजियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ 135 ॥ व्याख्या-समणस्सेत्यादितः अज्जिआसंपया हुत्थ त्ति पर्यन्तम् प्रतीतार्थम् ॥ 135 ॥ समणस्स णं भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सीओ औट्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 136 ॥ ॥ 126 // व्याख्या-समणस्सेत्यादितः समणोवासगाणं संपया हुत्थ त्ति पर्यन्तं प्रतीतम् ॥ 136 ॥
Page #269
--------------------------------------------------------------------------
________________ समणस्स भगवओ महावीरस्स सुलसारेवईपामोक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 137 ॥ व्याख्या-समणस्सेत्यादितः समणोपासिआणं संपया हुत्य ति यावत् तत्र सुलसा-नागभार्या द्वात्रिंशत्पुत्रजननी, रेवती-मजलिपुत्रमुक्ततेजोऽर्जाइतरक्तासिसारस्य भगवतस्तथाविधौषधदानेनारोग्यकीं ॥ 137 ॥ XI समणस्स भगवओ महावीरस्स तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं स व्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुट्विसंपया 6 हुत्था ॥ 138 ॥ व्याख्या-समणस्सेत्यादितः चउद्दसपुब्बिसंपया हुत्थ त्ति पर्यन्तम्, तत्र अजिनामां-असर्वज्ञानां सतां सर्वज्ञतु-14 ल्यानां सर्वेऽक्षरसन्निपाता-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, जिन इवावितथं-सद्भतार्थ व्याकुर्वा-11 णानां केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् ॥ 138 ॥ समणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं ऐसेसपत्ताणं उक्कोसिया ओहिनाणीणं संपया हुत्था ॥ 139 ॥ ESSASARAISA
Page #270
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव0 ॥ 127 ॥ व्याख्या-समणस्सेत्यादित ओहिणाणीणं संपया हुत्थ त्ति पर्यन्तम् तत्र अतिशेषा-अतिशया आमोषध्यादयस्तान प्राप्तानाम् ॥ 139 ॥ समणस्स णं भगवओ महावीरस्स सत्त सया केवलनाणीणं संभिन्नवरनाणदंसणधराणं u. कोसिया केवलनाणीणं संपया हत्था ॥ 140 ॥ व्याख्या-समणस्सेत्यादितः केवलणाणीणं संपया हुत्थ ति यावत् तत्र सम्यग्भिन्ने-पृथक्समयभाविनी वरज्ञानदर्शने धरन्तीति अथवा सम्भिन्ने-परिपूर्णे, केचित्तु सिद्धसेनदिवाकरमतमङ्गीकृत्य संभिन्नेत्ति युगपदिति व्याख्यान्ति तदयुक्तं विशेषणवतीकारेण तन्मतस्य शतशः शकलीकृतत्वात् ॥ 14 ॥ समणस्स भगवओ महावीरस्स सत्त सया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउव्विअसंपया हुत्था ॥ 141 ॥ व्याख्या-समणस्सेत्यादितो वेउन्विअसंपया हुत्थ त्ति पर्यन्तं प्रतीतम् ॥ 141 ॥ समणस्स भगवओ महावीरस्स पंच सया विउलमइणं अड्डाइजेसु दीवेसु दोसु य समुद्देसु । संनीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्था ॥ 142 ॥ / 127 //
Page #271
--------------------------------------------------------------------------
________________ व्याख्या-समणस्सेत्यादितो विउलमैसंपया हुत्थ त्ति पर्यन्तम् , तत्र विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिः मनःपर्यायज्ञानं येषां, यथा घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकः शारदः कालवर्ण इत्यादि विपुलमतयो जानन्ति, ऋजुमतीनां तु सामान्यत एव तेषामर्द्धतृतीयाङ्गुलन्यूननृक्षेत्रव्यवस्थितानां संज्ञिनां मनोमात्रग्राहकत्वं, इतरेषां तु सम्पूर्णे नृलोके, अत्र दर्शनाभावात् जाणमाणाणमित्येवोक्तम् ॥ 142 ॥ समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥ 143 ॥ व्याख्या-समणस्सेयादितो वाइसंपया हुत्थ त्ति यावत् सुगमम् ॥ 143 ॥ .. समणस्स भगवओ महावीरस्स सत्त अंतेवासीसयाइं सिद्धाइं जाव सव्वदुक्खप्पहीणाई चउद्दस अज्जियासयाइं सिद्धाइण्॥144॥ व्याख्या-समणस्सेत्यादितः अजियासयाइं सिद्धाई ति यावत् सुगमम् ॥ 144 ॥ समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गैकल्लाणाणं ठीकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ 145 ॥ व्याख्या-समणस्सेत्यादितोऽणुत्तरोववाइआणं संपया होत्थ त्ति पर्यन्तम् तत्र गति-देवगतिरूपा कल्याणी
Page #272
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 12 ॥ येषां, एवं स्थिति-देवायूरूपा कल्याणी-उत्कृष्टा येषां, अथवा गतौ-मनुष्यगतौ कल्याणं येषां, स्थितौ-देवभवेऽपि किरणाव कल्याणं येषां वीतरागप्रायत्वात् , अत एवागमिष्यद्राणां-आगामिबवे सेत्स्यमानत्वात् , अथवा गतौ-प्राणगमनेऽपि, स्थिती-जीवितेऽपि कल्याणं येषां तवनियमसुट्ठिआणं' इत्याधुक्तेः अभयकुमारादिवत् ॥ 145 ॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था तं जहा जुगंतकडभूमी य परि श यायंतकडभूमी य जाव तच्चाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरियाए अंतमकासी146 * | व्याख्या-समणस्स णमित्यादितो अंतमकासीति पर्यन्तम्, तत्र अन्तकृतो-भवान्तकृतो निर्वाणयायिनस्तेषां भूमिः-कालः युगानि-कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधाधे क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपास्तेऽपि युगानि तैः प्रमिता अन्तकृद्भमिर्या सा युगान्तकृद्भूमिः, पर्यायः-तीर्थकरस्य केवलित्वकालस्तमाश्रित्यान्तकृद्भूमिः पर्यायान्तकृद्भूमिः, जाव तचाओ पुरिसजुगाओ त्ति अत्र पञ्चमी द्वितीयार्थे यावत्तृतीयं पुरुष एव युगं पुरुषयुगंप्रशिष्यं जम्बूखामिनं यावदित्यर्थः, वीरादारभ्य तृतीयपुरुषयुगं यावत्साधवः सिद्धाः श्रीवीरः सुधा जम्बूश्चेति, ततः सिद्धिगतिच्छेदः चउपासपरिआए त्ति चतुर्वर्षपर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तं-भवान्तमकार्षीत, तत्तीर्थे केवली सन्नपि साधु रात् कश्चिन्मोक्षं गतः, किन्तु भगवतः केवलोत्पत्तेश्चतुषु वर्षेषु गतेषु सिद्धिगमनारम्भः ॥ 146 ॥
Page #273
--------------------------------------------------------------------------
________________ 45 तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाइं अमावासमझे वसित्ता, साइरेगाई दुवालसवासाई छउमत्थपरियायं पाउणित्ता, देसूणाई तीसं वासाई केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामन्नपरियागं पाउणित्ता, बावत्तरि वासाई सव्वाउयं पालैत्ता, खीणे वेयणिज्जाउयनामगुत्ते, इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुवीकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, पावाए मज्झिमाए हत्थिवालस्स रन्नो रजगसभाए, एगे अबीए छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पञ्चूसकालसमयंसि संपलियंकनिसन्ने, पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुटुवागरणाई वागरित्ता, पहाणं नाम अज्झयणं क्भिआवेमाणे विभावमाणे कालगए वीकंते समुजाए छिन्नजाइजरामरणबंधणे, सिद्धे बुद्धे मुत्ते अं तगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ 147 ॥ / व्याख्या-तेणं कालेणमित्यादितः सबदुक्खप्पहीणे त्ति पर्यन्तम्, तत्र छद्मस्थत्वं पालयित्वा-पूरयित्वेत्यर्थः, देसूणाई ति सार्द्धपञ्चमासोनानि एकः-सहायविरहात् अद्वितीय एकाकी न पुनर्यथा ऋषभादयो दशसहस्रादिसा ka0 33
Page #274
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 129 ॥ HESAKALGC-5-5555OMOMra धुभिः सहिता मोक्षं जग्मुः तथेति, अत्र कविः-"यन्न कश्चन मुनिस्त्वया समं, मुक्तिमैयरितरैर्जिनैरिव । दुषमास-18 किरणाव0 मयभाविलिङ्गिना, व्यञ्जि तेन गुरुनियंपेक्षता ॥ 1 ॥ " पञ्चूस ति प्रत्यूषकाललक्षणो यः समयो-'वसरः तत्र स. अतः पर्यङ्क:-पद्मासनं तेन निषण्ण-उपविष्टः उपविष्टजिनप्रतिमेवेत्यर्थः, पञ्चपञ्चाशदध्ययनानि कल्याणफलविपाकानि पञ्चपञ्चाशदध्ययनानि पापफलविपाकानि षत्रिंशदपृष्टव्याकरणानि व्याकृत्य-कथयित्वा प्रधानं नामाध्ययनं मरुदेवाध्ययनं विभावयन् श्रीवीरः कालगतो यावत् सर्वदुःखप्रहीणः ॥ 147 ॥ समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नववाससयाई विकताई dasa__ मसस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । वायणंतरे पुण अयं तेणउए । / संवच्छरे काले गच्छइ इति दीसइ ॥ 148 ॥ व्याख्या-समणस्सेत्यादित दीसइ ति पर्यन्तम्, तत्रेतः सूत्रादारभ्यान्तरालकालाभिधायकसूत्रेषु सर्वत्र षष्ठ्याः पञ्चम्यर्थत्वेन निर्वाणादित्यध्याहारेण वा व्याख्येयम्, ततश्च श्रीमहावीरस्य निर्वाणान्नववर्षशतानि व्यतिक्रान्तानि-व्यतीतानि दशमस्य वर्षशतस्यास्था वाचनाया इति टिप्पनकवचनादस्याः पुस्तकवाचनाया अय । ॥ 129 ॥ मशीतितमः संवत्सरः कालो गच्छतीत्यक्षरार्थः, भावार्थस्तु यद्यपि तथाविधार्थावबोधकव्यक्तवाक्यानुपलम्भात [विवृत्य वक्तुमशक्यः, तथापि ग्रन्थान्तरानुगतयुक्त्या किञ्चिदुच्यते । तथा हि-एतत्सूत्रं श्रीदेवर्द्धिगणिक्ष SASARA4% वाचनाया अ तथाविधार्थावबोध उगतयुक्त्या किचि
Page #275
--------------------------------------------------------------------------
________________ AAAAAAE माश्रमणः प्रक्षिप्तमिति क्वचित् पर्युषणाकल्पावचूणों, तदभिप्रायेण श्रीवीरनिर्वाणानवशताशीतिवर्षातिक्रमे सिद्धान्तं पुस्तके न्यसद्भिः श्रीदेवर्द्धिगणिक्षमाश्रमणैः श्रीपर्युषणाकल्पस्यापि वाचना पुस्तके । न्यस्ता. तथा सम्प्रदायगाथाऽपि-"वलहि पुरंमि अनयरे, देवहिप्पमुहसयलसंघहिं । पुत्थे आगमु लिहिओ, नवसयसीआउ वीराओ ॥ 1 ॥ " इति श्रीदेवर्द्धिगणिक्षमाश्रमणैरेतत्सूत्रं पुस्तकलिखनकालज्ञापनाय लिखितमिति भावः, अत्र-"एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ॥ 19 ॥ " इति योगशास्त्रतृतीयप्रकाशैकोनविंशतितमश्लोकवृत्तौ तु जिनवचनं च दुःषमाकालवशादुच्छिन्नप्रायमिति मत्त्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम्, ततो जिनवचनबहुमानिना तत्पुस्तकेषु लेखनीयम, वस्त्रादिभिरभ्यर्चनीयं चेत्यपि दृश्यते, तेनैतदपि विचार्यमेवेति । केचित्तु-"नवशताशीतिवर्षे, वीरात् सेनाङ्गजार्थमानन्दे । सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः ॥ 1 ॥ " इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणान्नवशताशीति 980 वर्षातिक्रमे पुत्रमरणार्तस्य ध्रुवसेननृपस्य समाधिमाधातुमानन्दपुरे सभासमक्षं पर्युषणाकल्पो वाचयितुमारब्ध इति वदन्ति, परं तत्रेदं विचारणीयमस्ति, यतः कचित्रिनवत्यधिकनवशत 993 वर्षातिक्रमे ध्रुवसेननृपाग्रहादानन्दपुरे सभासमक्षं पर्युषणाकल्पवाचना जातेयपि दृश्यते, यदुक्तं-"वीरात्रिनन्दाङ्क 993 शरबचीकरत्त्वञ्चैत्यपूते ध्रुव्सेन्भूप्तिः। यस्मिन् महैः संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते ॥ 11 ॥ " इति श्रीमुनिसुन्दरसूरिकृते स्तोत्ररत्नकोशे, एतद्याकमपि पुस्तकवाचनातः कियता कालेन पर्षद्वाचना जातेति SASRASHASAARE
Page #276
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 130 ॥ SAKSSSSS कंचित्पर्युषणाकल्पावचूर्णाविति बोध्यम्, ननु आनन्दपुरे सभासमक्षं पर्युषणाकल्पकर्षणे ध्रुवसेननृपाग्रहस्साप्रयोजकत्वमेव पश्यामो, यतः आनन्दपुरे नृपाद्यनुरोधात्पूर्वमपि पर्षद्वाचनाया विद्यमानत्वमेवास्ति, badAgamaH"je मिक्खू अणउत्थि वा गारत्थियं वा pajosaveMti"tti निशीथसूत्रम् ॥ तद्भाष्यं यथा-"पजोसवणाकप्पं पजोसवणाइ जो उ कड्विजा । गिहिअण्णतिथिओसन्नसंजईणं च ANAI ॥ 1 ॥ गिहिअण्णतिथिओसण्णदुगा संजमगुणेहिणुववेआ । समीववाससंकाइणो अ दोसा समणिवग्गे ॥ 2 ॥ दिवसौ न चेव कप्पर्3a, खेत्तपडुचा सुणिजमंतेसिं । असती अव इअरेसिं दंडगमादत्थिनो दोसा ॥ 3 ॥ " एतचूर्णियथा-"पजोसवणा0 गाहा पजोसवणा पुत्ववणिआ गिहत्थाणं अण्णतिथिआणं गिहित्थीणं अण्णतिथिणीणं ओसण्णाणं संजईण य जो एए पज्जोसवैति एषामग्रतः पर्युषणाकल्पः पठतीत्यर्थः, तस्स चउगुरु ANAIA दोसा ॥ 1 ॥ गिहिअण्ण0 गाहा गिहत्था गिहत्थीओ अ एवं दुगं अहवा अण्णतिथिगा अण्णतिथिणीओ अ अहवा ओसण्णा ओसण्णीओ अ एते दुगा संजमजोगेहि अणुववेआ तेर्सि पुरओ न कड्डिजति, अहवा एएहिं समं समीववासदोसो भवति, इत्थीसु अ संकमाइमा दोसा भवति, संजईओ जैवि संजमगुणेहिं उववेआ भवंति तहा वि समीववासदोसो संकादोसो a॥2॥ दिवसौ0 गाहा पजोसवणाकप्पो दिवसतो कहिउं न चेव कप्पति, जत्थवि खेत्तं पडुच कड्डिजति जहा-दिवसौ आणंदपुरे मूलचेहाघरे सबजणसमक्खं कड्डिजति, तत्थ वि साहू णो कद्दति, पासत्थो कहति, साहु सुणेजा नदोसो, पासत्थाण वा कडगस्स असति दंडगेण अब्भत्थिओ सद्देहिं वा ताहे दिवसओ वि कड्डिजति ॥ ॥ ति निशीथचूरें, इति चेत्? ॥ 130 ॥
Page #277
--------------------------------------------------------------------------
________________ सत्यम्, यद्येवं तथाऽपि निशीथचूर्णी कारणिकमेव साधूनां तद्वाचनमुक्तम्, ध्रुवसेननृपाग्रहातु कारणाद्यनपेक्षयैव । सर्वसम्मतं पर्युषणाकल्पस्य पर्षद्वाचनं प्रवृत्तम्, यद्वा पूर्व कारणिकमपि ग्रन्थोक्तवचनमात्रमेवासीत्परं तथाविधकारणाद्यनवकाशान्न केनापि साधुना पर्युषणाकल्पः पर्षदि वाचयितुमारब्धो, ध्रुवसेननृपाग्रहान्तु वाचितः सन् सर्वत्रापि प्रवृत्त इति सम्भाव्यते, तत्त्वं तु बहुश्रुतगम्यमिति । वायणंतरे इत्यादि, अत्र केचिद्वाचनान्तरं क्वचिदादर्शे पाठान्तरमन्यथा इति दीसह त्ति पदानुपपत्तिरिति कृत्वा यदेवाशीतिपक्षे तदेव पाठान्तरेण त्रिनवतिपक्षेऽपि जातमित्यव्यक्तमेव व्याख्यान्ति, अव्यक्तत्वं चैतत् सूत्रं श्रीभद्रबाहुखामिप्रणीतं परं न क्वापि विवृतमित्यभिप्रायेणैव बोध्यम् । केचित्पुनः पुस्तकवाचनात् कियता कालेन पर्षद्वाचना जातेति वचनात्पूर्वोक्त श्रीमुनिसुन्दरसूरिवचनाच्च पुस्तक। वाचनापेक्षयाऽन्या वाचना सा वाचनान्तरं, प्राकृतत्वात् षष्ठ्यर्थे सप्तमीति कृत्वा वाचनान्तरस्य पर्षद्वाचनालक्षणस्य दशमस्य वर्षशतस्यायं त्रिनवतितमः संवत्सरः कालो गच्छति, अयं भावः - नवशताशीति 980 वर्षातिक्रमे पुस्तकवाचना प्रवृत्ता, नवशतत्रिनवति 993 वर्षे च पर्षद्वाचनेति । अन्ये तु केचन सन्देहविषौषध्यनुसारेण त्रिनवतियुतनवशतपक्षे त्वियता कालेन पञ्चम्याचतुर्थ्यां पर्युषणापर्व प्रववृते इति व्याख्यान्ति, परमेतद् व्याख्यानं स्थानकवृत्तिधर्मोपदेशमालावृत्तियावत्कालकाचार्यकथाप्रभावक चरित्रपर्युषणाकल्प चूर्णिनिशीथचूर्णिप्रभृतिभिर्विसंवदति, यतः स्थानकवृत्तौ धर्मोपदेशमालावृत्तौ सर्वाखपि कालकाचार्यकथासु प्रभावकचरित्रे च धरावा - | सनगराधिपतेर्वज्रसिंहनाम्नो राज्ञः सुन्दरीनाम्याश्च तद्देव्याः पुत्रः कालकनामा कुमारों, वैराग्यात् प्रत्रजितो, युग
Page #278
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 13 ॥ प्रधानत्वमापन्नः, खभगिन्याः सरखतीनाध्याश्च साध्व्या उपद्रवोपशमननिमित्तं प्रवचनमालिन्यप्रक्षालननिमित्तं च । किरणाव0 गईभिल्लोच्छेदकारी, बलमित्रभानुमित्रनाम्नोश्च स्वभागिनेययो गिनेयस्य बलभानोः प्रजाजनादिहेतुकाप्रीतिवशान्निर्गतः श्रीकालकसूरिः प्रतिष्ठानपुरं प्राप्तः, तत्र सालवाहननृपोपरोधेन पञ्चमीतश्चतुर्थ्यां पर्युषणापर्व व्यवस्थापितवान् । एकदा च श्रीसीमन्धरजिनप्रशंसातश्चमत्कृतचेतसा शक्रेण निगोदविचारखायुःप्रश्नव्याकरणसन्तुष्टेनाभ्यर्चित इत्यादिव्यतिकरेण व्यावर्णितः । तथा प्रभावकचरित्र एव पादलिप्ताचार्यसम्बन्धे-"तत्रास्ति बलमि-18 त्राख्यो, राजा बलभिदा स्म्ः। कालकाचार्यजामेयः, सर्वश्रेयःश्रियां निधिः ॥ 1 ॥ भवाध्वनीनभव्यानां, सन्ति विश्रामभूमयः । तत्रार्यषपुटानाम, सूरयो विद्ययोदिताः ॥ 2 ॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीति 484 संयुक्ते । वर्षाणां समजायत, स श्रीमानार्यषपुटगुरुः ॥ 3 ॥ " इत्यादिव्यतिकरण श्रीषपुटाचार्यकालकाचार्यभागिनेयबलमित्रभानुमित्रादयः सर्वेऽप्येककालीना उक्ताः । तथा श्रीपर्युषणाकल्पचूर्णिनिशीथचूयोर्बलमित्रभानु-14 मित्रभागिनेयोपलक्षितः श्रीपर्युषणापर्वानेता श्रीकालकसूरिरुक्तः, तथा च गईभिल्लोच्छेदकारी पूर्वोक्ताचार्यराजसमानकालीनश्च पर्युपणानेता श्रीकालकसूरिः कथं त्रिनवतियुतनवशत 993 वर्षातिक्रमे सम्भवतीति सम्यपर्यालोच्यम् । किञ्च सन्देहविषौषध्यां-"तेणौअनवसएहिं, समैकतेहिं व्द्ध्मान्नाओ। पजोसवणचउत्थी, कालगसूरीहिंतो ठविआ ॥ 1 ॥ वीसहि दिणेहि~ कप्पो, पंचगहाणीइ कप्पठवणा य । नवसयतेणउएहिं, वुच्छिन्ना संघ- ॥ 13 ॥ आणाए ॥ 2 ॥ सालाहणेण रण्णा, संघाएसेण कारिओ भयवं । पजोसवणचउत्थी, चाउम्मासं चौदसीए गुरुः । तथा च गभितिक्रमे सउत्थी, का "
Page #279
--------------------------------------------------------------------------
________________ // 3 // चउमासगपडिकमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥ 4 ॥ " इति गाथाचतुष्टयं तीर्थोद्वाराधुक्तसम्मतितया प्रदर्शितं तीर्थोद्वारे च न दृश्यत इत्यपि विचारणीयम् । यद्यपि 'तेणौअनवसएहिं' इति गाथा कालसप्ततिकायां दृश्यते, परं तत्र प्रक्षेपगाथानां विद्यमानत्वेन तदवचूर्णावव्याख्यातत्वेन चेयं गाथा न सूत्रकृत्कर्तृकेति सम्भाव्यते, तत्त्वं तु एतत्सूत्रसम्यगाम्नायविद्वेद्यमित्येतत्सूत्रव्याख्याने बहुश्रुता एव प्रमाणमिति बोध्यम् ॥ 148 ॥ ॥ इति श्रीवीरचरित्रम् ॥ अथ जघन्यमध्यमोत्कृष्टवाचनामिः श्रीपार्श्वनाथचरित्रमाहतेणं कालेणं तेणं समएणं पासेणं अरहा पुरिसादाणीए पंच विसाहे होत्था, तं जहा-विसाहाहिं चुए चैत्ता गम्भं वकंते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, विसाहाहि अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरणाणदसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे ॥ 149 ॥ व्याख्या-तेणं कालेणमित्यादितो चिसाहाहिं परिनिव्वुडे त्ति पर्यन्तम्, तत्र पुरिसादाणीए ति पुरुषादानीयः । पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः-पुरुषप्रधान इत्यर्थः, पुरुषविशेषणं तु । पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थ पुरुषैर्वादानीयो ज्ञानादिगुणतया स पुरुषादानीयः ॥ 149 ॥ MISARIAXARIRICAMS
Page #280
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 ॥ 132 ॥ 4%A582A तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहले तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोवमट्टीआओ अणंतरं चयं चैत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीनयरीए आससेणस्स रन्नो वामाए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए700 भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वकंते ॥ 150 ॥ व्याख्या-तेणं कालेणमित्यादितः कुच्छिसि गब्भत्ताए वकंते त्ति पर्यन्तं सुगमम् ॥ 150 ॥ पासे णं अरहा पुरिसादाणीए तिण्णाणोवगए आविहुत्था, तं जहा-चैस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुएमि त्ति जाणइ, तेणं चेव अभिलावणं सुविणदेसणविहाणेणं सव्वं जाव नियगं गिहं अणुपविट्ठा जाव सुहंसुहेणं तं गब्भं परिवहै ॥ 151 ॥ व्याख्या-पासेणमित्यादितस्तं गम्भं परिवहै त्ति पर्यन्तं सुगमम् ॥ 151 ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे 1अणुपविसइ 2 tA ॥pr. 2 P132 // % %
Page #281
--------------------------------------------------------------------------
________________ *55555555 SRANS पोसबहुले तस्स गं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं बिडकंताणं पुठवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ 152 ॥ व्याख्या-तेणं कालेणमित्यादितो दारयं पयाय त्ति पर्यन्तं सुबोधम् ॥ 152 ॥ जं रयणिं च णं पासे अरहा पुरिसादाणीए जाए, तं रयणिं च णं बहुहिं देवेहिं देवीहि य जाव उप्पिंजलगभूआ कहकहगभूआ याविहुत्था ॥ 153 ॥ व्याख्या-जं रयणिं च णमित्यादितो हुत्थ त्ति पर्यन्तं सुगमम् ॥ 153 ॥ सेसं तहेव, नवरं पासाभिलावेणं भाणियव्वं, जाव तं हौ णं कुमारे पासेनामेणं ॥ 154 ॥ | व्याख्या-सेसं तहेवेत्यादितः पासे नामणमिति पर्यन्तम् , तत्र अस्मिन् गर्भस्थिते सति शयनस्थिता जननी कृष्णसर्प सर्पन्तं पश्यति स्मेति पार्थ इति नाम, क्रमेण यौवनप्राप्तिरेवम-धात्रीभिरिन्द्रादिष्टाभि-लाल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः क्रमादाप च यौवनम् ॥ 1 ॥ ततः कुशस्थलेशप्रसेनजितपुत्रीं प्रभावतीनाम्नी कन्यामागृह्य । पित्रा परिणायितः, अन्येधुर्गवाक्षस्थः खामी पुरी पश्यन् बहिर्गच्छतो नागरान्नागरीश्च पुष्पोपहारभृतो दृष्ट्वा ka034
Page #282
--------------------------------------------------------------------------
________________ % कल्पसूत्र0 ॥ 133 ॥ आ -%ESCA%E%-5455555 कञ्चित्पृष्टवान् , स आह 'रोरद्विजसुतः कृपया लोकैर्जीवितः कमठनामा, 'न्येबू रत्नाचलातेश्वरान् वीक्ष्य प्राग्जन्म किरणाव तपसः फलमिति तपस्वी जातः, पञ्चाम्यादितपस्तपन कन्दमूलादिभोजनः, सोऽयं पुर्या(या)बहिरागतस्तमर्चितुं पौर-14 जना ब्रजन्तः सन्ति' खाम्यपि कौतुकमिषात्सपरिच्छदस्तं द्रष्टुं ययौ, दृष्ट्वा च दखमानं महोरगं करुणाम्मोधिर्भगवानाह-'अहो ! अज्ञानमज्ञानं यत्तपस्यप्यस्य दया नास्ति, अहो ! तपखिन् ! मूढतया त्वं धर्मस्य तत्त्वं न वेत्सि, महारम्भरतः किं दयां विना वृथा कष्टं करोषि'? यतः-"कृपानदीमहातीरे सर्व ध्र्मास्तृन्नाकुराः। तस्यां शोषमुपेतायां कियनन्दन्ति ते पुन्ः॥1॥" इत्याकर्ण्य कमठोऽवोचत् 'राजपुत्रा हि गजाश्चादिक्रीडां कर्तुं जानन्ति, धर्म तु तपोधना वयमेव जानीमः' ततः खामिनाऽग्निकुण्डात् काष्ठमाकृष्य कुठारेण द्वैधीकृत्य च लतापविद्धलः पन्नगो निष्काशितः, स च भगवनियुक्तपुरुषमुखानमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणादेव विपद्य च धरणेन्द्रोऽभवत्, अहो ज्ञानवान् भगवानिति जनैः स्तूयमानः खगृहं ययौ खामी, कमठस्तु मृत्वा कामेघकुमारेषु मेघमाली देवो जातः ॥ 154 ॥ पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगारवांसमझे वसित्ता पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं ताहि इट्टाहिं जाव ॥ 133 ॥ एवं वयासी ॥ 155 ॥ व्याख्या-पासेणमित्यादित एवं क्यासीति पर्यन्तं प्राग्वत् ॥ 155 ॥ RH-15
Page #283
--------------------------------------------------------------------------
________________ SHRSS+ jaya jaya नंदा, जय जय भदा, जाव जय जय सदं पौंजंति ॥ 156 ॥ व्याख्या-जय जय नन्देत्यादितः पौंजंतीति पर्यन्तं प्राग्वत् ॥ 156 ॥ पुचि पिणं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता,जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुव्वन्हकालसमयंसि विसालाए सिबियाए सदेवमणुयासुराए परिसाए, तं चेव सव्वं नवरं वाणारसिं नगरि मज्झमझेणं निग्गन्छइ, निग्मच्छित्ता जेणेव आसमपए उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छह, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठाविसा सीयाओ पञ्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्ठिवं लोयं करेइ, करित्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागणं एगं देवदूसमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 157 ॥ व्याख्या-पुचि पि णमित्यादितः अणगारियं पञ्चइए चि पर्यन्तं प्राग्वत् ॥ 157 ॥ SAGAOMOMOM
Page #284
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 134 ॥ 444 पाणं रहा पुरिसादाणीए तेसीइं राइंदियाइं निच्चं वोसटुकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति तं जहा - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा ते उत्पन्ने सम्मं सहै खमै तितिक्खइ अहियासेइ ॥ 158 ॥ व्याख्या -पासे णमित्यादितः अहियासेर ति पर्यन्तम्, तत्र देवोपसर्गः कमठसम्बन्धी स चैवम् - स्वामी प्रव्रज्यैकदा विहरन तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपा|र्श्वमुपद्रोतुमागत्यामर्षान्धः वेतालशार्दूलवृश्चिकादिभिरक्षुब्धं भगवन्तं वीक्ष्य विशेषेण गगनेऽन्धकारसन्निभान् मेघान् विकृत्य कल्पान्तमेघवद्वर्षितुमारेभे, विद्युच्च ब्रह्माण्डं स्फोटयन्तीव दिशो व्यानशे, क्षणादेव नासाग्रं प्राप्ते जले आसनकम्पेन धरणेन्द्रः समं महिषीभिः समागत्य फणैः प्रभुमाच्छादितवान् अवधिना मेघमालिनमवलोक्य रे ! किमिदमारब्धमिति हक्कितो, भीतः प्रभुशरणं प्रपद्य प्रणम्य च स्वस्थानं ययौ, धरणेन्द्रोऽपि नृत्यादिविधिपुरस्सरं प्रभुभक्तिं विधाय ययाविति । एवं देवादिकृतानुपसर्गान् भगवान् सम्यक् सहते - भयाभावेनेत्यादि प्राग्वत् ॥ 158 ॥ तसे पासे भगवं अणगारे जाए इरियासमिए जाव अप्पाणं भावेमाणस्स तेसीइं राई - दियाई विस्ताई चौरासीइमस्स राइदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे किरणाव0 ॥ 134 ॥
Page #285
--------------------------------------------------------------------------
________________ मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पुव्वन्हकालसमयंसि धायैपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागणं झाणंतरिया वट्टमाणस्स अनंते जाव जाणमाणे पासमाणे विहरै ॥ 159 ॥ व्याख्या--तएणं से पासे इत्यादितो जाव जाणमाणे पासमाणे विहरह ति पर्यन्तं प्राग्वत् ॥ 159 ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा हुत्था, तं जहा - 'सुभे य 1 अजघोसे य 2, सिट्टे 3 बंभयारि य 4 / सोमे 5 सिरिहरे चेव 6, वीरभदे 7 जसे विय 8 ॥ 1 ॥ 160 ॥ व्याख्या - पासस्स णमित्यादितो जसे वि अत्ति पर्यन्तम्, तत्र एकवाचनिका यतिसङ्घाता गणाः, गणधराः - तन्नायकाः सूरयोऽष्टी, आवश्यके तु दश गणा दश गणधराश्वोक्ताः, तस्मादिह स्थानाङ्गे च द्वावल्पायुष्कत्वादिकारणेन नोक्ताविति टिप्पनकेऽप्येवमेव व्याख्यानात् ॥ 160 ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलससमणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ 169 ॥ व्याख्या - पासस्स णं अरहओ इत्यादितः समणसंपया हुत्थ ति ॥ 169 ॥
Page #286
--------------------------------------------------------------------------
________________ कल्पसूत्र NCEkiraNAva ॥ 135 // 55455555 बासस्स णं ara0 पुप्फचूलापामुक्खाओ अटुतीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ 162 ॥ , व्याख्या-पासस्स णमियादितः अजिआसंपया हुत्थ ति॥ 162 / पासस्स paM0 सुव्वयपामुक्खाणं समणोंवासगाणं एगा सयसाहस्सीओ चउसद्धिं च सहस्सा उक्कोसिया समणोवासगसंपया हुत्था ॥ 13 ॥ व्याख्या-पासस्स maM0 समणोवा0 ॥ 163 ॥ पासस्स paM0 सुनंदापामुक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 16 ॥ व्याख्या-पासस्स समणो0 ॥ 16 ॥ पासस्स f0 अद्भुटुसया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्स्वरसन्निवाईणं जाव चउद्दसपुब्बीणं संपया हुत्था ॥ 165 ॥ व्याख्या-पासस्स. चउद्द0 ॥ 165 ॥ पासस्स NaM0 चउद्दससया ओहिनाणीणं, दससया केवळनाणीणं, एक्कारससया वेउब्बीणं, SUSTOCTOSRACTOROSTSRCSROSksik // 135 //
Page #287
--------------------------------------------------------------------------
________________ oss छस्सया रिउमईणं, दससमणसया सिद्धा, वीसं अज्जियासया सिद्धा, अद्धटुमसया विउलमईणं, छस्सया वाईणं, बारससया अणुत्तरोववाइयाण ॥ 166 ॥ व्याख्या-पास0 अणुत्तरो0 ॥ 166 ॥ पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतकडभूमी य परियायंतकडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतकडभूमी, तिवासपरियार अंतमकासी ॥ 167 ॥ व्याख्या-पासस्स णं अरहओं परिसादाणीयस्स अंतमकासी ति पर्यन्तम्, तत्र युगान्तकरभूमिः श्रीपार्थनाथादारभ्य चतुर्थ पुरुषयुगं यावसिद्धिगमः प्रवृत्तः, पर्यायान्तकरभूमौ तु केवलोत्पादात्रिषु वर्षेषु सिद्धिगमारम्भः ॥ 167 ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीई राइंदियाई छउमत्थपरियायं पाउणित्ता, देसणाई सत्तरिवासाई केवलिपरियाय पाउ. णित्ता, पडिपुन्नाइं सत्तरिवासाइं सामनपरियायं पाउणिवा, एकं वाससयं सव्वाउयं पालैत्ता, खीणे वेयणिज्जाउयणामयुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवीकंताए HALISISSA SISAK
Page #288
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 . ॥ 136 ॥ 544545455% जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपखेणं उप्पिं सम्मेयसेलसिहरंसि अप्पचउतीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खतेणं जोगमुवागएणं पुवन्हकालसमयंसि वग्धारियपाणी कालगए वीकंते जाव सव्वदुक्खप्पहीणे ॥ 168 ॥ व्याख्या-तेणमित्यादितः सबदुक्खप्पहीणे त्ति पर्यन्तम्, तत्र मोक्षगमने पूर्वाह्न एव कालः पुत्ररत्तावरत्तकालसमयंसि त्ति क्वचित्पाठस्तु लेखकदोषान्मतान्तरभेदाद्वा वग्घारिअपाणि त्ति कायोत्सर्गस्थितत्वात् प्रलम्बितभुजद्वयः ॥ 168 ॥ पासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई वीकंताई तेरसमस्स णं अयं तीसैमे संवच्छरे काले गच्छइ ॥ 169 ॥ व्याख्या-पासस्सेत्सादितः काले गच्छइ ति यावत् , तत्र श्रीपार्थनिर्वाणादनन्तरं श्रीवीरमुक्तेः पञ्चाशद|धिकवर्षशतदये जातत्वात् त्रिंशदधिकद्वादशशतेषु वर्षेष्वतिक्रान्तेषु वाचनेत्यादि प्राग्वत् ॥ 169 ॥ इति श्रीपाश्वनाथचरित्रम् ॥ ॥ 136 ॥
Page #289
--------------------------------------------------------------------------
________________ ka0 35 अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह तेणं काणं तेणं समएणं अरहा अरिटुनेमी पंच चित्ते हुत्था, तं जहा-चित्तार्हि चुए, चैत्ता गर्भ वक्ते, तहेव उवक्खेवो जाव चित्ताहिं परिनिव्व ॥ 170 ॥ व्याख्या - तेणमित्यादितः चित्ताहिं परिनिव्वुए त्ति पर्यन्तम्, तत्र उवक्खेवो ति प्रागुक्तालापकोच्चारणं चित्राभिलापेनेत्यर्थः ॥ 170 ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं cautthe मासे सत्तमे पक्खे कत्ति बहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खेणं अपराजियाओ महाविमाणाओ बत्तीसागरोवमट्टियाओ अनंतरं चयं चैत्ता, इहेव जंबुद्दीवे दीवे भारहे वाले सोरियपुरे नयरे समुद्दविजयस्स रन्नो भारियाए सिवादेवीए पुव्वरत्तावरत्तकालसमयंसि जाव चित्ताहिं गन्भत्ता वकते, सव्वं तहेव सुविणदंसणदविण संहरणाइ इत्थ भाणियव्वं ॥ 171 ॥ व्याख्या - तेणमित्यादितो दविणसंहरणाइ इत्थ भाणिअवं त्ति पर्यन्तम्, तत्र क्वचित् तित्तीसं सागरोवमाई ति दृश्यते दविणसंहरणाइ त्ति पितुर्वेश्मनि निधाननिक्षेपादि ॥ 171 ॥
Page #290
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 13 ॥ / तेणं कालेणं तेणं समएणं अरहा अरिटुनमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपक्खेणं नवन्हें मासाणं बहुपडिपुन्नाणं जाव चित्ताहिं नक्खत्तेणंजोगमुवागएणं आरोग्गारोग्गं दारयं प्याया|ज्म्म्न्न्ण् समुद्दविजयाभिलावेणं नेयव्वं, जाव तं हौ णं कुमारे अरिट्रनेमी नामेणं । अरहा अरिट्रनेमी दक्खे जाव तिन्नि वाससयाई कुमारे अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं, जाव दाणं दाइयाणं परिभाइत्ता ॥ 172 ॥ व्याख्या-तेणं कालेणमित्यादितः परिभाइत्त त्ति पर्यन्तम्, तत्र रिष्टरत्नमयं नेमिं दिवि उत्पतन्तं माता खनेऽद्राक्षीदिति अपश्चिमशब्दवत् नपूर्वत्वात् अरिष्टनेमिः कुमारे त्ति अपरिणीतत्वात् अपरिणयनं त्वेवम्-एकदा यौवनाभिमुखं नेमिनं निरीक्ष्य शिवादेवी समवदत् 'वत्स ! अनुमन्यख पाणिग्रहणं, पूरय चास्मन्मनोरथं' खामी तु |'योग्यां कन्यां विलोक्य, करिष्येऽहं पाणिग्रहणमिति प्रत्युदतरत्' / ततः पुनरप्येकदा कौतुकरहितोऽपि भगवान् अनेकराजपुत्रमित्रपरिकरितः कृष्णायुधशालायामुपागमत् । तत्र कौतुकोत्सुकैर्मित्रैविज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवचक्रमभ्रामय, अनामयच्च सारङ्ग (शाङ्ग) धनुर्मृणालवत् , कौमोदकींगदां च यष्टिवदुत्पाट्य निजभुजतरौ शाखाश्रियं प्रापयद्, अपूरयच्च कमलवदादाय शङ्ख, तच्छब्देन शब्दाद्वैतं जगदभवदधिर इव सर्वोऽपि लोकः, गजाश्चादयस्तू ॥ 137 ॥
Page #291
--------------------------------------------------------------------------
________________ न्मूल्य स्तम्भादीनुबन्धनास्तत्रसुः । कृष्णस्तुत्पन्नः कोऽपि सपनो राज्यलिप्सुरिति चिन्तया त्वरितमायुधशालायामागात्, दृष्ट्वा च नेमि चकितो निजवलतुलनाय नेमि प्रति हरिराह-"आवाभ्यां वीक्ष्यते नेमे, खबलं हरिरित्यवक् । ततो नेमिहरी मल्लाक्षाटके जग्मतुर्दुतम् ॥ 1 ॥ " श्रीनेमिराह-"अनुचितं ननु भूलुठनादिकं, सपदि बान्धव युद्धमिहावयोः । बलपरीक्षणकृ{जनामनं, भवतु नान्यरणः खलु युज्यते ॥ 2 ॥ " द्वाभ्यां तथैव खीकृत्य प्रथमं हरिर्निजबाहुं प्रसारितवान्, वालितवांश्च नेमिः कमलनालवत् तद्बाहुं, निजबाहुलग्नं च कोपाचाप्रवदनं जनाईनं शाखावलम्बिकपिमिवान्दोलितवान् , ततो विषण्णः कृष्णो मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरः खचित्ते चिन्तयामास । "क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धुं, र्त्नान्यापुर्दिवौक्स्ः॥1॥" ततो बलभद्रेण सहालोचयति 'किं विधास्यावो नेमिस्तु राज्यलिप्सुषलवांश्च ततः आकाशवाणी प्रादुरभूत् 'अहो हरे! श्रीनमिनाथेन निगदितम्-यदयं नेमिरपरिणीत एव व्रतमाप्स्यतीति न शङ्का विधेया। ततश्च हरी राज्यलिप्सुरवश्यं स्त्रीपरिग्रहवानेव, न चायं बलवानपि तथेति विचिन्त्य, निश्चिन्तोऽपि पुनर्निश्चयार्थ वसन्तक्रीडामिषेण जलकेलिचिकीर्षया महाग्रहतो नेमिना सह रैवतकाचलभूतलभूषणमेकमनुपम सरः सान्तःपुरः प्राप्तः । तत्र च-"प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु स्रोऽन्त्रे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गजलैः स च तं तथा ॥ 1 ॥ जिनपपाणिपुटेन पटीयसा, सलिलसेचनमाप्य कुमोदकः । कमपि तं प्रमदं प्रमदान्वितो-'प्यनुबभूव न यत्र गिरां गतिः ॥ 2 ॥ " तथा रुक्मिणीप्रमुखगोपिकागणमपि संज्ञितवान् SHIKSHARAHAS
Page #292
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 ॥ 138 ॥ सायदवं प्रभुर्निश्शङ्कक्रीडया पाणिग्रहणाभिमुखी कार्यः, ततश्च-"तावत्यः प्रमदाः सुगन्धिपयसा खर्णादिशृङ्गीहै भृशं, भृत्वा तनिपतजलयुगपदप्यत्याकुलत्वं प्र्भोः। प्रावन्त विधातुमद्भुतजलक्रीडोल्लसन्मानसा-स्तावद् व्योमनि देवगीरिति समुद्धता श्रुता चाखिलैः ॥ 3 ॥ मुग्धाः स्थः प्रमदा यतोऽमरगिरौ गीर्वाणनाथैश्चतुः-षष्ट्या योजनमानवकुहरैः कुम्भैः सहस्राधिकैः । बाल्येऽपि स्वपितो य एष भगवान्नाभून्मनागाकुलः, कर्तुं तस्य सुयत्नतोऽपि किमहो युष्माभिरीशिष्यते ॥4॥नेमी वि तओ काउ वि, सिंचइ सलिलेहिं ताउ सुरभीहिं । लीलाकमलेण उरं-मि हणइ काओ वि लीलाए ॥ 5 ॥ " इत्यादि सविस्तरं ज्ल्केलिः। ततः-कमलकेलिकुतूहलमित्यसाविह विलस्य विलासवतीसखः । कमलयुक्तकरः कमलाकरा-निरसरत्कमलाधिपतिस्ततः ॥ 6 ॥ जिनपनेमितनूमिह रुक्मिणी, खवसनेन मुदा निरमार्जयत् । तमुपवेश्य हिरण्मयविष्टरे, सबहुमानमथोग्रसुताऽवदत् ॥ 7 ॥ भो देवर ! ज्ञातं, गृहनिर्वाहकातरस्त्वं स्त्रीपरिग्रहं न करोषि, परं तदयुक्तम् , यतो भ्राता ते समर्थः, यथास्माकं द्वात्रिंशत्सहस्रसङ्ख्याकानां निहिं कुरुते, तथा किमेकस्या भ्रातृजायाया निर्वाहं कर्तुमक्षम ? इति, tathA"RSabhamukhyajinAH करपीडनं, विदधिरे दधिरे च महीशतां । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ । लेभिरे ॥ 1 ॥ त्वमसि किन्तु नवोऽद्य शिवंगमी, भृशमरिष्टकुमारगरिष्ठधीः । विमृश देव ! गृहाण गृहस्थतां, कुरु सुबन्धुमनस्सु च सुस्थताम् ॥ 2 ॥अथ् जगाद च जाम्बवती जवात् , शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिही, शिवमगादिह जातसुतोऽपि हि ॥ 3 ॥ " एवमन्यासामपि गोपिकानां वचांसि, ततो गोपिकानां वचो ॥ 138 ॥
Page #293
--------------------------------------------------------------------------
________________ युक्त्या यदूनामाग्रहांच्च मौनावलम्बिनमपि स्मिताननं निरीक्ष्य 'अनिषिद्धमनुमत' मिति न्यायात् स्वीकृतं पाणिग्रहणं नेमिनेति ताभिर्निर्घोषितं प्रससार च तथैव जनोक्तिरिति । ततः कृष्णेनोग्रसेनपुत्री राजीमती मार्गिता, चलितश्च श्रीसमुद्रविजयोऽनेकनरेन्द्रपरिवृतः सर्वसामय्या, श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानो नयनानन्दकारी नेमिक्कुमारो रथस्थो धृतातपत्रः पाणिग्रहणाय त्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरमिति पृष्टवान्, ततः सोऽङ्गुल्याऽदर्शयत् उग्रसेननृपस्य तव श्वशुरस्यायं प्रासादः स्मितानने च राजीमतीसख्यौ मृगलोचनाचन्द्राननाख्ये त्वां पश्यतः, तत्र मृगलोचना नेमिमालोक्य हे चन्द्रानने! "इकुच्चिय रायमई, वणियावग्गंमि वण्णणिज्जगुणा । जीसे नेमि करिस्सर, लायन्ननिही करग्गद्दणं ॥ 1 ॥ "ति, चन्द्राननापि mRgalocanAmAha"rAyamaIe रूवं, विहिनिम्मविअं च रंभरुवहरं । न करिज्ज दइअमिअसिं, havijz2a tA नूणमजसभरं ॥ 1 ॥ ति, इतश्च सूर्यरवमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता, "हे सख्यौ भवतीभ्यामेव यथा साडम्बरमागच्छन् कोऽपि वरो विलोक्यते, तथाऽहमपि किं विलोकायितुं न लभेयम्" ? इति बलात् तदन्तरे स्थित्वा नेमिमालोक्य, | साश्चर्य स्वगतं किं पातालकुमारः ? किं वा मकरध्वजः ? किं वा सुरेन्द्रः ? किं वा पुण्यप्राग्भारो मूर्त्तिमान् ? "किं तस्स करेमि अहं, अप्पाणं वि हु निउंछणं विहिणो । निरुवमसोहग्गनिही, एस पई जेण मह विहिओ ॥ 1 ॥ " त्ति, मृगलोचना राजीमत्यभिप्रायं परिज्ञाय सप्रीतिहासं 'हे सखि चन्द्रानने! समग्रगुणसम्पूर्णेऽपि वरेऽस्त्येकं दूषणम्, परं बरार्थिन्या राजीमत्याः शृण्वत्याः कथं वक्तुं शक्यते ?' चन्द्राननाऽपि 'हे सखि ! मृगलोचने ! मयापि
Page #294
--------------------------------------------------------------------------
________________ कम्पसूत्र0 ॥ 139 ॥ तदवगतमेव परं तदूषणभाषणं न साम्प्रतं साम्प्रतम्' राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती 'हे सख्यौ यस्याः कस्या अपि भुवनाद्भुतभाग्यसौभाग्यधन्यायाः कन्याया वरोऽयं भवतु नाम, परं पाथसां पाथोधिरिव सर्वगुणानामयमेको निधिर्मे मनसि प्रतिभासते, तदेतस्मिन् दूषणं क्षीरसागरे क्षारत्वमित्र, कल्पपादपे कार्पण्यमिवं, चन्दनद्रुमे दौर्गन्ध्यमिव, भास्करेऽन्धकारमिव, सुवर्णाचले चलत्वमिष, सुवर्णे श्यामत्वमिव पयसि पूतरजातमिव, लक्ष्म्यां दारिद्र्यमिव, सरखत्यां मौर्ण्यमिवासम्भाव्यमेव' / तदनु ताभ्यां सविनोदं निगदितं, 'भो राजीमति ! निरीक्षिते हि वरे गौरत्वमेव तावन्मुख्यो गुणो गीयतेऽपरे गुणास्तु प्रस्तावे तत्संस्तवे सति ज्ञायन्ते, गौरत्वं चास्य कज्जलवर्णाभमेव पश्यावः तच विचार्यमाणं कस्मैचिदपि न रोचते, तदेतदेव महदूषणं प्रवरस्यापि वरस्य महिमानमपहरति । राजीमती सासूयं सख्यौ प्रत्याह- 'अद्य यावन्मया चतुरतया चतुराननपुत्रिके इव चिन्त्यमाने अभूतां भवत्यौ, साम्प्रतं तु विपरीते इव संवृत्ते, यदेतत्सकलगुणकारणं श्यामलत्वमेव भूषण - तया भाषणार्ह दूषणरूपतया प्ररूपितम्, शृणुतां तावत्सावधानीभूय भवत्यौ, श्यामलत्वे श्यामलवस्त्वाश्रयणे च ये गुणाः केवलगौरत्वे च येऽपगुणाः, तथाहि " भू 1 चित्तवल्लि 2 अगुरू 3, कच्छूरी 4 घण 5 कणीणिगा 6 केसा 7 / कसवट्ट 8 मिसी 9 रयणी 10, कसिणा एए अणग्धफला ॥ 1 ॥ " इति कृष्णत्वे गुणाः, "कप्पूरे अंगारो 1, चंदे चिंधं 2 कणीणिगा नयणे 3 / भुजे मरीयं 4 चित्ते, रेहा 5 कसिणा वि गुणहेऊ ॥ 1 ॥ " इति कृष्णवस्त्वाश्रयणे गुणाः, "खारं लवणं 1 दहणं, हिमं 2 च ऐगोरविग्गहो रोगी 3 / परवसगुणो अ चुण्णो, केवल 1 तानित्यध्याहारः श्रृणुतामित्यनेन संबध्यते. किरणाव0 ॥ 139 ॥
Page #295
--------------------------------------------------------------------------
________________ OMOMOMOM गोरत्तणेऽवगुणा ॥ 1 ॥ " इति केवलगौरत्वेऽपगुणाः' / एवं परस्परं तासां जल्पने जायमाने श्रीनेमिः पशूनामा खरं श्रुत्वा साक्षेपं हे सारथे! कोऽयं दारुणः स्वरः'? सारथिः प्राह-'युष्माकं विवाहकृते समुदायीकृतपशूनामयं खर' इत्युक्ते खामी चिन्तयति, धिग् ! विवाहोत्सवं, यदनुत्सवोऽमीषाम्, इतश्च 'हल्ली सहिओ किं मे दाहिणं चक्खु परिप्फुरई' ति वदन्तीं राजीमती प्रति सख्यौ प्रतिहतममङ्गलं ते इत्युक्त्वा थुत्थुत्कारं कुरुत्ः। नेमिस्तु हे सारथे ! रथमितो निवर्त्तय । अत्रान्तरे नेमि पश्यन्नेको हरिणः खग्रीवया हरिणीग्रीवां पिधाय स्थित्ः। अत्र कविघटना खामिनं वीक्ष्य हरिणो ब्रूते-"मा पहरसु मा पहरसु, एवं मह हिअयहारिणि हरिणि । सामी अहं मरणा, वि दुस्सहो पिअतमाविरहो ॥ 1 ॥ " हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते-"एसो पसन्नवयणो, तिहुअणसामी अकारणे बंधू । ता विण्णवेसु वल्लह, रक्खत्थं सबजीवाणं ॥ 1 ॥ " हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते-"निज्झरणनीरपाणं, अरण्णतणभक्खणं च वणवासो । अम्हाण निरवराहा-ण जीवि रक्ख रक्ख पहो ॥ 1 ॥ " एवं सर्वेऽपि पशवः खामिनं पशुप्राहरिकांश्च प्रति पूत्कुर्वन्ति, तावत्खामी बभाषे-'भो पशुप्राहरिका ! मुञ्चत मुञ्चत मृगादीन् , नाहं विवाहं करिष्ये' इतिनेमिवचसा प्राहरिकास्तथा कुर्वन्ति, सारथिरपि रथं निवर्त्तयति । अत्र कविः-"हेतुरिन्दोः कलक्के यो, विरहे राम्सीत्योः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव स्ः॥1॥" समुद्रविजयशिवादेवीप्रभृतयः खजनास्तु शीघ्रमले गत्वा रथं स्खलन्ति, शिवा च सवाष्पं ब्रूते,-"पत्थेमि जणणिवच्छल !, वच्छ तुमं पढमपत्थणं किं पि । काऊण पाणिगहणं, मह दंसे निअव्हूव्य्न्न्ण्॥1॥" KESKUSTASSA SUOSISAAS
Page #296
--------------------------------------------------------------------------
________________ किरणाव. कल्पसूत्र0 ॥ 140 ॥ BABASAHERAISA5%82331 नेमिराह-"मुश्चाग्रहमिमं मात-र्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ-मकुण्ठमवतिष्ठते ॥ 1 ॥ " yato"yA सपिणि विरागिण्यस्ताः स्त्रियः को निषेवते । अतोऽहं कामये मुक्तिं, या विरागिणि' रागिणी ॥ 1 ॥ " इत्यादि । राजीमती हा दैव! किमुपस्थितमित्युक्त्वा मूझे ययौ, सखीभ्यां चन्दनद्रवैराश्वासिता, राजीमती च निश्वस्य सवाष्पं गाढखरं प्राह-"हा जायवकुलदिणयर !, हा निरुवमनाण ! हा जगसरण ! / हा करुणायर ! सामी, मं मुत्तूणं कहं चलिओ ॥ 1 ॥ हा हिअय घिट्ट निट्ठर !, अज वि निल्लज ! जीविकं वहसि । अन्नत्य बद्धराओ, जै नाहो अत्तणो नाहो ॥ 2 ॥ " पुनर्निश्वस्य सोपालम्भं जगाद,-"जह सयलसिद्धभुत्सा-i धुत्त रत्तो सि मुत्तिगणिआए । ता एवं परिणयणा-रंभेण विडंबिया किमहं ॥ 1 ॥ " सख्यौ सरोषं यथा-"लो अपसिद्धी वत्तडी, सहीए इक सुणिज । सरलं विरलं सामल, चुक्किआ वीहि करिज ॥ 1 ॥ पिम्मरहिअंमि पीसहि, एअंमि वि किं करेसि पिअभावं । पिम्मपरं कपि वरं, अन्नयरं ते करिस्सामो ॥ 2 ॥ " त्ति, राजीमती करें पिधाय हाऽश्राव्यं किं श्रावयथः । "जै कहवि पच्छिमाए, उदयं पावेइ दिणयरो तहवि । मुत्तूण नेमिनाहं, करेमि नाहं वरं अन्नं ॥ 1 ॥ " पुनरपि नेमिनं प्रति व्रते-"व्रतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव लब्धः ॥ 1 ॥ ' अथ विरक्ता राजीमती प्राह-"jai vi hu eassa karoM, majjha kare no a Asi prinnynne| taha vi sire maha sucia, दिक्खासमए है करो होही ॥ 2 ॥ " अथ नेमिनं प्रति सपरिकरः समुद्रविजयो यथा-"नाभेयाद्याः कृतोद्वाहा, मुक्तिं जग्मु ॥ 14 ॥
Page #297
--------------------------------------------------------------------------
________________ rjineshvraaH| ततोऽप्युचैः पदं ते स्यात् , कुमार ! ब्रह्मचारिणः ॥ 1 ॥ " नेमिराह-हे तात! क्षीणभोगकर्माहमस्मि, किञ्च-"एकस्त्रीसङ्ग्रहेऽनन्त-जन्तुसङ्घातघातके । भवतां भवतांतेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥ 1 ॥ " अत्र कवर्घटना-"मन्येऽङ्गनाविरक्तः, परिणयनमिषेण नेमिरागत्य । राजिमती पूर्वभव-प्रेम्णा समकेतयन्मुक्त्यै ॥ 1 ॥ " अत्रान्तरे लोकान्तिका देवाः-"जय निर्जितकन्दर्प,! ज्ञ्तुजाताभ्य्प्र्द्॥ नित्योत्सवावतारार्थ, नाथ ! तीर्थ । प्रवर्त्तय ॥ 1 ॥ " इति खामिनं प्रोच्य, खामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्साहयन्ति । ततः सर्वेऽपि सन्तुष्टा इति । दानविधिस्तु वीरवदिति ज्ञेयम् ॥ 172 ॥ जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुत्वन्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए णयरीए मज्झमज्झेणं निग्गच्छइ, निगच्छित्ता जेणेव रेवयए उजाणे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पञ्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करिता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 173 ॥
Page #298
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 14 ॥ व्याख्या-जे से वासाणमित्यादित्तः पञ्चइए त्ति पर्यन्तं सुकरम् ॥ 173 ॥ किरणारा अरहओ णं अरिटुनेमी चौपन्नं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे, तं चेव सव्वं जाव पणपतंगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहलें, तस्स णं आसोयबलस्स पण्णरसीपक्खेणं दिवसस्स पच्छिमे भागे उर्जितसेलसिंहरे वेडसपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे. जाव केवलवरनाणदंसणे समुप्पन्ने जाव सव्वलोए सव्वजीवाणं भावे जाणमाणे पासमाणे विहरै ॥ 17 ॥ . व्याख्या- अरहओ णमित्यादितो जाणमाणे पासमाणे विहरै त्ति पर्यन्तम् ; तत्र केवलज्ञानं रैवतकोपान्त्यसहस्रानबने समुत्पेदे, ततः-उद्यानपालकस्तत्र, गत्वा विष्णोर्च्यजिज्ञपत् । कोटीआदशरूप्यस्य, सार्दास्तस्मै ददावसौ ॥ 1 ॥ सर्वा वन्दितुं तीर्थ-करं हरिरुपागमत् । भृङ्गीव मालतीं राजी-मत्यपि प्रहमानसा ॥ 2 ॥ भवान्धकूपतो रजुदेशीयां देशनां प्रभोः । निशम्य प्रार्थयाञ्चक्रे, वरदत्तनृपो व्रतम् ॥ 3 ॥ प्रभुस्तं दीक्षयामास, द्विसहस्रनृपान्वितम् । / ॥ 14 ॥ बहुकन्यान्वितां राजी-मती च समहोत्सवं ॥ 4 ॥ आजन्मखामिपादाज-सेवाबद्धमनोरथाम् । वीक्ष्य राजी-14 मती विष्णुः, पप्रच्छ स्नेहकारणम् ॥ 5 ॥ ततो धनधनवती-भवादारभ्य नेम्यपि । तया सह खसम्बन्ध
Page #299
--------------------------------------------------------------------------
________________ 25-OMOM माख्यादष्टभवावधि ॥ 6 ॥ प्रातीहाथैः सदाश्चय-हृद्यैरतिशयैरपि । विजहार हरन् पापं, भगवानवनीतले ॥ 7 ॥ विहरन्नन्यदा खामी, रैवते समवासरत् । रथनेमिरुपादत्त, चारित्रं श्रीजिनान्तिके ॥ 8 ॥ अन्यदा नेमिनं नत्वा, रथनेमिः प्रतिव्रजन् । बाधितो दृष्टिकायेन, प्राविशत् कन्दरां गिरेः ॥ 9 ॥ राजीमत्यपि मेघाम्बु-बाधिता तद्गुहान्तरे । रथनेमिमजानाना तत्रस्थं प्राविशत्तदा ॥ 10 ॥ तमदृष्ट्वा तमिस्रण, श्रोणीनिहितचक्षुषम् । वस्त्राणि परितोऽक्षप्सी-दुद्वाताय महासती ॥ 11 ॥ खर्गलोकजयायेव, साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वीं, बभूवोत्कलिकाकुलः ॥ 12 ॥ भ्रातुर्वैरादिना जघ्ने, तथा कामेन मर्मसु । यथा चासौ पुरस्तस्या-स्तस्थावुत्तानितेक्षणः ॥ 13 ॥ आगच्छ स्वेच्छया भद्रे !, कुर्वहे सफलं जनुः । उभावपि वयःप्रान्ते, चरिष्यावस्तपोविधि ॥ 14 ॥ श्रुत्वेत्यश्रुत्यमव्याज-चित्ता संवीय वाससी । सती स्पष्टमभाषिष्ट, धारयित्वा च धीरताम् ॥ 15 ॥ महानुभाव! संरम्भः, कोऽयं ते भवकारणम् । संस्मर खप्रतिज्ञां तां, प्रव्रज्यां मा स्म विस्मरः ॥ 16 ॥ संयतीप्रतिसेवादि, यदुक्तं बोधिघातकम् । श्रीमता नेमिनाथेन, तत्तवाद्यैव विस्मृतम् ॥ 17 ॥ यदुक्तम्-संयतीप्रतिसेवायां, धर्मोडाहर्षिघातयोः । देवद्रव्यविनाशे च, बोधिघातो निवेदितः ॥ 18 ॥ पूर्व गृहस्थया यस्त्वं, मया वाचापि नेहित्ः। साहं व्रतप्रतिज्ञायां, त्वामद्य कथमाद्रिये ॥ 19 ॥ अगन्धनकुले जाता-स्तिर्यञ्चो ये भुजङ्गमाः । तेऽपि वान्तं न पिबन्ति; तद्विद्धि खं ततोऽधिकम् ॥ 20 ॥ वराटिकाकृतेऽकस्मान् , मा स्म कोटिं विनाशयः । तस्माद्वीरत्वमाधाय, जुद धर्म समाचर ॥ 21 ॥ इत्यादि मदनोन्माद-सर्पत्सपैकजाङ्गुली । तदुक्तियुक्तिमाकर्ण्य, चिन्तयामासिवा
Page #300
--------------------------------------------------------------------------
________________ किरणाव.. कपत्र ॥ 142 ॥ निदम् ॥ 22 ॥ स्त्रीजातावपि धन्यासो, निधानं गुणसम्पदाम् । कुकर्मजलधौ मनो, धिगहं पुरुषोऽपि हि ॥ 23 ॥ तस्मादेषेव बन्धुर्मे, गुरुवापि न संशयः । उद्धृतोऽहं महासत्या, यया नरककूपतः ॥ 24 ॥ भावयित्वेति धन्यात्मा, श्रीमन्नेमिपदान्तिके । गत्वा दुश्चीर्णमालोच्य, तपस्यां गाढमग्रहीत् ॥ 25 ॥ राजीमत्यपि शुद्धात्मा, साध्वीग्न्न्म्ह्त्त्रा। अभेदं नेमिना प्राप-दवन्ध्यप्रार्थना जिनाः ॥ 26 ॥ छद्मस्था वत्सरं तस्थौ, गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी-मती केवलशालिनी ॥ 27 ॥ 174 ॥ अरहओ णं अरिट्रनेमिस्स अट्रारस गणा अट्रारस गणहरा होत्था ॥ 175 ॥ अरहओ णं अरिट्रनेमिस्स वरदत्तपामुक्खाओ अट्रारस समणसाहस्सीओ उक्कोसिया समणसंपया हत्था ॥ 176 ॥ अरहओ णं अरिटनेमिस्स अजजविखणिपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ 177 ॥ अरहओ णं अरिट्टनेमिस्स नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ औणत्तरं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 178 ॥ अरहओ णं अरिटनेमिस्स महासुव्वयापामुक्खाणं समणोवासिगाणं तिनि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हत्था ॥ 179 ॥ अरहओ णं अरिटनेमिस्स चत्तारिसया चउद्दसपुवीणं अजिणाणं जिणसं 5555095-9AR ॥ 142 //
Page #301
--------------------------------------------------------------------------
________________ कासाणं सव्वक्खर जाव संपया हुत्था ॥ 180 ॥ पण्णरससया ओहिनाणीणं, पन्नरससया केवलनाणीणं, पन्नरससया वेउव्वियाणं, दससया विउलमईणं, अट्ठसया वाईणं, सोलससया अणुत्तरोववाइयाणं, पण्णरस समणसया सिद्धा, तीसं अजियासयाइं सिद्धाइं, अरहओ णं अरिटुनेमिस्स दुविहा अंतगडभूमी हुत्था, तं जहा जुगंतकडभूमी य परियायंतकड भूमी य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवालसपरियाए अंतमकासी ॥ 181 ॥ व्याख्या-अरहओ णमित्यादितो दुवालसपरियाए अंतमकासी ति पर्यन्तम् , परिवारादिसम्बन्धिनी सप्तसूत्री स्पष्टैव ॥ 175 / 176 / 177 / 178 / 179 / 180 / 181 // तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी तिन्नि वाससयाई कुमारवासमझे वसित्ता, चउप्पन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता, देसूणाई सत्त वाससयाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाइं सत्तवाससयाइं सामण्णपरियायं पाउणित्ता, एगं वाससहस्सं सव्वाउयं पालैत्ता, खीणे वेयणिज्जाउयणामगुत्ते, इमीसे ओसप्पिणीए दूसमसूसमाए बहु वीकंताए जे से गिम्हाणं cautthe मासे अट्टमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं
Page #302
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 143 ॥ उप उज्जित सेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएर्ण भत्तेर्ण अपाणएणं चित्तो नक्खत्तेणं जोगमुवागएणं पुवरत्तावरत्तकालसमयंसि नेसज्जिए कालगए (प्रं800): जाव सव्वदुक्ख पहीणे ॥ 182 ॥ व्याख्या - तेणं कालेणमित्यादितः सचदुक्खप्पहीणे ति यावत्, तत्र पञ्चहिं छत्तीसेहिं ति पदत्रिंशदधिकैः पञ्चशतैः नेसज्जिए ति निषण्णः ॥ 182 ॥ अरहओ णं अरिट्ठनेमिस्स कालगयस्स जाव सवदुक्खप्पहीणस्स चौरासीइं वाससहस्साई विक्कताई पंचासीइमस्स वाससहस्सस्स नव वाससयाई वीकंताई दसमस्त य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 983 ॥ व्याख्या - अरहओ णं अरिद्वनेमिस्सेत्यादितः काले गच्छइ ति यावत् पाठसिद्धं व्याख्या च प्राग्वत् ॥ 183 ॥ इति श्रीमचरित्रम् । अतः परं ग्रन्थगौरवभयान्नम्यादीनां पश्चानुपूर्व्याऽजितान्तानामन्तरकालमानमेवाहनमिस्स णं अरहओ कालगयस्स जाव सबदुक्खप्पहीणस्स पंच वाससयसहस्साइं चौरासी च वाससहस्साइं नव वाससयाइ~ विक्कताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरें काले गच्छइ 21 ॥ 184 ॥ किरणाव0 ॥ 143 ॥
Page #303
--------------------------------------------------------------------------
________________ व्याख्या-नमिस्स णं अरहओ इत्यादितो बायालीसं वाससहस्सहिं इच्चाइअमिति पर्यन्तम् विंशतिसूत्राणि व्यक्तानि, तथापि व्यक्ततरार्थ किञ्चित्समुदायार्थो लिख्यते-श्रीनमिनिर्वाणात्पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाणं ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि 21 ॥ 184 ॥ मुणिसुवयस्स णं अरहओ जाव सबदुक्खप्पहीणस्स इकारस वाससयसहस्साइं. चौरासीई च वाससहस्साइं नव वाससयाई वीकंताई, दसमस्स य वाससयस्स अयं असीइमे संव च्छो काले गच्छइ 20. ॥ 185 ॥ / व्याख्या-श्रीमुनिसुव्रतनिर्वाणात्पनिवर्षाणां लक्षैः श्रीनमिनिळणं, ततश्च पञ्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना.20 ॥ ,185 ॥ ळ्मल्लिस्स णं अरहओ जाव सबदुक्खप्पहीणस्स पण्णादि वाससयसहस्साई चौरासीइं च... IPL वाससहस्साई नव वाससयाई वीकताई, दसमस्स य वाससयस्स अर्थ असीइमे संवच्छरे ःइ काले गच्छइ 19 ॥ 186 ॥ IS माख्या: श्रीमलिनिर्वाणाचतुःपञ्चशता वर्षीणां लक्षैः श्रीमुनिसुव्रतनिर्वाणं, सत्तथैकादशलक्षचतुरशीतिसहस्र नवशवाशीतितिक्रो पुस्तककाचना 19 ॥ 186 ॥
Page #304
--------------------------------------------------------------------------
________________ कल्पसूत्रकार किरणाव ॥ 144 ॥ HASHRSS-SSION अरस्स णं अरहओ जाव प्पहीणस्स एगे वासकोडिसहस्से वीक्कते, सेसं जहा मल्लिस्स तं च एवं पंचसहि लक्खा चौरासीई वाससहस्साइं वीक्ताई, तम्मि समए महावीरो निव्वुओ, तओ परं नव वाससयाई वीक्ताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । एवं अग्गओ जाव सेयंसो ताव दट्रवं 18 ॥ 187 ॥ व्याख्या-श्रीअरनिर्वाणाद्वर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाणं, ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 18 ॥ 187 ॥ कुंथुस्स णं अरहओ जाव प्पहीणस्स एगे चउभागपलिओवमें वीकंते, हस्सा, सेसं जहा मल्लिस्स 17 ॥ 188 ॥ व्याख्या-श्रीकुन्थुनिर्वाणाद्वर्षकोटिसहस्रोनपल्योपमचतुर्थांशेन श्रीअरनिर्वाणं, ततश्च सहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 17 ॥ 188 ॥ संतिस्स णं जाव प्पहीणस्स एगे चउभागूणे पलिओवमे वीकंते पन्नटुइं च, सेसं जहा मल्लिस्स 16 ॥ 189 ॥ व्याख्या-श्रीशान्तिनिर्वाणात्पल्योपमार्द्धन श्रीकुन्थुनिर्वाणं, ततश्च पल्यचतुर्थाशपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवोतिक्रमे पुस्तकवाचना 16 ॥ 189 ॥ ॥ 14 //
Page #305
--------------------------------------------------------------------------
________________ धम्मस्स णं जावप्पहीणस्स तिन्नि सागरोवमाइं पन्नटुइं च, सेसं जहा मल्लिस्स 15 ॥ 190 ॥ व्याख्या-श्रीधर्मनिर्वाणात्पादोनपल्योनैत्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपमचतुरशीतिलक्षनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 15 ॥ 19 ॥ - अणंतस्स णं जावप्पहीणस्स सत्त सागरोवमाइं पन्नदि च, सेसं जहा मल्लिस्स 14 ॥ 191 ॥ व्याख्या-श्रीअनन्तनिर्वाणाचतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च त्रिसागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 14 ॥ 191 ॥ विमलस्स णं जावप्पहीणस्स सोलस सागरोवमाइं वीकंताई पन्नटुइं च सेसं जहा मल्लिस्स 13 ॥ 192 ॥ ब्बाख्या-श्रीविमलनिर्वाणान्नवभिः सागरोपमैः श्रीअनन्तनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिलक्षचतुरशीतिसहसनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 13 ॥ 192 ॥ वासुपुजस्स णं जावप्पहीणस्स छायालीसं सागरोवमाइं पन्नटुइं च सेसं जहा मल्लिस्स 12 ॥ 193 ॥ व्याख्या-श्रीवासुपूज्यनिर्वाणात्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 12 ॥ 193 ॥ ZEOS- 1HIRECE ka037 MI
Page #306
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 145॥ TERAG5453 सिजंसस्स णं जावप्पहीणस्स एगे सागरोवमसए वीकंते पन्नटुइं च सयसहस्सा सेसं जहा शकिरणाव मल्लिस्स 11 ॥ 194 ॥ व्याख्या-श्रीश्रेयांसनिर्वाणाचतुःपञ्चाशता सागरैः श्रीवासुपूज्यनिर्वाणं, ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना 11 ॥ 194 ॥ सीयलस्स णं जावप्पहीणस्स एगा सागरोवमकोडी तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं ऊणिया वीक्वंता एयंमि समए महावीरो निव्वुओ तओ परं नव वाससयाई वीकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ 10 ॥ 195 ॥ व्याख्या-श्रीशीतलनिर्वाणाद्वर्षाणां षट्षष्टिलक्षषड्विंशतिसहस्राधिकसागरशतोनया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततश्च त्रिवर्द्धनवमासाधिकेर्द्विचत्वारिंशता वर्षसहस्रैरूने सागरशतेतिक्रान्ते श्रीवीरनिवृतिः ततः परंपरा नवशताशीतिवर्षातिक्रमे पुस्तकवाचना 10 ॥ 195 ॥ सुविहिस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिओ वीक्ताओ सेसं जहा ॥ 145 ॥ सीयलस्स तं च इमं तिवासाद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणिया वीकंता इच्चाइ 9 ॥ 196 ॥
Page #307
--------------------------------------------------------------------------
________________ व्याख्या - श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकैर्द्वि चत्वा - रिंशता वर्षसहस्रैरुनायां सागराणामेकस्यां कोटावतिक्रान्तायां श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना 9 ॥ 196 ॥ चंदष्पहस्स णं अरहओ जावप्पहीणस्स एवं सागरोवमकोडिसयं वीक्कतं सेसं जहा सीयलस्स तं च इमं तिवासाद्धनवमासाहियबायालीसवाससहस्तेहिं ऊणगमिच्चाइ 8 ॥ 197 ॥ व्याख्या - श्रीचन्द्रप्रभनिर्वाणान्नवत्या सागरकोटिभिः श्रीसुविधिनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकैर्द्विचत्वारिंशता वर्षसहस्रैरूनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवा - चना 8 ॥ 197 ॥ सुपासस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसहस्से वीकंते सेसं जहा सीयलस्स तं च इमं तिवासाद्धनवमासाहियबायाली सवाससहस्सेहिं ऊणिया वीकंता इच्चाइ 7 ॥ 198 ॥ व्याख्या - श्री सुपार्श्वनिर्वाणान्नवशतकोटिसागरैः श्रीचन्द्रप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनव मासाधिकैर्द्विचत्वारिंशता वर्षसहस्रैरूनया सागराणामेकशतकोट्या श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना 7 ॥ 198 ॥
Page #308
--------------------------------------------------------------------------
________________ कल्पसूत्र किरणाव. ॥ 146 ॥ पउमप्पहस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिसहस्सा वीकता तिवासाद्धनवमासाहियबायालीसवाससहस्सेहि इच्चाइयं सेसं जहा सीअलस्स 6 ॥ 199 ॥ व्याख्या-श्रीपद्मप्रभनिर्वाणात्सागरकोटीनां नवभिः सहस्रः श्रीसुपार्थनिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकैर्द्विचत्वारिंशता वर्षसहरूनैककोटिसहस्रसागरैः श्रीवीरनिवृतिः, ततो नषशताशीतिवर्षातिक्रमे पुस्तकवाचना 6 ॥ 199 ॥ सुमैस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसयसहस्से विडकंते सेसं जहा सीयलस्स तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं 5 ॥ 20 ॥ व्याख्या-श्रीसुमतिनिर्वाणात् सागरकोटीनां नवत्या सहौः श्रीपद्मप्रभनिर्वाणं ततश्च त्रिव्र्स्सान्व्मासाधिकैर्द्विच्त्वा। रिंशता वर्षसहस्रैरूनैर्दशभिः सागरकोटिसहरीः श्रीवीरनिर्वाणं,ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना 5 ॥ 20 ॥ अभिनंदणस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिसयसहस्सा वीक्कंता सेसं जहा सीयलस्स तिवासाद्धनवमासाहियबायालीससहस्सेहि य इच्चाइयं 4 ॥ 201 ॥ व्याख्या-श्रीअभिनन्दननिर्वाणात्सागरकोटीनां नवभिलक्षः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्द्धनवमासाधिकैईइचत्वारिंशता वर्षसहस्ररूनेनैककोटिसागरलक्षेण श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना 4 ॥ 201 ॥ - संभवस्स णं अरहओ जावप्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा विज्ञकंता सेसं जहा सीयलस्स तिवासाद्धनवमासाहियबायालीसवाससहस्सेहि य इच्चाइयं 3 ॥ 202 ॥ ॥ 146 //
Page #309
--------------------------------------------------------------------------
________________ व्याख्या-श्रीसम्भवनिर्वाणात् सागरकोटीनां दशमिलक्षः श्रीअमिनन्दननिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकैईइचत्वारिंशता वर्षसहरूनैर्दशलक्षकोटिसागरैः श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना ॥ 202 ॥ अजियस्स णं अरहओ जावप्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा वीकंता सेसं जहा सीअलस्स तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं 2 ॥ 203 ॥ व्याख्या-श्रीअजितनिर्वाणात्सागराणां त्रिंशता लक्षः श्रीसम्भवनिर्वाणं ततश्च विवर्षार्द्धनवमासाधिकैईइट्राचत्वारिंशता वर्षसहरूनैर्विशत्या सागरकोटिलक्षैः श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षातिकमे पुस्तकवाचना है। श्रीऋषभनिर्वाणात्सागरकोटीनां पञ्चाशता लक्षैः श्रीअजितनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकैचिचत्वारिशंता वर्षसहस्रैरूनैः पञ्चाशत्कोटिलक्षसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना 1 ॥ 203 ॥ अथास्यामवसर्पिण्यां प्रथमधर्मप्रवर्तकत्वेन परमोपकारित्वात्किञ्चिद्विस्तरतः श्रीऋषभदेवचरितं यथातेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए चौ उत्तरासाढे अभीइ पंचमे हुत्था ॥ 204 ॥ व्याख्या-तेणमित्यादित अभीइ पंचमे हुत्थ त्ति पर्यन्तम. तत्र कोशलायामयोध्यायां भवः कौशलिकः ॥ 204 ॥ तं जहा उत्तरासाढाहिं चुए चैत्ता गब्भं वकंते जाव अभीइणा परिनिव्वुए ॥ 205 ॥ व्याख्या-तं जहेत्यादितः परिनिब्बुए त्ति पर्यन्तं सुगमम् ॥ 205 ॥
Page #310
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 147 ॥ 345555 तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणंचउत्थे मासे सत्तमे पक्खे आसाढबहले तस्स णं आसाढबहुलस्स चउत्थीपक्खे णं सव्वटसिद्धाओ महाविमाणाओ तित्तीसं सांगरोवमट्टीयाओ अणंतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारियाए पुव्वरत्तावरत्तकालसमयंसि आहारवकंतीए जाव गब्भत्ताए वक्रते ॥ 206 ॥ व्याख्या-तेणमित्यादितो गम्भं वक्रते ति पर्यन्तं सुगमम् ॥ 206 ॥ उसमे णं अरहा कोसलिए तिपणाणोवगए आविहत्था तं जहा-चैस्सामि ति जाणइ जाव सुविणे पासइ, तं जहा-गयवसहगाहा, सव्वं तहेव नवरं पढमं उसमें मुहेण ऐंतं . पासइ, सेसाओ गयं, नाभिकुलगरस्स साहेइ, सुविणपाढगा नत्थि, नाभीकुलगरो सयमेव वागरेइ ॥ 207 ॥ व्याख्या-उसमेणमित्यादितः सयमेव वागरेइ चि पर्यन्तं सुगम्, तत्र मरुदेवी प्रथम मुखेन ऐंतं । प्रविशन्तंटा ॥ 147 ॥ वृषमं पश्यति, शेषा जिनजनन्यः प्रथम गज पश्यन्ति । वीरमाता तु सिंहमद्राक्षीत् ॥ 207 ॥ तेणं कालेणं तेणं समएणं उसमेणं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे
Page #311
--------------------------------------------------------------------------
________________ oshio pakkhe cittabahule tasla णं चित्तबहुलस्स अट्ठमीपक्खे णं नवग्रहं मासाणं बहुपडिपुन्नाणं अद्धमाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ 208 ॥ व्याख्या - तेणमित्यादितो दारयं पयाय चि पर्यन्तं प्राग्वत् ॥ 208 ॥ तं चैव सव्वं जाव देवा देवीओय वसुहारवासं वासिंसु सेसं तहेव चारगसोहणं माणुम्मावर्ण उस्सुक्कमाइयं ठीवडियजूयवज्जं सव्वं भाणियव्वं ॥ 209 ॥ व्याख्या - तं चैव सचमित्यादितो जूअवज्जं सवं भाणिअवं चि यावत्, तत्र अथ देवलोकच्युतो भगवान नुपमश्रीः, अप्रतिपातिज्ञानत्रयो, जातिस्मरो, 'नेकदेवदेवीपरिवृतो, बुद्धिकान्तिकीर्त्त्यादिगुणैरशेषमनुष्येभ्योऽधिको, वरपद्मगभगौरो, बिम्बोष्ठो, 'ञ्जनसदृशिरोजः, फुलोत्पल कमलगन्धनिश्वासः, शुभध्यानक्षीरनीरपूरप्लावितं हृदयान्निर्गत्याधरपलवलनं रागं प्लावितुमनुलभेनेव स्फटिकावदातदन्तपङ्क्तिकान्तिकलापेनोपशोभितः, शारदेन्दुसुन्दरवदनः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसंचारितामृतरसामङ्गुलिं मुखे प्रक्षिपति । एवमन्येऽपि तीर्थकृतो बालभावेऽवग - न्तव्या, बालभावातिक्रमे पुनरशिपक्काहारभोजिनः, ऋषभस्त्वाप्रत्रज्या ( ज्यं) सुरानीतोत्तरकुरुकल्पद्रुम फल रसमा - | खादितवान् । किञ्चिदूनसञ्जातवर्षे च भगवति प्रथम तीर्थकुद्वंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिनः पुरो यामीति महतीमिक्षुयष्टिमादायानेकदेवपरिवृतः शक्रो नाभिकुलकराङ्कस्थितस्य स्वामिनः पुरस्तस्थौ, 1 अद्धमाणं राईदियाणं । प्रत्यन्तरे ।
Page #312
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 148 ॥ दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन खामिना करे प्रसारिते भक्षयसीक्षुमिति भणित्वा दत्वा च तामिक्ष्वभिलाषात्खामिनी वंश इक्ष्वाकुनामा भवतु, गोत्रमप्यस्यैतत्पूर्वजानामिक्ष्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथेदृश्ये चावसरे किञ्चिन्मिथुनकं सआतापत्यं सदपत्यमिथुनकं तालवृक्षाधो विमुच्य रिरंसया क्रीडामन्दिरम गात् । ततः पवनप्रेरितेन पतता तालफलेनैकेनास्मिन् दारके व्यापादिते तत्पितृमिथुनकं प्रतनु कषायं तां दारिकां संव कियता कालेन च विपद्य सुरलोके समुत्पन्नं, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां सुरसुन्दरीकल्पामनल्पविस्मयोत्फुल्लनयना युगलिकनरा नाभिकुलकराय न्यवेदयन् । नाभिरपि शिष्ठेयं सुनन्दा नाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां गृहीतवान् । ततः सुनन्दासुमङ्गलाभ्यां सह प्रबर्द्धमानो भगवान् यौवनमनुप्राप्तः । शक्रोऽपि प्रथम तीर्थकृद्विवाहकृत्यमस्माकं जीतमित्यनेकदेवदेवीकोटिपरिवृतः समागत्य खामिनो वरकृत्यं स्वयमेव कृतवान्, वधूकृत्यं च द्वयोः कन्ययोर्देव्य इति । ततस्ताभ्यां विषयोपभोगिनो भगवतः पड्लक्षपूर्वेषु गतेषु भरतत्राह्मीयुगलमन्यानि चैकोनपञ्चाशत्पुत्रयुगलानि सुमङ्गला प्रसूतवती बाहुबलि सुन्दरीयुगलं च सुनंन्देति ॥ 209 ॥ उसमे णं अरहा कोसलिए कासवगुत्ते णं तस्स पणं पंच नामधिजा एवमाहिजंति तं जहाउसमे इ वा 1 पढमराया इ वा 2 पढमभिक्खायरे इ वा 3 पढमजिणे इ वा 4 पढमतिथंकरे इ वा 5 ॥ 210 ॥ किरणाव0 ॥ 148 ॥
Page #313
--------------------------------------------------------------------------
________________ व्याख्या-उसमेणमित्यादितः पढमतित्थंकरे इ वेति पर्यन्तम्, तत्र इकारः सर्वत्र वाक्यालकारे पढमराय त्ति प्रथमराजा स चैवं-कालानुभावात्क्रमेण प्रचुरप्रचुरतरकषायोदयात्परस्परं विवदमानानां युगलिकाना दण्डनीति|स्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वाद्धकाररूपैवासीत् , यशखिनोऽभिचन्द्रस्य च कालेऽपराध ख्याल्पेऽनल्पे चापराधे हकारमकारावेवाभूतां,प्रसेनजिन्मरुदेवनाभिकुलकरकाले च पुनरप्यपराधवृद्धौ क्रमेण जघन्या& द्यपराधिनां हकारमकारधिक्कारा अभूवन् । एवमपि नीयतिक्रमणे ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय भगवनिवेदने कृते खाम्याह-'नीतिमतिक्रमतां दण्डं सर्व नरेश्वरो राजा करोति, स चामात्यारक्षकादिवलयुतोऽनतिक्रमणीयाज्ञो भवति । एवमुक्ते तैरूचे-'अस्माकमपीडशो राजा भवतु । ' खाम्याह 'याचध्वं राजानं कुलकरं प्रति' तैर्याचितो नाभिर्भो भवतां ऋषभ एव राजेत्युक्तवान् । ततस्ते राज्याभिषेकनिमित्तमुदकानयनाय सरः प्रति गतवन्तः, तदानीं च प्रकम्पितासनः शक्रो जीतमिति धिया समागत्य मुकुटकटककेयूरकुण्डलाभरणादिविधिपुरस्सरं राज्येऽभिषिञ्चति स्म, मिथुनकनरास्तु नलिनपत्रस्थितोदकहस्ता अलङ्कृतं भगवन्तं निरीक्ष्य विस्मयोत्फुल्लनयना व्याकुलीकृतचेतसः कियन्तमपि कालं विलम्ब्य भगवत्पादयोरुदकं प्रक्षिप्तवन्तः । एवंविधक्रियोपेतांश्च तान् दृष्ट्वा तुष्टः शक्रोऽचिन्तयत् , अहो ! खलु विनीता एते पुरुषा इति वैश्रमणमाज्ञापितवान् 'यदिह द्वादशयोजनविस्तीर्णी नवयोजनविष्कम्भां विनीतानाम्नी नगरी niSpAdayeti'AjJAsamanantarameva दिव्यभवनपतिप्राकारोपशोभितां नगरीहामवासयत् । ततो भगवान् राज्ये हस्त्यश्चगवादीनां सङ्ग्रहपुरस्सरमुग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि RAMECARE ka0 38
Page #314
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 149 ॥ किरणाव RECER-5555555 व्यवस्थापितवान् । तत्रोपदण्डकारित्वादुना-आरक्षकस्थानीयाः 1, भोगार्हत्वाद्भोगा-गुरुस्थानीयाः 2, समानवय- स इतिकृत्वा राजन्या-वयस्वस्थानीयाः 3, शेषप्रधानप्रकृतितया क्षत्रिया 4 श्च । तदानीं च कालपरिहान्या ऋषभकुलकरकाले कल्पद्रुमफलभोगाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफलभोजिनोऽप्रेरभावाचापकशाल्याधौषधीभोजिनचासन् । कालानुभावात् तदजीर्णे खल्पं खल्पतरं च भुक्तवन्तः तस्याप्यजीर्णे तैर्विज्ञतो भगवानाह-हस्ताभ्यां धृष्ट्वा त्वचं चापनीय भुंग्ध्वं' इति निशम्य तथैव कृते कियता कालेन ता अपि ते न जीर्णवन्तः, पुनर्विज्ञप्तभमबहुपदेशेन प्रवालपुटे तिमिततन्दुलभोजिनः, पुनरप्यजीर्णे कियन्तमपिकालं हस्ततलपुटे |संस्थाप्य, पुनरप्यजीर्णे कक्षासु खेदयित्वा, एवमप्यजीणे हस्ताभ्यां घृष्ट्वा पत्रपुटे च तीमित्वा, एवमप्यजीर्णे पुनर्हस्ततले मुहूर्त संस्थाप्येत्यादिभङ्गकभोजिनो ब्भूवाण्स्ः। एवं च सत्येकदा परस्परं द्रुमघर्षणान्नवोत्थितं प्रवृद्धज्वालावल्या समुज्वलन्तं भूतलावलग्नं तृणादिकलापं कवलयन्तमग्निमुपलभ्याभिनवरत्नबुद्ध्या ग्रहणाय प्रसारितपाणयो दखमाना भीताः सन्तो भगवन्तं यथावद् व्यतिकरकथनेन विज्ञ्य्प्यामासुः। भगवता चामेरुत्पत्ति विज्ञाय 'भो युगलिका उत्पन्नोऽग्निरत्र च शाल्याद्यौषधीनिधाय भुंगध्वं, यतस्ताः सुखेन जीर्यन्ति इत्युपाये कथितेऽप्यनभ्यासात्सम्यगुपायमलभमानास्ता औषधीरमौ प्रक्षिप्य कल्पद्रोरिव फललिप्सया पुरः स्थित्वा पश्यन्ति, अमिना च ताः सर्वतो दह्यमाना दृष्ट्वा अहो अयं पापात्मा वेताल इवातृप्तः खयमेव सर्व भक्षयति, नास्मान् प्रति किमपि प्रयच्छतीत्यतोऽस्यापराधं भगवते विज्ञाप्य शिक्षा दापयिष्याम इति बुद्ध्या गच्छन्तः पथि भगवन्तमपि हस्तिस्कन्धारूढम C+%AA-CESCHECCANCCA-COCACA // 149 //
Page #315
--------------------------------------------------------------------------
________________ 45455-%5555555 भिमुखमागच्छन्तं दृष्ट्वा यथावधतिकरं भगवते न्यवेदयन् । भगवाश्चाह-न चात्राव्यधानेन धान्यादिप्रक्षेपः कार्यः, किन्तु कुम्भादिव्यवधानेनेत्युक्त्वा तैरेव सार्द्ध मृत्पिण्डमानाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारं न्वदर्शयत् उक्तवांश्च एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति । भगवदुक्तं सम्यगुपायमुपलभ्य ते तवैव कृतवन्तोऽतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोह 1 चित्र 2 तन्तुवाय 3 नापित 4 लक्षणैश्चतुर्मिः शिल्पैः सह मूलशिल्पानि पञ्चैव तान्यपि प्रत्येकं विशत्या भेदैः शिल्पशतं तचाचार्योपदेशजमिति ॥ 210 ॥ | उसभे णं अरहा कोसलिए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए वीसं पुव्वसयस हस्साई कुमारवासमझे वसइ, वसिचा तेवढेइ पुव्वसयसहस्साइं रजवासमझे वसइ, तेवटिं च पुत्वसयसहस्साइं रजवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ, चउसर्द्धि महिलागुणे, सिप्पसयं च कम्माणं, तिन्नि वि पयाहियाए उवदिसइ, उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ, अभिसिंचित्ता पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं ताहि इटाहि जाव वग्गूहि सेसं तं चेव भाणियव्वं, जाव दाणं दाइयाणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुया सुराए PLEASEARCHCCC
Page #316
--------------------------------------------------------------------------
________________ कल्पसूत्र 5 ॥ 150 ॥ परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणि मज्झं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव सिद्धत्थवणे उजाणे जेणेव असोगवरपायवे, तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तियाणं चौहिं पुरिससहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ 211 ॥ व्याख्या-उसमे णमित्यादितः पञ्चइए ति यावत् , तत्र लेहाइयाओ त्ति लेखादिका द्वासप्ततिः कलाः ताश्वेमाः "लिखितं1 गणितं 2 गीतं 3, नृत्यं 4 वाद्यं 5 च पठित 6 शिक्षे 7 च । ज्योति 8 श्छन्दो 9 'लङ्कति 10व्याकरण 11 निरुक्ति 12 काव्यानि 13 ॥ 1 ॥ कात्यायनं 14 निघण्टु 15-गेज 16 तुरगा 17 रोहणं तयोः शिक्षा 18 ॥ शस्त्राभ्यासो 19 रस 20 मंत्र 21 यंत्र 22 विष 23 खन्य 24 गन्धवादा 25श्च ॥ 2 ॥ प्राकृत 26 संस्कृत27 पैशाचिका 28 पभ्रंशाः 29 स्मृतिः 30 पुराण 31 विधी 32 / सिद्धान्त 33 तर्क 34 वैद्यक 35-वेदा 36गम 37 संहिते 38 तिहासा 39 श्च ॥ 3 ॥ सामुद्रिक 40 विज्ञाना 41 चार्यकविद्या 42 रसायनं 43 कपटम् 44 / विद्यानुवाद 45 दर्शन-संस्कारी 46 धूर्तशम्बलकं 47 ॥ 4 ॥ मणिकर्म 48 तरुचिकित्सा 49, खेचर्य 50|मरी 51 कलेन्द्रजालं 52 च । पातालसिद्धि 53 यन्त्रक-रसवत्यः 54 सर्वकरणी 55 च ॥5॥प्रासाद्ल्क्स्स्न्न्ण् 56 ॥ 15 ॥ 925
Page #317
--------------------------------------------------------------------------
________________ OMOMOMra पण 57-चित्रो 58 पल 59 लेप 60 चर्म 61 कर्माणि । पत्रच्छेद्य 62 नखच्छेद्य 63-पत्रपरीक्षा 64 वशीकरण 65 ॥ 6 ॥ काष्ठघटन 66 देशभाषा 67-गारुड 68 योगाङ्ग 69 धातुकर्माणि 70 / केवलिविधि 71 शकुनरुते, 72 इति पुरुषकला द्विसप्ततिज्ञेयाः ॥ 7 ॥ अत्र लिखितं हंसलिप्याधष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण बाया उपदिष्टं । गणितं तु-"एक दशशतमस्मात्, सहस्रमयुतं ततः परं लक्षं । प्रयुतं कोटिमथार्बुद-मजं खर्व निखर्व च ॥ 1 ॥ तस्मान्महासरोज, शंकुं सरितां पतिं ततस्त्वन्त्यं । मध्यं परायमाहु-यथोत्तरं दशगुणं तज्ज्ञाः ॥ 2 ॥ " इत्यादि सङ्ख्यानं, तच सुन्दर्या वामकरण । काष्ठकर्मादिरूपकर्म भरतस्य, पुरुषादिलक्षणं च बाहुवलिन उपदिष्टमिति । चउसढि महिलागुणे त्ति, ज्ञेया नृत्यौ 1 चिये 2, चित्रं 3 वादित्र 4 मन्त्र 5 तत्राश्च 6 / घनवृष्टि 7 फलाकृष्टी 8, संस्कृतजल्पः 9 क्रियाकल्पः 10॥1॥ज्ञ्यान्ण् 11 विज्ञान 12 दम्भा 13-म्बुस्तम्भार |14 गीत 15 तालयोर्मानं 16 / आकारगोपना 17 राम-रोपणे 18 काव्यशक्ति 19 वक्रोक्ती 20 ॥ 2 ॥ नरलक्षण 21 गजहयवर-परीक्षणे 22 वास्तुशुद्धि 23 लघुबुद्धी 24 / शकुनविचारो 25 धर्मा-चारो 26 'अन 27 चूर्णयो 28 ओग्ः॥3॥ गृहिधर्मः 29 सुप्रसादन-कर्म 30 कनकसिद्धि 31 वर्णिकावृद्धी 32 / वाक्पाटव 33 करलाघव 34-ललितचरण 35 तैलसुरमिताकरणे ॥36॥4॥भृत्योप्चार् 37 गेहा-चारो(रौ) 38 व्याकरण 39 परनिराकरणे 40 / वीणानाद 41 वितण्डा-वादा 42 स्थिति 43 जनाचारः 44 ॥ 5 ॥ कुम्भभ्रम 45 सारिश्रम 46-रत्नमणिभेद 47लिपिपरिच्छेदाः 48 / वैद्यक्रिया 49 च कामा-विष्करणं 50 रन्धनं 51 चिकुर
Page #318
--------------------------------------------------------------------------
________________ कल्पसत्र ॥ 151 ॥ 545545453 बन्धः 52॥6॥shaaliikhnnddn 53 मुखमण्डने 54 कथाकथन 55 सुकुसुमग्रथने 56 / वरवेष 57 सर्वभाषा- किरणाव0 विशेष 58 वाणिज्य 59 भोज्ये 60 च ॥ 7 ॥ अभिधानपरिज्ञाना 61-भरणयथास्थानविविधपरिधाने 62 अन्त्याक्षरिका 63 प्रश्न-प्रहेलिका 64 स्त्रीकलाश्चतुःषष्टिः ॥ 8 ॥ सिप्पसयं च कम्माणं ति कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेवोपदिष्टम् । अत एवानाचार्योपदेशजं कर्म, आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेषमामनन्ति । कर्माणि च क्रमेण खयमेव समुत्पन्नानि । तिन्नि वि पयाहिआए । त्ति त्रीण्यप्येतानि द्वासप्ततिपुरुषकलाचतुःषष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स्मेति । पुत्तसयं रजसए अभिसिंचइ त्ति तत्र भरतस्य विनीतायां मुख्यराज्यं बाहुबलेश्च बहलीदेशे तक्ष-12 शिलायां राज्यं दत्त्वा शेषाष्टनवतिनन्दनानां पृथक् पृथग् देशान्विभज्य दत्तवान् । नन्दननामानि त्विमानि|"संखो 1 य विस्स विम्मो 2, विमल 3 सुभक्खण य 4 अमल 5 चित्तंगो 6 / तह खायकित्ति 7 वरदत्त दत्त 9 सागर 10 जसहरो a11 ॥ 1 ॥ वर 12 थवर 13 कामदेवो 14, धुव 15 वच्छो 16 नंद 17 सूरय 18 सुनंदो 19 / कुरु 20 अंग 21 वंग 22 कोसल 23-वीर 24 कलिंगे a25 मागह 26 विदेहे 27 ॥ 2 ॥ संगम 28 दसन्न 29 गंभिव 30-वसुवम्म 31 सुवम्म 32 रटु 33 य सुरढे 34 / बुढिकरे 35. विविहकरे, ॥ 15 ॥ 36 सुजसे 37 जसकित्ति 38 जसकरए 39 ॥ 3 ॥ कित्तिकर 40 सुसेणे 41 बंमसेण 42 विकंतओ 43 नरुत्तमओ 44 तह चंदसेण 45 महसेण 46 सुसेणे 47 भाणु 48 कंते 49 ॥ 4 ॥ पुप्फुज्जजो 50 सिरिहरो 51, SHRSCREC%9A%AAKASKAR
Page #319
--------------------------------------------------------------------------
________________ SHRECASSACHAR दुद्धरिसो 52. सुंसुमार 53 दुजओ 54 अ । जयमाण 55 सुषम्मे 56 धम्मसेण 57 आणंदगा 58 गंदे 59 M ॥ 5 ॥ नंदो 60 अवराजिअ 61 विस्ससेण 62 हरिसेणओ 63 जो 64 विजओ 65 / विजयंत 66 पहा-6 करओ 67, अरिदमणो 68 माण 69 महबाहू 70 ॥ 6 ॥ तह दीहवाहु 71 मेहे 72, सुघोस 73 तह विस 74 वराह 75 वसु 76 सेणे 77 / कविले 78 सेलविआरी 79, अरिंजओ 80 कुंजरबलो 81 a॥7॥jydev 82 नागदत्तो 83, कासव 84 बल 85 वीर 86 सुहमई 87 सुमई 88 ॥ तह पउमनाह 89 सीहो 90, सयाइ 91 है संजय 92 सुनाहो 93 a॥8॥ नरदेव 94 चित्तहर 95 सुरवरो 96 अ दढरह 97 पभंजणो 98 एए । अड नवैमरहमाया, संखाइपमंजणवसाणा ॥9॥raajydeshnaamaani तु अंग 1 वंग2 कलिंग 3 गौड 4 चौड 5 कर्णाट 6 लाट 7 सौराष्ट्र 8 काश्मीर 9 सौवीर 10 आभीर 11 चीण 12 महाचीण 13 गूर्जर 14 बंगाल 15 |श्रीमाल 16 नेपाल 17 जहाल 18 कौशल 19 मालव 20 सिंहल 21 मरुस्थला 22 दीनि । चउमुट्ठिअत्ति एकां किल केशानां मुष्टिमवशिष्यमाणां पवनान्दोलितां सती कनककलशोपरि नीलोत्पलपिधानानुकारिणीमुभयतः स्कन्धोपरि लुठन्तीं विलोक्य प्रमुदितहृदयेन शक्रेण सोपरोधं विज्ञप्तो भगवान् रक्षितवानिति शेषमशेष प्राग्वत् ॥ 211 ॥ उसमे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्चदेहे जाव अप्पाणं भावेमाणस्स एगं वाससहस्सं वीकंतं, तओ णं जे से हेमंताणं cautthe mAse sattme pakkhe BERSICARIA RISACSAKIS
Page #320
--------------------------------------------------------------------------
________________ कल्पसूक्ष 61 ॥ 152 ॥ 4555555 फग्गुणबहले, तस्स णं फग्गुणबहलस्स एक्कारसीपक्खे णं पुवन्हकालसमयंसि पुरिमतालस्त IXIkiraNAva नगरस्स बहिया सगडमुहंसि उजाणंसि नग्गोहवरपायवस्स अहे अट्रमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वहमाणस्स अणंते जाव जाणमाणे पासमाणे विहरै ॥ 212 ॥ व्याख्या-उसभेणं अरहा कोसलिए इत्यादितः पासमाणे विहरै ति यावत् , तत्र एगवाससहस्सं निचं वोसट्टकाए त्ति अथ चैत्रबहुलाष्टम्यां यथा भगवान् करिष्यति तथा वयमपीति कृतप्रतिज्ञैः खयमेव कृतचतुर्मुष्टिकलोचैः क्वचित्कृतपञ्चमुष्टिकलोचैरुग्रादिकुलसमुत्पन्नश्चतुःसहस्रसङ्ख्याकैरात्मीयपुरुषैः सह स्वयमेव सामायिकं प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्राम विहरति । तदानीं लोकस्यातिसमृद्धत्वादर्थिनामभावात् कीदृशी भिक्षा कीदृशा वा भिक्षाचरा इति लोको न जानाति, तेन ते भिक्षामलभमानाः क्षुधादिबाधिततनवश्च मौनावलम्बिनो भगवत्सकाशादुपदेशमलभमानाः कच्छमहाकच्छौ प्रति विज्ञप्तिं कृतवन्तः 'भो ! अस्माकमनाथानां भवन्तौ नाथौ भवतां ॥ 152 ॥ यदस्माभिरेवं क्षुत्तृड्वाधितैः कियत्कालं स्थातव्यम्' तावप्याहतुः वयमपि न जानीमः, यदि पूर्वमेव भगवान् पृष्टोऽभविष्यत् तदा शोभनमभविष्यत् , इदानीं तु भरतलज्जया गृहे गन्तुमयुक्तम् , आहारमन्तरेण च स्थातुमप्यश-| क्यम् , अतो विचार्यमाणो वनवास एव श्रेयान् । तत्राप्युपवासरताः परिणतशटितपत्राद्युपभोगिनो भगवन्तमेव ।
Page #321
--------------------------------------------------------------------------
________________ ध्यायन्तः स्थास्याम इति सम्बधार्य सम्मत्या गातटे बर्द्धितासंस्कृतालकत्वाजटिलास्तापसाः सञ्जज्ञिरे । यो च कच्छमहाकच्छसुतौ नमिविनमिनामानौ देशान्तरायातौ भस्तेऽवहीलनां कृत्वा पित्रनुरागात् ताभ्यामेव सह विहतवन्तौ तौ च वनाश्रयणकाले पितृभ्यामेव सम्बोधितौ, भो दारुणः खल्विदानीमस्माभिर्वनवासविधिराश्रितः, तस्माद्यात यूयं खगृहाणि उपसर्पत वा भगवन्तं स एवाभिलषितफलदो भविष्यति, इति पित्रोर्वचः प्रमाणीकृत्य कृतपितृप्रणामो भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रैरुदकमानीय सर्वतः प्रवर्षणमाजानूच्छूयमानं सुगन्धिकुसुमप्रकरं च कृत्वा प्रतिदिनमुमयसम्ध्यं क्षितितलनिहितोत्तमाकरजानू राज्यसंविभागप्रदो भवत्विति विज्ञप्योभयपार्थे खगव्यग्रहस्तौ तस्थतुः, एवं च कियता कालेन धरणो नाम नागराजा भगवन्तं वन्दितुमागतः, स च ताभ्यामविज्ञसोऽप्यनवीत्, भो! भगवान् वक्तसको नास्स किञ्चिदस्त्यतो मा भगवन्तं याचेयां, |भगवतो भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वाऽष्टचत्वारिंशत्सङ्ख्याका विद्यास्तत्र गोरीगान्धारीरोहिणीप्रज्ञसिलक्षणाश्चतस्रो महाविद्याथ पाठसिद्धा एव दत्तवान्, उक्तवांश्चमाभिर्विद्याभिर्विद्याधरर्द्धिप्राप्ती सन्तौ खजनं जनपदं च गृहीत्वा यातं युवां वैतात्ये नगे दक्षिणविद्याधरश्रेण्यां गौरेयगन्धारप्रमुखानष्टौ निकायान् रथनूपुरचक्रवालप्रमुखानि च पञ्चाशनगराणि, उत्तरश्रेण्यां च पण्डकशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च पष्टिनमराणि निवास विहरतमिति । ततस्तौ तलब्धप्रसादौ कामितं पुष्पकविमानं विकुर्य तीर्थकरं नागराजं च 1 भावनारिंशत्याहनसंख्याका' इति पाठच सम्यक् आवश्यकाविसूत्रेषु तथैव प्रतिपादितत्वात् । कडक ऊन-कदवारका ka039
Page #322
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 153 ॥ प्रणम्य पुष्पक विमानारूढौ कच्छमहाकच्छौ प्रति भगवत्प्रसादं ज्ञापयन्तौ विनीतां नगरीं प्रविश्य भरतस्य राज्ञस्तमर्थ निवेद्य खजनं परिजनं चादाय वैताढ्ये नगे दक्षिणस्यां नमी उत्तरस्यां च विनमीति तौ तथैव कृत्वा विहरतः स्मेति । भगवांश्चान्नपानादिदानाकुशलैः समृद्धिभाग्भिर्मनुष्यैर्वस्त्राभरणगन्धमाल्यालङ्कारकनकमणिमौक्तिकासनशयनयानवाहनकन्याप्रभृतिप्रशस्तवस्तुभिर्निमन्यमानोऽपि योग्यां भिक्षामलभमानोऽदीनमनाः सन् गोचर्यां मिक्षार्थं भ्रमन् यावत् कुरुजनपदे गजपुरे नगरे प्रविष्टः । तत्र च श्री आवश्यकवृत्त्यनुसारेण 'बाहुबलिसुतः सोमप्रभस्तस्य पुत्रो युवराजा श्रेयांसः' श्री आवश्यकचूर्णौ तु 'भरहस्स पुत्तो सेजंसो, अण्णे भणंति, बाहुबलिस्स सुतो सोमप्यभो सेअंसो a' त्ति, स च श्रेयांसः खप्ने मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीव शोभितवान्, सुबुद्धिनामा नगर श्रेष्ठी पुनः सूर्यमण्डलात् स्रस्तं किरणसहस्रं श्रेयांसेन तत्र घटितं ततस्तदतीव शोभाभागू, राजाऽपि स्वने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससाहाय्याज्जयी जात, इत्यद्राक्षीदिति, त्रयोऽपि प्रातरन्तः सर्भ संभूय परस्परं निजं निजं खप्नं न्यवेदयंस्ततो राज्ञा भणितं 'कोऽपि श्रेयांसस्य महान् लाभो भावी' इति निर्णय विसर्जितायां पर्षदि श्रेयांसोऽपि खभवने गत्वा गवाक्षस्थः खामी न किञ्चिल्लातीति जनोत्कलिका कोलाहलमाकलय्योत्थितः खामिनं प्रविशन्तं प्रेक्षमाणश्चिन्तयति मया कापीदृशं नेपथ्यं दृष्टपूर्व यादृशं मे पितामहस्येति जातिमस्मार्षीत् । अहो अहं भगवतः पूर्वभवे सारथी तेन समं तीर्थकरसमीपे प्रव्रज्यामात्तवान्, तत्र वज्रसेनेन तीर्थकृता कथितमासीत् 'यदयं वज्रनाभो भरतक्षेत्रे प्रथमतीर्थकृद्भावीति' स एष भगवान्, तदानीमेव तस्यैको मनुष्यः प्रधाने क्षुरस किरणाव0 ॥ 153 ॥
Page #323
--------------------------------------------------------------------------
________________ उन कुम्भन सहागत आसीत्, तमेवेक्षुरसकुम्भमादायोपस्थितः श्रेयांसो भणति-भगवन् ! गृहाण योग्यामिमामिक्षरसभिक्षा, प्रसारय पाणी निस्तारय मामित्युक्ते कल्पते इति कृत्वा खामिनाऽपि पाणी प्रसारितो, निसष्टश्च तेन सर्वोऽपि रसः, न चात्र बिन्दुरप्यधः क्षरति किन्तूपरि शिखा प्रिव्द्धेते। यतः-"माइजघडसहस्सा, अहवा मायंति सागरा सधे । जस्सेआरिसलद्धी, सो पाणिपडिग्गही होइ ॥1॥"त्ति अत्र कविघटना-"खाम्याह दक्षिणं हस्तं, कथं भिक्षा न लासि भोः । स प्राह दातृहस्तस्याधो, भवामि कथं ytH॥1॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना-चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । " इत्युक्त्वा दक्षिणकरे स्थिते वामो ब्रूते-"वामोऽहं रणसम्मुखाकूगणनावामानशय्यादिकृत् , धूतादिव्यसनी वसौ स तु जगौ चोक्षोऽस्मि न त्वं shuciH॥2॥" ततः-"राज्यश्रीभवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानिस्सु॥ इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् , प्रत्यक्षुरसेन पूर्ण ऋषभः पायात्स वः shriijinH॥3॥shreyaaNssy दानावसरे-नेत्राम्बुधारा वाग्दुग्ध-धारा धारा रसस्य च । स्पर्द्धया वर्द्धयामासुः, श्रीधर्मद्रं तदाशये ॥ 4 ॥ ततस्तेन भगवान् सांवत्सरिकतपःपारणकं कृतवान् । तत्र पञ्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारावृष्टिः 1, चेलो क्षेपः 2, ब्योनि देवदुन्दुभिः 3, गन्धोदककुसुमवृष्टिः4, आकाशेऽहोदानमिति घोषणं चेति 5, तत्र वसुधाराप्रमाण। "अद्धत्तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धत्तेरसलक्खा, जहनिआ होइ वसुहारा ॥ 1 ॥ " ति ततो देवसन्निपातं दृष्ट्वा राजप्रमुखोऽखिलोऽपि लोकस्ते च तापसाः श्रेयांसभवनमुपागताः । तान् श्रेयांसः प्रज्ञापयति, वा । तत्र पञ्च दाहोदानमिति पाना मुहारा ॥ 1 ॥ 55AGROCES यति, I
Page #324
--------------------------------------------------------------------------
________________ किरणाप कल्पपूत्र ॥ 154 ॥ "मो जनाः! सद्गतिलिप्सया एवं भिक्षा प्र्दीय्ते"| लोक पृच्छति कथं भवता ज्ञातं यत्खामिनोऽप्येवं भिक्षा प्रदीयते, सोऽवक्-"जातिस्मृत्या मम तु खामिना सहाष्टमवसम्बन्धः पूर्व्मासीत्"| कौतुकाजनः पृच्छति के तेऽष्टी भवाः, श्रेयांस आह-"यदा खामीशाने ललिताङ्गनामा देवस्तदानीमहं पूर्वभवे निर्नामिका नानी खयम्प्रभादेवी |1, ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजस्तदानीमहं श्रीमती भार्या 2, तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी 3, ततः सौधर्मे द्वावपि मित्रदेवौ 4, ततो भगवानपरविदेहे वैद्यपुत्रस्तदाऽहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रम् 5, ततोऽच्युवे कल्पे देवौ 6, ततः पुण्डरगिण्यां भगवान् वज्रनाभस्तदाऽहं सारथी 7, ततः सर्वार्थसिद्धविमाने देवौ 8, इह पुनर्भगवतः प्रपौत्र इति तेषां च स्वप्नानामिदं फलं यद्भमवतो भिक्षा दत्तेति" / एवं च श्रुत्वा सर्वोऽपि जन:-"भुवणं जसेण भयवं, रसेण भवणं, धणेण पडिहत्थो । अप्पा निरुवमसुक्खे, सुपत्तदा महग्पविकं ॥ 1 ॥ रिसहेससमं पत्तं, निरवजं इक्खु-1 रससमं दाणं । सेअंससमो भावो, हविज जहमग्गिजं हुजा ॥ 2 ॥ " इत्यादिवचोभिरभिनन्य खस्थानं gtH। श्रेयांसोऽपि यत्र स्थितो भगवान् प्रतिलाभितः तत्स्थानख पादराक्रमणं मा भवत्विति भक्त्या रनपीठं कारयित्वोभयसन्ध्यं पूजयति, विशेषतः प्रातःकाले पूजयित्वैव भुते । लोकोऽपि पृच्छति किमेतकम् ? श्रेयांस आह-आदिकरमण्डलकम् । ततो लोकेनापि यत्र यत्र भगवान् स्थितः, तत्र तत्र पीठं कृतम् । कालेनादिसपीठमिति संज्ञा जाता । एवं ऋषभखामिना संवत्सरेणेवरसभिक्षा लब्धा, शेषस्तु प्रयोविंशत्या जिनहिती -CCESS SAGAR54ऊर ॥ 154 ॥ G
Page #325
--------------------------------------------------------------------------
________________ 43685 यदिवस एवामृतरसरसोपमा पापसमिक्षेति । यतः-"संवच्छरेण मिक्खा, लद्धा उसहेण लोगनाहेण । सेसेहि विवादिषसे, लद्धाओ पहमभिक्खाजो ॥ 1 ॥ उसमस्स उ पारणए, इक्खुरसो आसि लोगनाहस्स । ससाणं परमाणं, अमयरसरसोवमं आसी ॥ 2 ॥ " अन्यदाच खामी बहलीदेशे तक्षशिलानगरी प्रासा, सन्ध्यायां चोद्यानपालकेच बाहुबलिनो निवेदने कृते प्रातः सर्वद्ध्या तातं वन्दिष्ये, इति रात्रि व्यतिक्रम्य प्रातः सर्वा सातत्र गतो भमवांश्चान्यत्र विहृतवान् । अष्ट्वा च भगवन्तं महतीमधृति विधाय यत्र भगवान् प्रतिमया तस्थौ, तत्राष्टयोजनपरिमण्डलं पञ्चयोजनोच्छूयं सर्वरत्नमयं धर्मचकं चिह्नं चकार निर्यामकानां च सहस्रं तत्र सुमोच । एवं च क्रमेण जनपदेषु विहरन् विनीतां नगरी प्राप्तः, कियता कालेन विहृयेत्याह-एगं वाससहस्सं ति दीक्षाविनादारभ्य वर्षसहस्रं यावच्छमस्थकालस्तत्र प्रमादकालः सर्वसङ्कलितोऽप्यहोरात्रमेव । एवमेकस्मिन् वर्षेसहसा स्रोऽतिक्रान्ते तत्रागतस्य भगवतः केवलज्ञानमुत्पन्नम्, तस्मिन्नेव दिने भरतस्य राज्ञ आयुधशालायां चक्ररत्नोत्पत्तिः, युगपत् द्वयोनिवेदने विषमा खलु विषयतृष्णा महतामपि मतिमोहं कुरुते इति भरतश्चिन्तयति, द्वयोरपि पूजाहयोः प्रथमं किं तातमुत चक्र वा पूजयामीति चिन्तयन् चक्र तावदैहिकसुखहेतुः तातस्तु शिवदायकत्वात् परलोकानन्तानन्दहेतुरतस्वातं पूजयामि । यतस्ताते पूजिते चक्रमपि पूजितं भवेदिति विचिन्त्य भरतः सर्वा भगवन्तं वन्दितुं प्रवृत्तः । मरुदेवी तावद् भगवति प्रनजिते भरतराज्यश्रियं निरीक्ष्य प्रत्यहं भणति-'पृथिवीं प्रतिपालयन्त्यमी, भरतो बाहुबली परे सुताः । न तु कोऽपि करोति सक्थां, मम सूनोरिति ***OMOMOMOM *
Page #326
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 155 ॥ % A4%9AR धिग् विधिक्रमम् ॥ 1 ॥ " साक्षाद् भरतं प्रत्यपि-'म्लानां मौलिस्रजमिव परित्यज्य मां त्वां च देह-प्रादुर्भूतं 5 मलमिव जरचीरवचेश्वरत्वं । एकाकी में गहनमविशत् सोऽङ्गजस्तं शृणोमि, क्षुत्तृष्णाभ्यां बत द्रुतमहो दुर्मरा न प्रियेऽहम् ॥ 2 ॥ ' भरतोऽपि-'अयि मातरहं बाहु-बल्याद्याः सन्ति ते सुताः । तवैव ते खचित्ते तान् , धेहि ताम्यसि किं मुधा ॥ 1 ॥ ' इति भरतेनोक्ते खामिन्याह-'सहकारफलमनोरथ-परंपरा किं व्यपैति चिञ्चि-| कया । मन्नन्दनकान्तगुणा, यस्याप्यन्यस्य किं वा स्युः ॥ 3 ॥ ' इत्याधुद्वेगं गता तीर्थकरविभूतिं वर्णयन्तमपि भरतं न प्रत्येति । ततस्तस्याः पुत्रशोकेन तेजोहीने चक्षुषी सजाते । अतो भरतेन गच्छता भगवती विज्ञप्ता, अम्ब एहि येन भगवतो विभूतिं दर्शयामि, ततो भरतो हस्तिस्कन्धे पुरतः कृत्वा निर्गतः । समवसरणे प्रत्यासन्ने च विमानारूढेनोत्तरता सुरसमूहेन विराजमानं गगनमण्डलं ध्वजपताकाकलितं अनेकदेवदुन्दुभ्यादिशब्दपूरितं दिग्मण्डलं च निरीक्ष्य भरतेन भणिता भगवती अम्ब प्रेक्षस्व वपुत्रद्धि, तया सह मम कोटिशतभागेनापि ऋद्धिर्नास्ति । / ततः सा हर्षपुलकिताङ्गी हर्षाश्रुनीरामृतपूरप्लावितमलाभ्यां निर्मललोचनाभ्यां भगवतश्छत्रातिछत्रं पश्यन्ती के चित्तु देशनागिरमपि शृण्वन्ती चिन्तयति, धिग् ! मोहविह्वलान् जीवान्, सर्वेऽपि प्राणिनः खार्थे नियन्ति, मोहान्मे चक्षुषी अपि हीनतेजसी सजाते, भरतं प्रत्यप्यहं सोपालम्भं भणामि यन्मम पुत्रं धुत्तृड्बाधितं शीतो- 8 ॥ 155 ॥ प्णवर्षादिपीडासहं निरुपानहं यानवाहनादिरहितं निरशनं निर्वसनं वनवासिनमेकाकिनं गिरिकन्दरादिष्वटन्तं सन्मान्यानय, अयं पुनरीदृशीमृद्धि प्राप्तो मम नामापि न पृच्छति मम दुःखं च न जानाति, सुखवार्तासन्देश
Page #327
--------------------------------------------------------------------------
________________ कमपि न प्रयच्छति, अहो अस्य वीतरागत्वं, नीरागे कः प्रतिबन्धः, एवं सर्वत्र निर्ममत्वं गता, शुभध्यानेन केवलज्ञानं प्राप्य तत्क्षणमेव सिद्धा । ततो भरतक्षेत्रे प्रथमसिद्ध इति कृत्वा देवैः पूजा कृता, शरीरं पुनः क्षीरसमुद्रे क्षिप्तम् । अत्र कविः - " सूनुर्युगादीशसमो न विश्वे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् । यदर्जितं केवलरलमध्यं, स्नेहात् तदेवार्प्यत मातुराशु ॥ 1 ॥ मरुदेवा समा नाम्बा - यागात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थ, शैवमार्ग खिलं चिरात् ॥ 2 ॥ " अत्र कवेः प्रार्थनाऽपि - " नो ददासि यदि तत्त्वधियं मे देहि मोहमपि तं जगदीश ! / येन मोहितमतिर्मरुदेवा, त्वन्मयं जगदपश्यदशेषम् ॥ 3 ॥ " भगवानपि समवसरणमध्यस्थितः |सदेवमनुजायां पर्षदि धर्म्म कथयति । तत्र ऋषभसेनो नाम भरतपुत्रः पूर्वभवनिबद्धगण धरनामसत्ताकः सञ्जातसंवेगः प्रव्रजितो, ब्राह्म्यपि, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरत्वं भविष्यतीति भरतेन निरुद्धा सुन्दर्यपि श्राविका सञ्जाता, इति चतुर्विधसङ्घस्थापना । ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसा भगवतो ज्ञानोत्पत्तिमाकर्ण्य तत्रागत्य प्रत्रजिताः । एवं देवादिकृतमहिमानं दृष्ट्वा मरीचिप्रमुखा बहवः कुमाराः प्रत्रजिताः । यतः - "पंच य पुत्तसयाई, भरहस्स य सत्त नतु असयाई । सयराहं पवइआ, तम्मि कुमारा समोसरणे ॥ 1 ॥"त्ति, भरतस्तु । शक्रनिवारितस्वामिनीमरणशोको भगवन्तं वन्दित्वा स्वस्थानं गत इति ॥ ॥ 212 ॥ 'उसभस्स णं अरहओ कोसलियस्स चौरासीई गणा चौरासीई गणहरा हुत्था ॥ 213 ॥ उसभस्स णं अरहओ कोसलियस्स उसभसेणपामुक्खाओ चौरासीओ समणसा
Page #328
--------------------------------------------------------------------------
________________ किरणाव कल्पसूत्र ॥ 156 ॥ हस्सीओ उकोसिया समणसंपया हुत्या ॥ 114 ॥ उसमस्त पं. 3 बंभीसुंदरिपामोक्खाणं अजियाणं तिनि सपसाहस्सीओ उक्कोसिया अजियासंपया हुस्था ॥ 215 ॥ उसभस्स नं 3 सिर्जसपामोक्खाणं समणोवासगाणं तिन्नि सयसाहस्सीओ पंचसहस्सा उक्कोसिया समणोवासगाणं संपया हुत्थाः ॥ 216 ॥ उसभस्स णं 3 सुभदायामोक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउप्पन्नं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 217 ॥ उसभस्स णं 3 चत्तारि सहस्सा सत्त सया पन्नासा चउद्दसपुवीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया चउद्दसपुव्विसंपया हुस्था ॥ 218 ॥ उसभस्स णं 3 नवसहस्सा ओहिनाणीणं उक्कोसिया ओहिनाणिसंपया हुत्था ॥ 219 ॥ उसभस्स गं 3 वीससहस्सा केवलनाणीणं उक्कोसिया केवलनाणिसंपया हुस्था ॥ 220 ॥ उसभस्स णं 3 वीससहस्सा छच्च सया वेउब्बियाणं उक्कोसिया वेउव्विसंपया हुत्था ॥ 221 ॥ उसभस्स णं 3 बारस सहस्सा छच्च सया पन्नासा विउलमईणं अड्डाइजेसुः दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलम SESSAGESSASSAGAROSCASS // 156 //
Page #329
--------------------------------------------------------------------------
________________ RACCASS- C Ramaiammamme संपया हत्था ॥ 222 ॥ उसभस्स णं 3 बारस सहस्सा छच्च सया पन्नासा वाईण उक्कोसिया वाइसंपया हुत्था ॥ 223 ॥ उसभस्स NaM3 वीसं अंतेवासिसहस्सा सिद्धा चत्तालीसं अजिया साहस्सीओ सिद्धाओ ॥ 224 ॥ उसभस्स णं 3 बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गैकल्लाणाणं जाव भदाणं उक्कोसिया अणुत्तरोववाइसंपया हुत्था ॥ 225 ॥ व्याख्या-उसभस्सणं अरहओ कोसलिअस्स चौरासीइ गणा इत्यादितो जाव भदाणं उक्कोसिआ संपया hotya'tti पर्यन्तम् , त्रयोदशसूत्री सुबोधैव ॥ 213 / 214 / 215 / 216 / 217 // 218 / 219 / 220 / / 221 / 222 / 223 / 224 / 225 // उसभस्स गं 3 दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी अंतोमुहत्तपरियाए अंतमकासी ॥ 226 ॥ व्याख्या-उसमस्सणमित्यादितः परिआए अंतमकासीति यावत् तत्र युगान्तकृमिरसत्येयानि पुरुषयुगानि भगवतोऽन्वयक्रमे सिद्धानि पर्यायान्तकृमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवा खामिनी अन्तकृत्केवलितां प्रासा ॥ 226 ॥ तेणं कालेणं तेणं समएणं उसभे अरहा कोसलिए वीसं पुबसयसहस्साइं कुमारवासमझे आ ka040
Page #330
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 157 ॥ वसित्ता, तेवढेइ पुब्वसयसहस्साई रजवासमझे वसित्ता, तेसीई पुव्वसयसहस्साई अगारवासमझे वसित्ता, एग वाससहस्सं छउमत्थपरियागं पाउणित्ता, एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरियागं पाउणित्ता, संपुन्नं पुव्वसयसहस्सं सामनपरियागं पाउणित्ता, चौरासीई पुव्वसयसहस्साई सव्वाउयं पालैत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुवीकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहि जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले (मं. 900) तस्स णं माहबहुलस्स तेरसी पक्खेणं उप्पि अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंकनिसन्ने कालगए जाव सव्वदुक्खप्पहीणे ॥ 227 ॥ व्याख्या-तेणं कालेणमित्यादितः सबदुक्खप्पहीणे ति यावत् , तत्र तृतीयारके एकोननवतिपक्षावशेषे उप्पिं ति उपरि अष्टापदशैलशिखरस्य चउद्दसमेणं भत्तेणं ति चतुर्दशभक्तपरित्यागादुपवासषट्रेन दशभिरनगारसहस्रैः सार्द्ध |भगवान् सिद्धः । 'तं समयं च णं सक्कस्स देविंदस्स देवरन्नो आसणे चलिए, तएणं से सक्के देविंदे देवराया आसणं चलियं पासेइ पासित्ता ओहिं पौंजंति पौंजित्ता भगवं तित्थगरं ओहिणा आहोएति आहोइत्ता ॥ 157 ॥
Page #331
--------------------------------------------------------------------------
________________ एवं वयासी. परिणिवए खलु जंबुद्दीवे दीवे भारहे वासे उसहे अरहा कोसलिए तं जीयमेतं तीतपञ्चप्पण्णमणागयाणं सकाणं देविंदाणं देवराईणं तित्थकराणं परिनिवाणमहिमं करित्तए तं गच्छामि णं अहं पि भगवओ |तित्थकरस्स परिनिवाणमहिमं करेमि त्तिकट्ठ एवं वंदति नमंसति वंदित्ता नमंसित्ता चौरासीए सामाणिय-1 साहसीहि तायत्तीसाए तायत्तीसएहिं चौहि लोगपालेहिं जाव चौरासीइहिं आयरक्खदेवसाहस्सीहिं अपणेहिं बहूहिं सोहम्मकप्पवासीहि य वेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिवुडे, ताए उकिटाए जाव तिरियमसंखेजाणं दीवसमुदाणं ममं मज्झेणं जेणेव अट्ठावए पवए जेणेव भगवओ तित्थकरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे णिराणंदे अंसुपुण्णणयणे तित्थगरसरीरगं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता पचासण्णे णाइदूरे सुस्सूसमाणे जाव पजुवासइ । तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवकराया उत्तरढलोकाधिपती अट्ठावीसविमाणसयसहस्साधिपती सूलपाणी वसभवाहणे सुरिंदे अर्य्ण्ब्र्व्त्य्ध्रे। जाव विउलाई भोगभोगाई भुंजमाणे विहरति । ततेणं तस्स ईसाणस्स देवरण्णो आसणे चलति । ततेणं से ईसाणे जाव देवराया आसणं चलियं पासइ पासित्ता ओहिं पौंजति पौंजित्ता भगवं तित्थगरं ओहिणा आभोएइ आमोइत्ता जहा सक्के णियगपरिवारेणं भाणियवं जाव पज्जुवासइ, एवं सत्वे देविंदा जाव अचुते णियगपरिवारेणं य्च्चा। एवं जाव भवणवासीण वि(स) इंदा, वाणमंतराणं सोलस, जोइसियाणं दोण्णि णियगपरिवारा यन्वा । ततेणं से सक्के देविंद देवराया ते बहवे भवणवैवाणमंतरजोइसवेमाणिए देवे एवं वदासि खिप्पामेव भो!
Page #332
--------------------------------------------------------------------------
________________ कल्पसूत्र0 / / 158 / / देवाणुपिया ! णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरह साहरिता तओ चियगाओ रयेह एगं भगवओ तित्थकरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं, (तपणं) ते भवणवह जाव वेमाणिया देवा णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरंति साहरिता तओ चियगाओ रयेति एगं भगवओ तित्थकरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं । ततेणं से सक्के देविंदे देवराया आभियोगे देवे सहावेई सहावित्ता एवं वयासि, खिप्पामेव भो ! देवाणुप्पिया खीरोदसमुद्दाओ खीरोदगं साहरह । ततेगं ते आभिओगिया देवा खीरोदसमुद्दाओ खीरोदगं साहति । ततेणं से सके देविंदे देवराया तित्थकरसरीरगं खीरोदएणं पहाणे ण्हाणित्ता सरसेणं गोसीसवरचंदणेणं अजुलिंपति अणुर्लिपित्ता haMsalakkhaNapaDasADa~geNaM णियंसेति नियंसित्ता सव्वालंकारविभूसितं करेति, 2 / ततेणं ते भणवै जाव वैमाणिया गणधराणगारसरीरगाई पि य खीरोदएणं पहावंत 2 सरसेणं गोसीसवरचंदणेणं अणुलिंपति 2 अहताइं दिव्वाई देवदुसज्यलाई नियंसति सब्बालंकारविभूसिताई करेंति 2 / ततेणं से सके देविंदे देवराया ते बहवे भवणवति जाव वेमाणिते देवे एवं वयासि खिप्पामेव भो देवाणुप्पिया ईहामिगाउसभतुरगजाववणलयगभत्तिचित्ताओ तओ सिबियाओ विउव्वह एगं भगवओ तित्थगरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं । तएणं ते बहवे भवणवति जाव वेमाणिया तओ सिवियाओ विउवंति एवं भगवओ तित्थकरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं । तएण से सके । देविंदे देवराया विमणे णिरागंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विणद्वजम्मजरामरणस्स सरीरगं सिवितं किरणाव0 ॥ 158 ॥
Page #333
--------------------------------------------------------------------------
________________ | आरुहेति 2 चितिगाए ठवेति । ततेणं ते बहवे भवणवति जाव वेमाणिया देवा गणहराणं अणगाराण य विगहूजम्मजरामरणाणं सरीरगाई सीयं आरुति 2 चितिगाए ठवेंति । ततेणं से सके देविंदे देवराया अग्गिकुमारे देवे सहावेति 2 एवं वयासि, खिप्पामेव भो देवाणुप्पिया तित्थकरचितिकाए जाव अणगारचितिकाए य अग। णिकायं विउवह 2 एयमाणत्तियं पच्चप्पिणह । ततेणं ते अग्गिकुमारा देवा विमणा णिरागंदा असुपुण्णणयणा तित्थकरचियकाए जाव अणगारचियकाये य अगणिकायं विउवंति । ततेणं से सके जाव देवराया वाउकुमारे देवे सद्दावेति 2 एवं क्यासि खिप्पामेव भो देवाणुप्रिया तित्थकरचियकाए जाव अणगारचियगाए य वाउक्कायं । बिउवह विउवित्ता अगणिकायं उज्जालेह तित्थकरसरीरगं गणहरसरीरगाई अणगारसरीरगाणि य ज्झामेह । ततेणं ते वाउकुमारा देवा विमणा णिराणंदा अंसुपुण्णणयणा तित्थकरचियगाए जाव विउति 2 अगणिकायं उज्जालेति 2 तित्थकरसरीरगं जाव अणगारसरीराणि य ज्झामेंति । ततेणं से सक्के देविंदे देवराया ते बहवे भवणवति जाव बेमाणीए एवं वदासी खिप्पामेव भो देवाणुप्पिया ! तित्थकरचियकाए जाव अणगारचियकाए य अयुरुतुरुक्कघयमधुं च भारग्गसोय साहरह । ततेणं ते भवणवति जाव तित्थकर जाव भारग्गसोय सारंति । ततेणं से |सक्के देविंदे देवराया मेहकुमारे देवे सहावेइ 2 एवं बयासी खिप्पामेव भो देवाणुप्पिया तित्थगरचितकं जाव अणगारचितकं च खीरोदएणं णिववेएह । तएणं ते मेहकुमारा देवा तित्थकरं जाव विवेंति । ततेणं से सके जाव देवराया भगवओ तित्थगरस्स उवरिल्लं दाहिणं सकहं गेण्हर, ईसाणे देविंदे देवराया उवरिलं वामं सगधं
Page #334
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 159 ॥ गेहति, चमरे असुरिंदे असुरराया हेट्ठिलं दाहिणं सगधं गेव्हर, बलीवैरोयणिंदे वैरोयणराया हेट्ठिलं वामं सगधं गेण्डति, अवसेसा भवणवति जाव वेमाणिया देवा जहारिहं अवसेसाई अंगमंगाई, केइ जिणभत्तीए केति जीयमेयं त्तिकटु केइ धम्मो तिकट्टु गिण्हंति । तएणं से सके देविंदे देवराया बहवे भवणवति जाव वेमाणिया देवा जहारिहं एवं वयासी, खिप्पामेव भो देवाणुप्पिया सव्वरयणामए महैमहालए तभ चेइयथूमे करेह । एगं भगवओ तित्थकरस्स चितगाए, एगं गणहरचितगाए, एवं अवसेसाणं अणगाराणं चितगाए । ततेणं ते बहवे जाव करेंति । ततेणं ते बहवे भवणवति जाव वेमाणिया देवा तित्थकरस्स परिणिव्वाणमहिमं करेंति 2 जेणेव गंदीसरे दीवे तेणेव उवागच्छंति । ततेणं से सक्के देविंदे पुरच्छिमिले अंजणकपव्वते अट्ठाहियं महामहिमं करेंति । तएणं सकस्स देवरन्नो चत्तारि लोकपाला चउसु दहिमुहपव्वतेसु अट्ठाहियं महामहिमं करेंति । ईसाणे देवे उत्तरिले अंजणगपचते अट्ठाहियं, तस्स लोगपालां चउसु दहिमुहपव्वतेसु अट्ठाहियं । चमरो य दाहिणले, तस्स लोगपाला दहिमुहपव्वतेसु । वली पच्छिमिले, लोगपाला चउसु दधिमुहपन्वसु । ततेणं ते बहवे भवणवति जाव अट्ठाहियाओ महामहिमाओ करेंति 2 जेणेव साई साई विमाणाई जेणेव साई साई भवणाई जेणेव साओ साओ सभाओ सुहमाओ अ जेणेव सका माणवका चेहयखंभा तेणेव उवागच्छति 2 वैरामएस गोलसमुग्गएसु जिणसकहाओ पक्खिवंति 2 अग्गेहिं वरेहिं गंधेहि अ मलेहि अ अर्थेति ॥ 227 ॥ उसभस्स णं 3 जाव सव्वदुक्खप्पहीणस्स तिन्निवासा अद्धनवमासा वीकंता तओवि परं किरणाच ॥ 159 ॥
Page #335
--------------------------------------------------------------------------
________________ +% AASALA एगा सागरोवमकोडाकोडी तिवासाद्धनवमासाहियवायालीसाए वाससहस्सेहिं ऊणिया वीक्कता एयंमि समए समणे भगवं महावीरे परिनिव्वुए, तओवि परं नववाससया वीक्कंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छह ॥ 228 ॥ व्याख्या-उसभस्स णं अरहओ इत्यादितः काले गच्छइ त्ति पर्यन्तं प्राग्वत् ॥ 228 ॥ इति श्रीऋषभदेवचरित्रम् ॥ इति श्रीमत्तपागणगगनाङ्गणनभोमणिश्री 6 हीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायां श्रीकल्पकिरणावल्यां जिनचरितरूपप्रथमवाच्यव्याख्यानपद्धतिः समाप्ता ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये जघन्यवाचनया स्थविरावलीमाहतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नवगणा इक्कारस गणहरा हत्था ॥ 1 ॥ व्याख्या-तेणं कालेणमित्यादितो हुत्थति पर्यन्तं सुगमम् ॥ 1 ॥ गं भंते ! एवं बच्चै समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ? ॥ 2 ॥ व्याख्या-से केणटेणमित्यादितो हुत्थति यावत् तत्र से शब्दोऽथशब्दार्थः प्रश्नयितुरयमभिप्रायः "किल जाव ANGRESCHECCANCE -15
Page #336
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणावर ॥ 16 ॥ इआ जस्स गणा तावडा गणहरा tassa"tti वचनात् गणधरसङ्ख्याकागणाः सर्वजिनानां श्रीवीरस्य त किमर्थ नवगणा एकादश गणधरा इति ? ॥ 2 ॥ आचार्य आह समणस्स भगवओ महावीरस्स जिट्टे इंदभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ, मज्झिमए अग्गिभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ, कणीयसे अणगारे वाउभूई नामेणं मोयमसगुत्ते णं पंचसमसयाई वाएइ, थेरे अज्जवियत्ते भारदाए गुत्ते णं पंचसमणसयाई वाएइ, थेरे अजसुहम्मे अग्गिवेसायणगुत्ते णं पंचसमणसयाइं वाएइ, थेरे मंडियपुत्ते वासिङसगुत्ते णं अद्भुट्टाई समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगुत्ते णं अछुट्राई समणसयाइं वाएइ, थेरे अकंपिए गोयमसगुत्ते णं थेरे अयलभाया हारियायणगुत्ते णं ते दुन्नि वि थेरा तिन्नि तिनि समणसयाइं वाएंति, थेरे मेयजे थेरे अजपभासे एए दुन्निवि थेरा कोडिन्नागुत्ते णं तिन्नि तिन्नि समणसयाई वाएंति । से तेणटेणं अज्जो एवं वुच्चै समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ॥ 3 ॥ व्याख्या-समणस्सेत्यादित इकारस गणहरा हुत्थ त्ति पर्यन्तम् , तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना जाता एवं मेतार्यप्रभासयोरपीति युक्तम् नवगणा एकादश गणधरा इति, यस्मादिहैकवाचनिको यतिसमुदायो गणः । 8 ॥ 16 ॥
Page #337
--------------------------------------------------------------------------
________________ RAC%E 5554522 RESESEX मण्डिकथासौ नाना पुत्रश्च धनदेवस्य मण्डिकपुत्रः, केचिच्च मण्डित इति नाम व्याचक्षते अन्ये तु मंडिअपुत्ते त्ति । मण्डितस्य पुत्रो मण्डितपुत्र इति समर्थयन्ति धनदेवस्य नामान्तरमूझम् , मण्डिकमौर्ययुवयोरेकमातृकलेन भ्रात्रोपारपि यद्भिन्नगोत्राभिधानं तत्पृथग्जनकापेक्षया, तत्र मण्डिकख पिता धनदेवो, मौर्यपुत्रस्य तु मौर्यः, माता तु विजयदेव्येवैका, अविरोधश्च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणस्यति वृद्धाः । अजो इति हे आर्य ! नोदक ! ॥ 3 ॥ सवे एए समणस्स भगवओ महावीरस्स इक्कारस गणहरा दुवालसंगिणो चउद्दसपुविणो 8 सम्मत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सब दुक्खप्पहीणा, थेरे इंदभूई थेरे अजसुहम्मे य सिद्धिं गए महावीरे पच्छा दुन्नि वि थेरा परिनिव्वुया । जे इमे अजत्ताए समणा निग्गंथा विहरंति, एए णं सव्वे अजसुहम्मस्स अणगारस्स आवच्चिज्जा अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ 4 ॥ व्याख्या-सचे एए समणस्सेत्यादितो निरवचा वुच्छिन्न त्ति पर्यन्तम् , तत्र इन्द्रभूत्सादयः सर्वेऽपि गणधरा द्वादशानिनः-आचाराङ्गादिदृष्टिवादान्तश्रुतवन्तः खयं तत्प्रणयनात्, चतुर्दशपूर्विणः द्वादशाङ्गिन इत्येतेनैव चतुद ईशपूर्वित्वे लब्धे यत्पुनरेतदुपादानं तदनेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं च पूर्वप्रणयनात् अनेक ACANCIENCE ka041
Page #338
--------------------------------------------------------------------------
________________ कल्पसूत्रामा विद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच, द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्वादिति तदपो- किरणाच. ॥16shhaarthmaah-स्म्स्त्ग्न्निपित्त्क्धार्काः-ग्न्नोऽस्यास्तीति गणी-भावाचार्यस्तस्य पिटकमिव रत्नादिकरण्डकमिव गणि-16 |पिटुकं-द्वादशाङ्गी तदपि न देशतः स्थूलभद्रसेव किन्तु समस्तं-सर्वाक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा । तत्र नव गणधरा भगवति जीवत्येव सिद्धि प्राप्ताः, इन्द्रभूतिसुधर्माणौ तु तस्मिन् सिद्धिं गते सिद्धौ॥ आर्यतया अद्यत्वे वा-अद्यतनयुगे आवचिजा अपत्यानि तत्सन्तानजा इत्यर्थः, निरपत्याः-शिष्यसन्तानरहिताः खखमरणकाले खखगणस्य सुधर्मखामिनि निसर्गात् , सर्वेऽपि गणधराः पादपोपगमनेन निवृताः । यदाहु:-"मासं पाओवगया, सच्चे वि अ सबलद्धिसंपन्ना । वजरिसहसंघयणा, समचौरंसा य संठाणा ॥ 1 ॥"त्ति ॥ 4 ॥ समणे भगवं महावीरे कासवगुत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अज सुहम्मे थेरे अंतेवासी अग्गिवेसायणसगुत्ते ॥ थेरस्सणं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स - अजजंबुनामे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अजजंबुनामस्स कासवगुत्तस्स अजपभवे थेरे अंतेवासी कच्चायणसगुत्ते ॥ थेरस्स णं अजप्पभवस्स कच्चायणसगुत्तस्स अजसिजंभवे ॥ 16 ॥ .. थेरे अंतेवासी मणगपिया वच्छसगुत्ते, थेरस्स णं अजसिजंभवस्स मणगपिउणो वच्छसगुत्तस्स अजजसंभद्दे थेरे अंतेवासी तुंगियायणसगुत्ते । संखित्तवायणाए ॥ 5 ॥ 4%AAMROSALESCRCE A964 A%
Page #339
--------------------------------------------------------------------------
________________ व्याख्या - समणे भगवमित्यादितः संखित्तवायणाए त्ति पर्यन्तम्, तत्र श्रीवीरपट्टे श्रीसुधर्म्मखामी पञ्चमो गणधरः, तत्खरूपं च सङ्क्षेपेणेदम्-कुलागसन्निवेशे धम्मिल्लविप्रस्य भार्या महिला तस्याः कुक्षौ समुत्पन्नश्चतुर्दशविद्या - निधानं, पञ्चाशद्वर्षान्ते दीक्षा, त्रिंशद्वर्षाणि यावत् श्रीवीरचरणकमलपरिचर्या, श्रीवीरमोक्षाद् द्वादशवर्षाणि छाप्रस्थ्यं, एवं द्विनवतिवर्षीन्ते केवलोत्पत्तिः, ततोऽष्टौ वर्षाणि केवलिपर्यायं परिपाल्य सर्वशतवर्षायुर्जम्बूस्वामिनं खपदे संस्थाप्य सिद्धिसौधमध्यास्त ॥ श्रीजम्बूखामिखरूपं चैवम् राजगृहे ऋषभधारिण्योः पुत्रः पञ्चमस्वर्गाच्चयुतोऽवतीर्णः जम्बूनामा, शैशवातिक्रमे श्रीसुधर्म्मस्वामिसमीपे सुकृतश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोईढाग्रहवशादष्टौ कन्याः परिणीतः परं न तासां प्रेमगर्भाभिर्वाग्भिर्व्यामोहं गतः, यतः - "सम्यक्त्वशीलतुम्बाभ्यां, भवाब्धिस्तीर्यते सुखम् । तें दधानो मुनिर्जम्बूः, स्त्रीनदीषु कथं जुडेंत् ॥ 1 ॥ ततो रात्रौ ताः प्रतिबोधयंश्वोर्यार्थमागतं चतुःशतनवनवेति चौरपरिकरितं प्रभवमपि प्राबोधयत्, ततः प्रातः पञ्चशतचौराष्ट्रप्रियाषोडशतज्जनकजननी खजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनक कोटीः परित्यज्य प्रत्रजितः क्रमेण दुस्तपतपस्तप्यमानः केवलज्ञानं सम्प्राप्य, षोडशवर्षाणि गार्हस्थ्ये, विंशतिः छानस्थ्ये, चतुश्चत्वारिंशद्वर्षाणि केवलित्वे, इत्यशीतिवर्षाणि सर्वायुः परिपाल्य, श्रीप्रभवप्रभुं खपदे संस्थाप्य सिद्धिसौधमलञ्चक्रे । अत्र कविघटना - "जम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून्, चौरानपि चकार यः ॥ 1 ॥ प्रभवोऽपि प्रभुर्जीया - चौर्येण हरता धनम् । मेऽव चौर्यहरं, रवत्रितयमद्भुतम् ॥ 2 ॥ तत्र "बारसवरिसेहिं गोअमु, सिद्धो वीराउ बीसहि~ सुहुम्मो ।
Page #340
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 162 ॥ पडसट्टीए जंबू, वुच्छिन्ना तत्य दस ठाणा ॥1॥म्न्न् 1 परमोहि 2 पुलाए 3, आहारग 4 खबग 5 उबसमे 66 किरणाव0 कप्पे 7 / संजमतिम 8 केवल 9 सिझणा 10 य जंबूमि बुच्छिन्ना ॥ 2 ॥ " तत्र संयमत्रिकं परिहारविशुद्धिक 1 सूक्ष्मसंपराय 2 यथाख्यातचारित्ररूपं 3 अत्रापि कविघटना "लोकोत्तरं हि सौभाग्यं, ज्ण्बूखामिभामुनेः। अद्यापि यं पतिं प्राप्य, शिवश्री न्यमिच्छति ॥ 1 ॥ " अन्यदा च प्रभवप्रभुणा गणे सङ्घ च शिष्यार्थमुपयोगे दत्ते, तत्र च तथाविधविनेयादर्शने परतीर्थिषु तदुपयोगे राजगृहे यज्ञं यजन् शय्यंभवनामा भट्टो ददृशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परं' इति वचः श्रावितः, प्रतिमया प्रतिबोध्य दीक्षितः, तदनु त्रिंशद्वर्षाणि गृहवासे, पञ्चाशद्वर्षाणि यतितयेत्यशीतिवर्षाणि सर्वायुः परिपाल्य श्रीशयंभवं स्वपदे न्यस्य खर्गमगादिति प्रभवप्रभुखरूपम् ॥ शय्यंभयोऽपि साधानमुक्तनिजमार्याप्रसूतमनकारव्यपुत्रहिताय श्रीदशवैकालिकं कृतवान्, दशवैकालिकप्रान्तेऽपि 'सिजंभवं gaNahara'mityAdi क्रसेण श्रीयशोभद्रं स्वपदालतीकृत्य श्रीवीरादष्टनवतिवर्षेः खर्जगाम । इति श्री यशोभद्रसूरिरपि श्रीभद्रबाहुसम्भूतविजयारव्यौ शिष्यो खपदे संस्थाप्य खर्लोकमलतवानिति ॥ 5 ॥ अथ मध्यमवाचनया स्थविरावलीमाह ॥ 162 ॥ अजजसभदाओ अग्गओ एवं थेरावली भणिया, तं जहा-थेरस्सणं अजजसभैस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा थेरे अजसंभूइविजए माढरसगुत्ते थेरे अजभदबाहू पाईणसगुत्ते । ECAUSALAMACHAR
Page #341
--------------------------------------------------------------------------
________________ 53OMOMOMOM व्याख्या-अजजसमहाऔ अग्गों एवं थेरावली भणियेत्यादितो अज्जतावसी साहां निग्गया इति पर्यन्तम् , तत्र अजमबाहु त्ति प्रतिष्ठानपुरे वराहमिहिरभद्रबाहुद्विजौ बान्धवौ प्रव्रजितौ, भद्रबाहोराचार्यपददाने रुष्टः सन् , वराहो द्विजवेषमादृत्य वाराहीसंहितां कृत्वा निमित्तैर्जीवति वक्ति च लोके क्वाप्यरण्ये शिलायामहं सिंहलग्नममण्डयं शयनावसरे तदभञ्जनस्मृत्या लमभक्त्या तत्र गमने सिंहं दृष्ट्वाऽपि तस्साचो हस्तप्रक्षेपण लग्नभङ्गे सन्तुष्टः सूर्यः प्रत्यक्षीभूय खमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति । अन्यदा राज्ञः पुरो लिखितकुण्डालके वातप्रयोगात्पलात्रुटिमज्ञात्वा द्विपञ्चाशत्पलमानमत्स्यपातकथने श्रीभद्रबाहुभिस्तदन्ते पातः साढेकपञ्चाशत्पलमानं चावादि । तथान्यदाऽनेन नृपनन्दनस्य शतवर्षायुर्वर्त्तते, एते न व्यवहारज्ञा इति जैननिन्दायां च क्रियमाणायां गुरुभिः सप्तदिनर्बिडालिकातो मृतिरूचे, तदनु राज्ञा पुरात्सर्वबिडालिंकाकर्षणेऽपि ससमदिने स्तन्य पिवतो बालस्योपरि बिडालिकाकारवार्गलापातेन मरणे गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र प्रससार । ततः कोपान्मृत्वा व्यन्तरीभूयाशिवोत्पादनादिना सचमुपसर्गयन् श्रीगुरुभिरुपसर्गहरस्तोत्रं कृत्वा न्यवारि । उक्तं च-"उवसग्गहरं थुत्तं, काऊणं जेण संघकल्लाणं । करुणापरेण विहिअं, स भहवाहू गुरू जयौ ॥ 1 ॥ " थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभदे गोयमसगुत्ते । व्याख्या-अजथूलभदे ति पाटलीपुरे शकटालमत्रिपुत्रः श्रीस्थूलभद्रो, द्वादशवर्षाणि कोशागृहे स्थितः, वररु
Page #342
--------------------------------------------------------------------------
________________ कल्पसूत्र0 चिप्रयोगान्मृते च पितरि नन्दराज्ञाऽऽकार्य मत्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्यु चित्ते विचिन्त्य खयं दीक्षा-15 किरणार मादत्त, पश्चाच श्रीसम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपुरस्सरं कोशागृहे चतुर्मासकमस्थात् , तदन्ते ॥ 16 ॥ बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् taiH'duSkarakAraka दुष्करकारक' इति सबसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहाहिबिलकूपकाष्ठस्थायिनी मुनित्रयी दूना, तेषु सिंहगुहास्थायी मुनिमत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि, तदनु तया नेपालदेशानायितरत्नं क्षाले क्षिप्त्वा प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे ॥ 1 ॥ " यतः-"स्मरसिंहगुहा गेहं, दृष्टी दृष्टीविषाहिभूः । चित्रशाला कूपपट्टः, कोशायास्त्रिष्वसौ स्थित्ः॥1॥ पुप्फफलाणं च रसं, सुराइ मंसस्स महिलिआणं च । जाणता जे विरया, ते दुक्करकारए वंदे ॥ 2 ॥ " कोशाऽपि तत्प्रतिबोधिता सती खकामिनं पुजार्पितेर्वाणदूरस्थानलुम्ब्यानयनगर्वितं है रथकारं सर्षपराशिस्थसूच्यग्रपुष्पोपरि नृत्यन्ती प्राह-न दुक्करं अंबयलुंबितोडणं, न दुक्करं सरिसवनचिआए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ 1 ॥ ' कवयोऽपि-गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः ॥ 2 ॥ | ॥ 16 // योऽनौ प्रविष्टोऽपि हि नैव दग्धः, छिन्नो न ख्द्द्गाग्र्ग्त्प्र्चार्ः। कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽअना* गारनिवास्यहो य्ः॥3॥ वेश्या रागवती सदा तदनुगा Sar3I रसैर्भोजनम् , शुभ्रं धाम मनोहरं वपुरहो नब्यो 545454545555
Page #343
--------------------------------------------------------------------------
________________ 2 BAA-%आ वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं ? मुनिम् ॥ 4 ॥ रे ! काम वामनयना तव मुख्यमवं, वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरञ्चि-15 महेश्वराद्याः, हा हा हताश ! मुनिनापि कथं हतस्त्वम् ॥ 6 ॥ श्रीनन्दिषेणरथनेमिमुनीश्वरा-बुझ्या त्वया मदन रे! मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणागणे माम् ॥ 6 ॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ 7 ॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तारशसङ्कटेऽपि । चूर्णीयते रषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात्पुनर्न ॥ 8 ॥ " अन्यदा द्वादशवर्षदुर्मिक्षप्रान्ते पाटलीपुरेऽगुणनादिना विस्मृतामेकादशाङ्गी सक्छः सम्भूय संहितवान् , ततो दृष्टिवादाय श्रीभद्रबाहानयनाय श्रीसङ्घन मुनिद्वये प्रहिते महाप्राणारम्भतः सम्प्रत्यागमनं न भावीति तेन ज्ञापिते पुनः प्रहितमुनिद्वन्द्वेन सङ्घादेशं यो न कुर्यात् तस्य को दण्ड इत्युक्ते गुरुभिरूचे स सवाह्यः क्रियते, परं श्रीसङ्कः शिष्यानत्र प्रहिणोतु यथा तेभ्यो वाचनां द्म्ः। ततः स्थूलभद्राद्याः पञ्चशतशिष्याः प्रहिताः गुरुभिस्तु वाचनासप्तके प्रदीयमानेऽन्ये उद्भमाः स्थूलभद्रस्तु दशपूर्वी वस्तुद्वयोनामध्येष्ट । अन्यदा च यक्षाद्याः svabhaginIrvanditumAyAtIqhatvA खशक्तिदर्शनाय सिंहरूप चक्रे, ता भीताः प्रतिनिवृत्ताः पुनर्गुरुवचसा ज्ञात्वाऽऽयातास्तं खभावस्थं ववन्दिरे । यक्षया च प्रोचेऽस्माभिः । समं प्रवजितः श्रीयकः पर्वणि मयैवोपवस्त्रं कारितः खर्गतः, ततोऽहं तत्प्रायश्चित्तयाचनार्थ श्रीसद्दे प्रतिमास्थे %%ASTRISA%A9%8-3-7
Page #344
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 164 ॥ RECE XIkiraNASa शासनदेव्या श्रीसीमन्धरस्वामिपार्थे नीता तन्मुखाचलाद्वयं लात्वागामिति, ततस्ताः खोपाश्रये ग्ताः। ततः श्रीगुरुभिस्तमपराधमुद्भाव्य वाचनाया अयोग्योऽसीति प्रोक्ते सङ्घाग्रहादन्यस्मै त्वया न देयेत्युक्त्वाऽग्रतः सूत्रतो वाचना ददे इति "केवली चरमो जम्बू-खाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः, सम्भूतविजयस्तथा ॥ 1 ॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । " थेरस्स णं अजथूलभहस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा थेरे अजमहागिरी एलावच्चसगुत्ते थेरे अजसुहत्थी वासिटुसगुत्ते । व्याख्या-अजमहागिरि त्ति "वुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो । तं वंदे मुणिवसहं, महागिरिं परमचरणधरं ॥ 1 ॥ जिणकप्पपरीकम्म, जो कासी जस्स स्ण्थ्व्म्कासी। सिद्विधरंमि सुहत्थी, तं अजमहागिरि वंदे ॥ 2 ॥ ' अजसुहत्थि त्ति 'वंदे अजसुहत्थि, मुणिपवर जेण संपई राया। रिद्धिं सवपसिद्धं, चारित्ता। पाविओ परमं ॥ 1 ॥ ' तथाहि-दुर्मिक्षे कापीभ्यगृहे विविधां भिक्षा साधुभ्यो दीयमानां वीक्ष्य कश्चिद् द्रमका, 164 ॥ श्रीसुहस्तिसूरिशिष्यसाधुभ्यो भिक्षा मार्गयन् गुरवो जानन्तीति तैरुक्ते गुरुपार्थेऽप्यागतस्तथैव याचमानो लाभ विभाव्य दत्तदीक्षो यथेच्छं भोजितो विसूचिकया चारित्रानुमोदनातो मृत्त्वोजयिन्यां श्रेणिकराजपट्टे कोणिकः तत्पट्टे उदायी, तत्पट्टे नव नन्दाः, तत्पट्टे चन्द्रगुप्तः, तत्पट्टे बिन्दुसारः, तत्पट्टे अशोकश्रीः, तस्य सुतः
Page #345
--------------------------------------------------------------------------
________________ ka0 42 | कुणालस्तन्नन्दनखिखण्डभोक्ता सम्प्रतिनामा भूपतिरभूत्, स च जातमात्र एव पितामहदत्तराज्यः, अन्यदा रथयात्रार्थागत श्री सुहस्तिसूरीन् दृष्ट्वा जातजातिस्मृतिरव्यक्तसामायिकस्य किं फलमिति ? पृच्छन् गुरुभिस्तत्फलं राज्यादीत्युक्ते जातप्रत्ययो दत्तोपयोगैस्तैः प्रतिबोधितः सन् सपादकोटिविम्बसपादको टिनवीनजिनभवनषटूत्रिंशत्सहस्रजीर्णप्रासादोद्धारपञ्चनवतिसहस्रपित्तल मयप्रतिमाऽनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमक - रोत्, अनार्यदेशानपि करं मुक्त्वा पूर्वं साधुवेषभृत्स्ववण्ठप्रेषणादिना साधुविहारयोग्यान् खसेवकन्यान् जैनधर्मरतश्च चकार । तथा । वस्त्रपात्रान्नदध्यादि - प्रासुकद्रव्यविक्रयं । ये कुर्वन्त्यथ तानुर्वी-पतिः सम्प्रतिरूचिवान् ॥ 1 ॥ साधुभ्यः सञ्चरद्भ्योऽग्रे, ढौकनीयं खवस्तु भोः । ते यदाददते पूज्या स्तेभ्यो दातव्यमेव तत् ॥ 2 ॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसलाभं समस्तं तस्य वस्तुनः ॥ 3 ॥ अथ ते पृथिवीभर्त्तु-राज्ञया तद्व्यधुर्मुदा । अशुद्धमपि तच्छुद्ध-बुद्ध्या त्वादायि साधुभिः ॥ 4 ॥ थेरस्स णं अज्जसुहत्थिस्स वासिसगुत्तस्स अंतेवासी दुवे थेरा सुट्टियसुप्पडिबुद्धा कोडियकाकंद्गा वग्घावच्चसगुत्ता । थेराणं सुट्टियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्धावच्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिने कोसियगुत्ते । थेरस्स णं अजइंददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिने गोअमसगुत्ते । थेरस्स णं अज्जदिण्णस्स गोयमसगुत्तस्स अंतेवासी
Page #346
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 165 / / थेरे अजसीहगिरी जाईसरे कोसिययुत्ते । थेरस्स णं अज्जसीहगिरिस्स माईसरस्स कोखिन- पकिरणाव गुत्तस्स अंतेवासी थेरे अजवहरे गोयमसगुत्ते । थेरस्स णं अज्जवैरस्स गोयमस[त्तस्स अंतेवासी थेरे अज्जवैरसेणे उक्कोसियगुत्ते । थेरस्स णं अज्जवैरसेणस्स उक्कोसियगुत्तस्स अंतेवासी चत्तारि थेरा-धेरे अजनाइले 1, थेरे अज्जपोमिले 3, थेरे अजश्2अयंते 3, थेरे । अज्जतावसे 4, थेराओ अज्जनाइलाओ अजनाइला साहानिग्गया, थेराओ अजपोमिलाओ । अजपोमिली साहा निग्गया, थेराओ अजजयंताओ अजजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ 6 ॥ व्याख्या-सुटिअसुप्पडिबुद्ध त्ति सुस्थिती-सुविहितक्रियानिष्ठी सुप्रतिबुद्धौ-सुज्ञाततत्त्वी ततो विशेषणकर्मधारखः कोटिककाकन्द्रिकाविति नाम, अन्ये तु सुस्थितसुप्रतिबद्धाविति नाम कोटिककाकन्दिकाविति विरुदप्रायं विशेपणं, कोटिशः सूरिमबजापपरिज्ञानादिना कोटिको, काकन्यां नगर्या सत्रातत्वात् काकन्दिको, ततो विशेषणसमासः, त्रिषष्टिकारास्तु सुस्थितसुप्रतिबद्ध इलेक्रमेव नामामनन्ति, तदाशयं वृद्धा विदन्ति येन द्वित्त्व्व्याघात्ः। स्यात् , यदि परं मधुकैटभन्यायेन सुस्थितेन सहचरितः सुप्रतिबुद्धः सुस्थितसुप्रतिबुद्ध इति पक्षाश्रयणं तत्र च पूज्यत्वाबहुवचममिति ॥ 6 ॥ अथ विस्तरवाचनया स्थविरावलीमाह NSGRESECONORSCR. // 165 // 1540%
Page #347
--------------------------------------------------------------------------
________________ वित्थरवायणाए पुण अज्जजसभदाओ पुरओ थेरावली एवं पलोइजइ, तं जहा-थेरस्स णं अज्जजसभहस्स तुंगियायणसगुंत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-धेरे अजभदबाहू पाईणसगुत्ते, येरे अजसंभूइषिजए माढरसगुत्ते । थेरस्स~ णं अजभद्दबाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तं जहा-there godAse 1, there aggidatte 2, there jannadatte 3, there somadatte 4, कासवगुत्ते णं थेरे । कासवगुत्तेहिंतो इत्थ णं गोदासे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तं जहा-तामलित्तिआ 1, कोडीवरिसिया 2, पोंडवद्धणिया 3, दासी खब्बडिया 4 / थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-नंदणभद्दे थेरे, उवर्णदे तीसभदजसभै । थेरे अ सुमिणभद्दे, गणिभदे पुन्नभदे अ ॥ 1 ॥ थेरे अ थूलभदे, उज्जुमई जंबुनामधिजे a। थेरे अ दीहभदे, थेरे तह पुंडभद्दे अ ॥ 2 ॥ थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्या अभिन्नाया हत्था, तं जहा-जक्खा य जक्खदिन्ना, 1 मणिभदे । प्र* 2 पंडुभद्दे । प्र.
Page #348
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव0 ॥ 166 ॥ भूआ तह होइ भूअदिन्ना य । सेणा वेणा रेणा, भगिणीओ थूलभद्दस ॥ 1 ॥ थेरस्स गं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-थेरे अजमहागिरी एलावच्चसगुत्ते, थेरे अजसुहत्थी वासिटुसगुत्ते । थेरस्स णं अजमहागिरिस्स एलावच्चसयुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-there uttare 1, there valisahe 2, there dhaNaDe 3, there sirihe, 4, there koBI Dinne 5, there nAge 6, there नागमित्ते 7, थेरे छलए रोहगुत्ते कोसियगुत्ते णं 8, थेरेहितो ___णं छलएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्ग्या। | व्याख्या वित्थरवायणाए पुण इत्यादितः कासवगुत्ते पणिवयामीति पर्यन्तम् , तत्र अस्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका एवावसेयाः, तत्तत्स्थविराणां च शाखाः कूलानि च प्रायः सम्प्रति नावसीयन्ते, संज्ञान्तरतिरोहितानि वा भविष्यन्तीति पाठविषयकनिर्णयं कर्तुमशक्यत्वेनात्र तद्विद एव प्रमाणम् । तत्र कुलमेकाचार्यसन्ततिः, गणस्त्वेकवाचनाचारमुनिसमुदायः । यदुक्तम्-"तत्थ कुलं विन्नेअं, एगायरिअस्स संतती जा ओ । दुन्ह कुलाणमिहो पुण, साविख्खाणं गणो होइ ॥ 1 ॥ " शाखास्तु एकाचार्यसन्ततावेव पुरुषविशेषाणां पृथक्पृथगन्वयाः, अथवा *CCESALESEASESS // 166 //
Page #349
--------------------------------------------------------------------------
________________ SSSSSSSSSS विवक्षिताद्यपुरुषसन्ततिः शाखा, यथा-'स्मदीया वैरनाना वैरीशाखा । कुलानि तु तत्तच्छिष्याणा पृथक्पृथगन्वयाः यथा-चान्द्रकुलं नागेन्द्रकुलमित्यादि । अहावचा इति न पतन्ति यस्मिन्नुत्पन्ने दुर्गतावयशःपङ्के वा पूर्वजास्तदपत्रं सदाचारिणश्च सुशिष्याः पूर्वजान् गुरुन्नोभयत्रापि पातयन्ति प्रत्युत प्रभासयन्तीति यथापत्यानि, यतश्चैवमत एवाभिज्ञाताः-सर्वत्र ख्यातिभाज इत्यर्थः । सेणा वेणेत्यादौ, कचित् सेणास्थाने एणेत्यपि । छलुए रोहगुत्ते त्ति विवादावसरे द्रव्य 1 गुण 2 कर्म 3 सामान्य 4 विशेष 5 समवाया 6 ख्यपदपदार्थप्ररूपकत्वात् षट् उलूकगोत्रोत्पन्नत्वेनोलूकः षट् चासावुलूकः, उलूकत्वमेव व्यनक्ति कोसिअगुत्ते णं त्ति कौशिकोलूकशब्दयोर्नार्थभिन्नत्वं तेरासिस त्ति त्रैराशिका जीव 1 अजीव 2 नोजीवा 3 ख्यराशित्रयप्ररूपिणस्तच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वेवम्-श्रीवीरात्पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकायां पुर्यां भूतमहोद्यानस्थश्रीगुप्ताचार्यशिष्यो रोहगुप्तोऽन्यदा विद्ययोदरं स्फुटतीति बद्धोदरपदृवृश्चिक 1 सर्प 2 मूषक 3 मृगी 4 वराही 5 काकी 6 शकुनिका 7 रूपसप्तविद्याकुशलपोदृशालाभिधपरिव्राजकप्रवादिवाद्यमानपटहं पस्पर्श, तदनु गुरुभ्यः पठितसिद्धतत्प्रतिपक्षमयूरी 1 नकुली 3 बिडाली |3 व्याघी 4 सिंही 5 उलूकी 6 उलावकी 7 ति सप्तविद्याः शेपोपद्रवे इदं त्वया भ्राम्यं यथाऽजेयो भवसीत्युक्त्वा4आर्पितरजोहरणं च प्राप्य ताभिर्विद्याभिर्विजितेन तेन सौख्यासौख्य, नीचोची, मुक्तिसंसारी, सारासारौ, पुण्यपापे, शुभाशुभे, संपदापदौ, जिवितमरणे, जीवाजीवावित्यादिराशिद्वयकक्षायां कक्षीकृतायां तत्प्रतिभापराभवाथे ऽदेवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिखरा-बैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । त्रैगुण्यं पुरुषत्रयी
Page #350
--------------------------------------------------------------------------
________________ A5%% कल्पसूत्रत्रयमथो सन्ध्यादिकालत्रयं, सध्यानां त्रितयं वचस्वयमथाप्यास्त्रयः संस्मृताः ॥ 1 ॥ ' जीवाजीवनौजीवेत्यादि- किरणाय ॥ 167 ॥ राशियं व्यवस्थाप्य तं विजित्य महामहःपूर्व पश्चादागत्य गुरुभ्यः सर्व खवृत्तान्तं व्यज्ञपयत् , गुरुभिरूचे-वत्स ! वरे चक्रे, परं जीवाजीवनोजीवेतिराशित्रयव्यवस्थापनमुत्सूत्रं, इति तत्रं गत्वा ददख मिथ्यादुष्कृतं' ततः कथं तथाविधपर्षदि खयं तथा प्रज्ञाप्य खयमेप्रमाणयामीति सजाताहङ्कारेण तेन न तथा चक्रे, ततः पण्मासी यावद्राज& सभायां वादमासूत्र्य कुत्रिकापणजीवाजीवनोजीवमार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन नि-ठितः, कथमपि खाग्रहमत्यजन गुरुभिः कुधा खेलमात्रभस्मक्षेपेण शिरोमुण्डनपूर्व सङ्घबाबश्चक्रे, ततस्ततः (ताः) षष्ठनिह्नवास्त्रैराशिकाः, क्रमेण वैशेषिकदर्शनं च प्रकटितमिति । थेरेहितो ण उत्तरबलिस्सहेहितो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ .. चत्तारि साहाओ एवमाहिजंति, तं जहा-कोसंविआ 1, सुत्तिवत्तिआ 2, कोडंबाणी 3, चंदनागरी । थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजरोहणे 1, भदजसे 2 मेहगणी a3 कामिड्डी ॥ 167 ॥ 4 ॥ सुटिअ 5 सुप्पडिबुद्धे 6, रक्खिअ 7 तह रोहगुत्ते य 8 ॥ 1 ॥ इसिगुत्ते 9 सिरिगुंते 10, गणी य बंभे 11 गणी य तह सोमे 12 ॥ दस दो य गणहरा खल्लु, एए सीसा सुहत्थिस्स ॥ 2 ॥ OMOMOM
Page #351
--------------------------------------------------------------------------
________________ व्याख्या-तं जहा थेरे अजरोहणेत्यादि आर्यरोहणो 1 भद्रयशा 2 मेघः 3 कामर्द्धिः 4 सुस्थितः 5 सुप्र-18 तिबुद्धो 6 रक्षितो 7 रोहगुप्तः 8 ऋषिगुप्तः 9 श्रीगुसः 10 ग्रमा 11 सोम 13 इति द्वादश गणधारिणः suhstishissyaaH| थेरेहिंतो णं अजरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवंमाहिजंति, से किं तं साहाओ ? साहाओ। एवमाहिजेति तं जहां-उर्दुबरिजिआ 1, मासंपूरिआ 2, मंइपत्तिआ 3, पन्नपत्तिआ 4, से तै साहाओ, से किं तं कुलाई ? कुलाई एवमाहिति तं जहा-पढमं च नागभूअं, बीअं पुणसोमभूइ होइ । अह उल्लगच्छ तइअं, चउत्थयं हत्थलिज तु ॥ 1 ॥ पंचमग नदिज, छ? पुर्ण पारिहासय होई । उद्देहगणस्सेए, छच्च कुला hu~ti नायव्वा ॥ 2 ॥ थेरेहिंतो सिरिगुत्तेहिंतों हारियसगुत्तेहिती इत्थ ण चारगणे नाम गणे निग्गए; तस्स ग इमाओं चत्तारि साहाओ, सत्त य कुलाई एवमाहिजर्ति, से किं तं साहाओं ? साहाऔं एवमाहिजति, ते जहा-हारिअमालागारी 1, सैकसिआ 2, गधुआ 3, विजनागरी 4, सेतै साहाओ, से किं ते कुलाई ? कुलाई एवमाहिति, तं जहा-पढमित्थ वस्थलिज, बीअं पुण पीइधम्मिओं hiiii। ACCCCRECENGAGROCERY
Page #352
--------------------------------------------------------------------------
________________ Me% IG||किरणाव0 कल्पसूत्र ॥ 168 ॥ EC%545512550-153455 तइअं पुण हालिज्जं, चउत्थगं पूसमित्तिजं ॥ 1 ॥ पंचमगं मालिजं, छटुं पुण अज्जवेडयं होइ । सत्तमगं कन्हसह, सत्त कुला चारणगणस्स ॥2॥थेरेहिण्तो भट्टजसेहिंतो भारहायसगुत्तेहिंतो इत्थ णं उडुवालियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि अ कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-चंपिजिआ 1, भदिजिआ 2, काकंदिआ 3, मेहलिजिआ 4, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-भद्दजसिअं तह भद्द-गुत्तिअं तइअंच होइ जसभई । एयाइं उडुवालिअ-गणस्स तिन्नेव य कुलाई ॥ 1 ॥ थेरेहिंतोणं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाइं एवमाहिजंति, से किं तं साहाओ ? साहाओ एव माहिजंति, तं जहा-सावथिआ 1, रजपालिआ 2, अंतरिजिआ 3, खेमलिजिआ 4, से तं साहाओ, से कि तं कुलाइं? कुलाइं एवमाहिजंति, तं जहा-गणिअं मेहलिअकाम-ड्डिअंच तह होइ इंदपुरगं च । एयाइ~ वेसवाडिअ-गणस्स चत्तारि उ कुलाइण्॥1॥थेरेहिण्तो णं इसिगोत्तेहिंतो काकंदिएहिंतो वासिटुसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि
Page #353
--------------------------------------------------------------------------
________________ आ साहाओ तिन्निओ कुलाई एवमाहिजंति, से किं तंसाहाओ ? साहाओ एवमाहिजंति, तं जहाकासविजिया 1, गोअमिजिआ 2, वासिटुइआ 3, सोरट्टिआ 4, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-इसिगुत्ति इत्थ पढम, बीअंच इसिदत्तिअंमुणेयव्वं । तइअं च अभिजयंतं, तिन्नि कुला माणवगणस्स ॥ 1 ॥ थेरेहितो सुट्ठिअसुप्पडिबुद्धेहितो कोडिअकाकंदगेहिंतो वग्यावच्चसगुत्तेहिंतो इत्थणं कोडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-उच्चानागरिविज्जा-हरी अ वयरी अ मज्झिमिल्ला य । कोडिअगणस्स एआ, हवंति चत्तारि साहाओ ॥ 1 ॥ से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहापढमित्थ बंभलिजं, बीअं नामेण वत्थलिजं तु । तइअं पुण वाणिजं, चउत्थयं पन्हवाहणयं ॥2॥थेरान्न्ण् सुट्रिअसुप्पडिबुदाणं कोडिअकाकंदगाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा 'अंतेवासी अहावच्चा अभिन्नाया हत्था तं जहा-थेरे अजइंददिन्ने 1, थेरे पियगंथे 2. थेरे विजाहरगोवाले कासवगुत्ते णं 3, there isidatte 4, there arihadatte 5, थेरेहिंतो णं पियगंथेहिंतो इत्थ णं मज्झिमा साहा निग्ग्या। 43 SHES
Page #354
--------------------------------------------------------------------------
________________ RSSMEDIORDAR पाल्पामावा-मिअमेये चि एकदा विशतजिनभवनचतुःशतलौकिकप्रासादाष्टादशशतविप्रगृहषट्त्रिंशच्छतवनिग्गेहन- रखाव ॥ 169 ॥ वशतारामसप्तशतकापी द्विशतकूपससंशतसत्रागारविराजमानेजमेरुनिकटवर्तिनि सुभटपालराजसम्बन्धिनि पुरे । श्रीनिवान्धरयोऽभ्येयुः, सचायदा द्विजाले छागो हन्तुमारेमे, तैः श्राद्धकरार्पितवासक्षेपेतं जगमागमोमिनकाधितष्टी ततः स छायो नभसि भूत्वा वभाग,-"हनिष्यथ तु मां हुयै, बनीतायात मा हत । युष्मद्दनिदेयः खां चेत्, तझ हन्मि क्षणेम ॥ 1 ॥ यत्कृतं रक्षसां द्रङ्गे, कुफ्तेइन हनूमता । तत्करोम्येव वः खस्था, कृपा.चेन्ना4न्तरा मवेत् ॥ 2 ॥ यावन्ति रोमकूपाणि पशुगात्रेषु भारत! / तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ 3 ॥ यो दद्यात्काञ्चनं मेरु, कृस्तों चैव वसुन्धरां । एकस्य जीवितं दद्यात्, न च तुल्यं युधिष्ठिर! ॥ 4 ॥ महतामपि दानानां कालेन धीयते फलम् । मीताभयप्रदानस्य, क्षय एव न विद्यते ॥ 5 ॥ कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्यहम् । ममैनं वाहन कलात्, जिघांसथ पशुं वृथा ॥ 6 ॥ इहाति श्रीप्रियग्रन्थः, सूरीन्द्रः स्मुपाग्त्ः। तं पृच्छत शुचिं धम्म, समाचरत shuddhitH॥ 7 ॥ यथा चक्री नरेन्द्राणां, धानुकाणां ध्न्ज्य्ः। तथा धुरि स्थितः साधु, स एकः सत्यवादिनाम् ॥ 8 ॥ ततस्ते तथा कृतवन्त इति । घोहितो णं विजाहरगोवाहितो कासवगोत्तेहिंतो इस्थणं विजाहरी साहा निग्गया, थेरस्सणं 18 ॥ 169 ॥ अज्जइंददिन्नस्स कासवगोत्तस्स अजदिन्ने थेरे अंतेवासी गोयमसपुत्ते, थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-(aM0 1005)
Page #355
--------------------------------------------------------------------------
________________ RT रे अज्जसंतिसेणिए माढरसगुत्ते 1, थेरे अजसीहगिरी जाईसरे कोसियंगुत्ते 2, थेरेहितो । P M अजसतिसणिएहितो माढरसगुत्तेहिंतो इस्थणं उच्चनागरी साहा. निग्गया । थेरस्स' -1 शं अजसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिनायां -18 - हुत्था, taM0-थेरे अजसेणिए, थेरे अजतावसे, थेरे अज्जकुबेरे, थेरे अजैसिपालिए । थेरेहितो 181 IS में अजसेणिएहितो इत्य णं अजसेणिया साहा निग्गया, थेरेहितों णं अज्जतावसेहि- I सों इत्थ णं अज्जतावसी साहा निग्गया, थेरोहितो णं अज्जकुरेहितों अजकुबेरी । PER निग्गया, थेरेहिंतो णं अजैसिपालिएहितो अज्जनसिपालिया साहा निग्गया । .. रस्स णं अजसीहगिरिस्स जाईसरस्स कोसियगुत्तस्स इमे चनारि थेरा अंतेवासी अह्न । वचा अभिन्नाया हुत्था taM0-धेरे धणगिरी, there ajjavahare, there ajasamie, there arihssio| yA-there ajjakahare ci तुम्बवनप्रामे सुनन्दाऽभिधानां साधानां भार्या मुक्त्वा धनगिरिणा तपस्खा जरहे, सुमधामसनस्तु खजम्मसमय एव पितुस्तपस्यामाकर्ण्य जातजातिस्मृतिर्मातुरगाय सततं रुदनेवास्ते, त्त्ख्ना। समवासिया एव धनगिरिसाधोरर्पितः, तेन च मोचरसमयेऽध त्वया सचित्तमचित्तं वा यल्लभ्यते तद्ग्रासमिति बुमरसस्वा जयदे, बतो बनवप्रभूतमाराकलितत्वाइजेतिदचनामा साध्व्युपाश्रये शय्यातरीमिईमानः
Page #356
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 172 ॥ पालनकस्थ एवैकादशाङ्गान्यध्यैष्ट, ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमानोष्पि पितृसाध्वर्पितं रजोहरणमेवाग्रहीत्, ततो माताऽपि प्रवत्राज शिशुरप्यष्टवर्षान्ते । एकदा तस्य पूर्वभववयस्यैजृम्भकैरुज्जयिनीमार्गे वृष्टिनिवृत्तौ कूष्मांडभिक्षायां दीयमानायामनिमेषत्वादिना देवपिण्डावगमेऽग्रहणे तुष्टैस्तैर्वैक्रियलब्धिर्दत्ता, पुनस्तथैवान्यदा घृतपूरैः परीक्षायां नभोगमनविद्यापि, अथैकदा वज्रमुनिर्गुरुषु वहिर्भूमौ साधुषु तु विहर्त्तुं गतेषु साधुवेष्टिकामध्यस्थितस्तासां वाचनां दातुमारेभे, गुरवस्तद्व्यतिकरं विज्ञायान्येषां तदज्ञापनाय वज्रो वो वाचनाचार्य इत्यादिश्य ग्रामं गतवन्तः, ततस्तेषां विनीतानां वाचनां ददौ ते च तदेकवाचनया तावत्पेतुर्यावद् गुरुभ्यो नानेकवाचनाभिरपीति, तेऽन्योन्यमभ्यधुर्यदि गुरवस्तत्र विलम्बन्ते तदा वज्रान्तिके शीघ्रं श्रुतस्कन्धः समाप्यते, ततो गुरुष्वागतेषु स प्रागपठिते च श्रुतेऽध्यापिते श्रीभद्रगुप्ताचार्यान्तिके दश पूर्वाण्यधीते स्म, ततः सम्प्रा। ससूरिपदः पाटलीपुरप्रवेशक्षणे मा भूद्दिव्यरूपाक्षेपान्नगरक्षोभ इति शङ्कया शक्त्या सङ्क्षिप्तरूपः क्षीराश्रवलन्ध्या राजादीनां धर्मोपदेशं दिदेश । द्वितीयेऽह्नि न प्रभोर्गुणानुरूपं रूपमिति पौरालापं श्रुत्वा विकुर्वितसहस्राजस्थः खाभाविकरूपेण धर्ममुपदिशन्नखिलानपि तान् विस्मापितवान् । तत्र च धनश्रेष्ठितनया रुक्मिणीनाम्नी साध्वीभ्यः प्राविख्यातगुणानुरागिणी सती कोटिधनसहिता पित्रा प्रदीयमानाऽपि प्रबोध्य प्रत्राजिता, अत्र कविः - "मोहा - ब्धिधुंलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं, वज्रर्षि प्लावयेत्कथम् ॥ 1 ॥ " ततः स्वामिना पदानुसा। रिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाध्ययनान्न भोगविद्या उद्द, एकदोत्तरस्यां दुर्भिक्षे श्रीस पट्टे संस्थाप्य चारिग्रहणार्थ किरणाव0 1120011
Page #357
--------------------------------------------------------------------------
________________ गतशय्यातरमपि लोचकरणेन साधर्मिकत्वं ख्यापयन्तं तत्रारोप्य च नमःस्थ एव स्थाने स्थाने चैत्यानि वन्दमानः स सुभिक्षां पुरिकापुरी प्राप, तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रतिषेधे कृते पर्युषणापर्वणि सखेदं श्राद्धैर्विज्ञप्तो व्योनोत्पत्य माहेश्चया~ पुर्या हुताशनाख्यदेवस्य बने पितृमित्रमारामिकं कुसुमप्रगुणीकरणार्थमादिश्य हिमवदद्रिं गतः, तत्र च श्रीदेव्या ववन्दे, तदनु प्राग्देवाआर्थ विरचितमहापमं तदर्पितं हुताशनवनाविंशतिलक्षाणि पुष्पाणि चादाय विकुय' च विमानं प्राग्मित्रजृम्भकामरकृतगीतवादित्राद्यतुलोत्सवैरागत्साहन्मतं प्राभावयत्, ततो नृपतिरपि श्राद्धो बभूव, अन्यदा दक्षिणापथे विहरन् श्रीवज्रः श्लेष्मप्रकोपे भोजनादनुग्रहणाय कर्णे स्थापितशुण्ठ्याः प्रतिक्रान्तिमुखपोतिकाप्रतिलेखनावसरे पतने स्वप्रमादमवगम्यानशनार्थी सन् द्वादशाब्दं दुर्भिक्षं विभाव्य 'लक्षमूल्यौदनाशिक्षा, यत्राहि त्वमवाप्नुयाः । सुभिक्षमवबुद्ध्येथा-स्तदुत्तरदिनोषसि ॥ 1 ॥ इत्युक्त्वा वज्रसेनाभिख्यं खशिष्यमन्यत्र व्यहारयत् खान्तिकस्थसाधूंश्च दुर्भिक्षे भिक्षामलभमानान् विद्यापिण्डेन कियदिनानि भोजयित्वा संविग्नान् पञ्चशतशिष्यान् सहादायानशनार्थ वार्यमाणमप्यतिष्ठन्तं क्षुलं कथमपि विप्रतार्य गिरिमारोहत्, स च मा भूद् गुरूणामप्रीतिरिति गिरेमूल एव तप्तशिलातलेऽनशनं कृत्वा खरलंकृतवान् । देवैस्तु तन्महिमानं क्रियमाणं दृष्ट्वा साधवोऽत्यन्तं स्थिरीभूताः, तत्र च मोदकादिभिर्निमत्रयन्त्या मिथ्याग्देव्या अप्रीति विज्ञायान्यासन्नगिरौ गत्वाऽनशनेन दिवं प्रापत्, ततः शक्रेण सरथेन गिरेः प्रदक्षिणीकरणात् रथावर्तेति नामाजनि, तरूणां च नमनादद्यापि तरवो नम्रीभूता एव जायन्ते, तत्र च दशमपूर्वं तुर्य संहननं च व्युच्छिन्नं, तदनु च श्रीवज्रसेनः सोपारके जिनदत्त
Page #358
--------------------------------------------------------------------------
________________ कल्ल्यूमश्राद्धमार्येश्वरीगृहं गतः, तया च लक्षमूल्यमनं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोग्य सवारवती किरणार प्रचुरधान्यागमनात् साते सुभिक्षे जिनदत्तो भार्यानागेन्द्रचन्द्रादितचयपरिवृतः प्रात्राजीत ,, ततस्तेभ्यः चनात ॥ 17 ॥ शाखाः समजायन्त इति । | अरेहितो णं अज्जसमिएहितो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया साहा निग्ग्या। M व्याख्या-बंमदीविया साहा निग्गय त्ति आभीरदेशेऽचलपुरासन्ने कन्नाचेनानधोमध्ये ब्रह्मद्वीपे. पञ्चशततापसास्ते वेकः पादलेपन प्रलेपमात्रेण बेन्नामुत्तीर्य पारणार्थ याति, ततोऽहोऽस्य तपःशक्तिरिति सञ्जातचेतचित्रो विचित्रो जनस्त द्रक्तिपरायणो भवद्गुरूणां न कोऽपि प्रभाव इति श्राद्धनिन्दातत्परश्वासीत्, ततस्तैः श्रीषजखामिमातुलार्यसमिमातसूरव आहूताः, तैरूचे स्सोकमिदं यतः पादलेपशक्तिरिति, श्राद्धस्ते खरहे पादपादुकाधापनपुरस्सरं भोजितास्ततः तैः सहन सर्वेऽपि श्राद्धा नद्यान्तिकमगुः, ते च तत्र प्रविशन्त एव बुडितुं लग्नाः, ततस्तेषां प्रावर्त्तत सर्वत्रापभाजना, सब तत्रार्यसमितसूरयोऽप्यभ्येयुस्ततस्ते लोकबोधनाय चप्पडिकां दत्त्वोचिवांसः, 'बन्ने परं पारं यास्याम' इत्युक्त्। कले मिलिते, बभूव च बहाश्चर्य सकलपौराणां, ततस्तैः परिवृताः सूरयस्तापसाश्रमे गत्वा दत्त्वा च धर्मोपदेशं तान्त्र- ॥ 17 ॥ सबूबुधन् , तदनु ते सर्वेऽपि प्रजिताः, प्रससार च प्रवचनप्रभावना, ततस्तेभ्यो ब्रह्मद्वीपिका शाखा निर्मता इति । / तत्र च-"महागिरिः 1 सुहस्ती 2 च, सूरिः श्रीमुणसुन्दरः 3 / श्यामार्यः 4 स्कन्दिलाचार्यो 5, रेवतीमित्रसूरिरा6 ॥ 1 ॥ श्रीधर्मो 7 भद्रगुप्तश्च 8,श्रीगुसो 9 वजसूरिराद् 10 ॥ युगप्रधानप्रवरा, दशैते dshpuurvinnH॥2||" इति ।
Page #359
--------------------------------------------------------------------------
________________ थेरेहितो णं अजवयरेहिंतो गोयमसगुत्तेहिंतो इत्व णं अजवहरी साहा निग्गया । थेरस्स णं अजवैरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिनाया हुत्था, संक-धेरे अजवैरसेणिए, mere ajapaume, there ajarahe, / therehito पं अज्जवैरसेणिएहितो इत्थ णं अजनाइलीसाहा निग्गया, थेरेहितो णं अजपउमेहितो इत्थणं अजपउमा साहा निग्गया, थेरेहितो णं अजरहहिंतो इत्थ णं अजजयंती साहा निग्गया, थेरस्त णं अजरहस्स पच्छसगुत्तस्स अजपूसगिरी थेरे अंतेवासी कोसियगुत्ते 1, थेरस्त णं अजपूसगिरिस्स कोसियगुतस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते 2, थेरस्स णं अजफग्गुमित्सस्स गोयमसगुन्तस्स अजधणगिरी थेरे अंतेवासी वासिटुसमुत्ते 3, थेरस्स णं अजधणगिरिस्स बासिटुसनचस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते 4, थेरस्स णं अल्लसिवभूइस्स कुच्छसगुत्तस्स अजभदे थेरे अंतेवासी कासवगुत्ते 5, घेरस्स णं अजभदस्स कासवगुत्तस्स अजनक्खत्ते धेरे अंतेवासी कासवगुत्ते 6, थेरस्स णं अजनक्खत्तस्स कासवगुस्सस्स अजरक्खे थेरे अंतेवासी कासवंगुत्ते 7 / SAMRA %AA%A-SS
Page #360
--------------------------------------------------------------------------
________________ / कल्पसूत्र0 ॥ 17 ॥ SCSAECASEASE%ERENA व्याख्या-अजरक्खे त्ति दशपुरनगरे पुरोहितः सोमदेवस्तद्भार्या सोमरुद्रा तस्यास्तनय आर्यरक्षितनामा विदेशे किरणाव0 गत्वा चतुर्दश विद्या अधीत्यागतो राजादिकृतकरिस्कन्धारोपणादिबहुसन्मानो मातुः प्रणामावसरे विशेषहर्षमदृष्ट्वा । तत्कारणमपृच्छत् , तया परमाईलोचे किमनेन नरकपातहेतुनाऽधीतेन यदि च मां मन्यसे तदा दृष्टिवादमधीष्व । ततस्तं बिभणिषुदृष्टीनां-दर्शनानां वादो-विचार इति नामाप्यस्य शोभनमिति निशि ध्यात्वा प्रातरम्बां पृष्ट्वा इक्षुवाटकस्थखमातुलतोसलिपुत्राचार्यसमीपे गच्छन् खमिलनार्थमागच्छन् मित्रहस्ते सार्द्धनवेक्षुयष्टीः सार्द्धनवपूर्वाध्ययनसूचिका दृष्ट्वा शकुनं मत्वा खमातुरर्पणायादिश्योपाश्रयद्वारं प्राप्तो ढहरश्राद्धकृतविधिना स मुनीन् गुरुन् नत्वोपवि|वेश । ततः श्राद्धावन्दनेन गुरुभिरभिनवश्राद्ध इत्युक्तः साधुभिरुपलक्षितश्च खखरूपं प्रोचे । गुरुभिस्तु योग्यमवगम्य 8 खजनाद्युत्प्रव्राजनभीत्याऽन्यत्र गत्वा प्रत्राजितोऽध्यापितश्च खान्तिकस्थं श्रुतं, तदनु च पूर्वाध्ययनार्थ श्रीवज्रसमीपे गच्छन्नुजयिन्यां श्रीभद्रगुप्तसूरिमनशनिनं निरयामयत्, ततः 'यो हि सोपक्रमायुष्को, वज्रेण सह यामिनीं । एकामपि वसेत्सोऽनु-म्रियतेऽत्र न संशयः ॥ 1 ॥ इति विचिन्त्य गुरुभिस्त्वया पृथगालये स्थित्वाऽध्येयमिति पूर्वोदितः सन्नुपाश्रय उपधिं मुक्त्वा श्रीवज्रमवन्दत, ततः सोऽद्यास्मत्पायसपतद्ग्रहः केनाप्यागन्तुकजनेन पीतः किञ्चिचास्थादिति रात्रिदृष्टस्वप्नानुसारेण किञ्चिन्यूनदशपूर्वाध्येतारं तं मत्वा खरूपं च पृष्ट्वा पृथगुपाश्रयस्थितमप्यध्यापयत् , दशमपूर्वयमकेष्वधीयमानेषु पितृभिः सन्देशकैराकारणेऽप्यनागमने तलघुभ्राता फल्गुरक्षितः प्रेषि, तेन प्रबोध्य सोऽपि प्रताजितः, ततः खजनान् प्रबोधयितुमुत्सुकोऽध्ययनपराजितश्चेदं पूर्वमद्यापि कियदवशिष्यते इति गुरून् । / / 18
Page #361
--------------------------------------------------------------------------
________________ पप्रच्छ बिन्दुमात्रमधीतमुदधिसुल्यश्चावशिष्यते, इति गुरुभिरुक्ते भग्नोत्साहोऽपि गुरुगिरी कियध्यैष्ट, तती देतोपयोगैशुरुमि शेषश्रुतस्य खस्मिन्नेव ब्युच्छेदं विज्ञायानुज्ञातः सन् सफलल्गुरक्षितोऽपि दर्शपुर प्राप, ता राजादिनिर्मितप्रवेशमहा मातृभगिन्यादिखजनान् प्रात्राजयत् , पिता तुः पुत्राधनुरागेण प्रबजिती, पर स्नुपादिहिया धौतिकयझेपवीतच्छत्रिकोपान(t)कमण्डलूनि न मुमोच, तसो गुरुशिक्षया चालैः सकलसाधुनन्दनेऽपि भवन्तं छत्रिकावन्तं न वन्दामह इत्युक्तश्छंत्रिकाममुचत् , क्रमेण तथैव कुण्डिकां यज्ञोपवीतमुप्तानहावपि च, धौतिकन्तु तथापि न मुक्तवान् । अन्यदा चानशनिनि साधौं मृतें गुरुशिक्षया साधुषु: वैयावृत्यकृते परस्परं कलहायुमानेषु किमत्र महती निर्जराऽस्तीति गुरुं प्रपच्छ, गुरुमिरोमित्युक्तेऽहं वहामीत्यूचेऽत्रोत्पद्यमानानुपसर्गान् यदि सोढुं शिक्नुथ तदा वहतापरथाऽस्माकमरिष्टमिति गुरूक्ते स तमुत्क्षिप्य ब्रजन् गुरुशिक्षया बलिधोतिकाकर्षणे गुरुणा वोलपट्ट परिधापितः, ततः पश्चास्थितस्नुपादिदर्शनालजितोऽपि एष उपसर्गः सोढव्य इति विचिन्य तत्कायें कृत्वा प्रधादागात्, ततः किमेतदानयत धौतिकमिति गुरूक्ते बमाण किमथ धौतिकेन यद् द्रष्टव्य तत्तु दृष्टमिति चौलपट्ट र एवास्तु, तथापि त्रपया भिक्षामहिण्डमाने तस्मिन् गुरक साधून शिक्षवित्वाऽन्यत्र विहतवन्तः, सौववस्तु संख वित्स भुक्तवन्तः, स तु थुषित एवास्थात्, द्वितीयदिने गुरुभिरागत कृत्रिमकोपकरणे तेषु किमषरू मोतीति प्रतिवदस्य गुरुमिहिन गमने स एव जगाम, कस्यापीभ्यगृहेऽज्ञानादपरद्वारेण व्रजस्तैन द्वारेणहीत्युक्त श्रीपंसस्तत आयान्ती सुन्दरेति वदंवत्र द्वात्रिंशन्मोदकान् लब्ध्वाऽऽगतः, द्वात्रिंशच्छिष्या अस्माकं परम्परया~
Page #362
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ASSIS BRE भविष्यन्तीति गुरुरपि निमित्तमग्रहीत् । ततः प्रथमलाभत्वादु गुरूक्या तेषु साधूनां दत्तेषु पुनः परमानमानीय खयं बुभुजे, लब्धिसम्पन्नत्वाद्वालग्लानादीनामाधारश्च जज्ञे । ततस्तस्य च गच्छे त्रयः पुष्पमित्राः दुषेलिकापुष्प 1 घृतपुष्प 2 वस्त्रपुष्प 3 मित्राश्चत्वारश्च महाप्रज्ञा दुर्बलिकापुष्पमित्र 1 वन्ध्य 2 फल्गुरक्षित 3 गोष्ठामाहिला 4 बभूवुः । एकदा चन्द्रः श्रीसीमन्धरवचसा कालकसूरिवत् श्रीआर्यरक्षितसूरीन् परीक्ष्य वन्दित्वा शालाद्वारं परावर्त्य गतस्ततस्तैर्मेधाहानि विभाव्य सूत्रस्य चतुर्दाऽप्यनुयोगः पृथग्व्यवस्थापित इत्यार्यरक्षितखरूपम् ॥ थेरस्स णं अजरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगुत्ते 8, थेरस्स णं अजनागस्स गोयमसगुत्तस्स अजजेहिले थेरे अंतेवासी वासिटुसगुत्ते 9, थेरस्स णं अजजेहिलस्स वासिटुसगुत्तस्स अज्जविन्दू थेरे अंतेवासी माढरसगुत्ते 10, थेरस्स णं अज माढरसगुत्तस्स अजकालए थेरे अंतेवासी गोयमसगुत्ते 11, थेरस्स णं अज्जकालगस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगुत्ता थेरे अज्जसंपलिए 12, थेरे अजभदे, एएसिं दुन्हवि थेराणं गोयमसगुत्ताणं अजवुड्डे थेरे अंतेवासी गोयमसगुत्ते 13, थेरस्स णं अजवुढस्स गोमयसगुत्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते 14, थेरस्स णं अज्जसंघपालियस्स गोयमसगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते 15. थेरस्सणं OM OMOM ॥ 17 ॥
Page #363
--------------------------------------------------------------------------
________________ %%%%% अज्जहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सावयगुत्ते 16, थेरस्स णं अज्जधम्मस्त सावयगुत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते 17, थेरस्स णं अज्जसीहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगत्ते 18 थेरस्स णं अजधम्मस्स कासवगुत्तस्स अज्जसंडिले थेरे अंतेवासी 19 / वंदामि फग्गुमित्तं च, गोयमं धणगिरिं च वासिद्धं । कुच्छं सिवभूई पि a, कोसिअनंत कन्हे अ ॥ 1 तं वंदिऊण सिरसा, भदं वंदामि कासवं गुत्तं । नक्ख कासवगुत्तं, रक्खंपि य कासवं वंदे ॥ 2 ॥ वंदामि अज्जनागं च, गोयमं जेहिलं च वासिद्धं । विन्दु माढरगुत्तं, कालगमवि गोयमं वंदे ॥ 3 ॥ गोअमगुत्तकुमारं संपलि यं तह य भद्दयं वंदे । थेरं च अज्जवुड, गोअमगुत्तं nama'sAmi ॥ 4 // तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, कासवगुत्तं पणिवयामि ॥ 5 ॥ वंदामि अज्जहत्थि च, कासवं खंति सारं धीरं । गम्हाण पढममासे, कालगयं चैव सुद्धस्स ॥ 6 ॥ वंदामि अज्जधम्मं च, सुवयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहै ॥ 7 ॥ हत्थि कासवत्तं, धम्मं सिवाह पणिवयामि । सीहं कासवगुत्तं, धम्मं पि अ कासवं वंदे ॥ 8 ॥ तं वंदि -
Page #364
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 174 ॥ U~Na सिस्सा, थिरसन्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबु, गोअमगुक्तं नमामि ॥ दु मिउमदवसंपन्न, उवउत्तं नाणदंसणचरिते । थेरं च नंदिअं पि a, कासवत्तं पणिवयामि ॥ 10 ॥ तत्तो अ थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं nama'sAmi ॥ 11 // तत्तो अणुओगंधरं, धीरं मैसागरं महासत्तं । थिरगुत्तखमासमण, वच्छसगुत्तं पणिषयामि ॥ 12 ॥ तत्तों अ नाणदंसण- चरित्ततवसुट्टि गुणमहतं । थेरं कुमारधम्मं, वंदामि गणिं गुणोववेयं ॥ 13 ॥ सुत्तत्थरयणभरिए, खमदममदवगुणेहि संपन्न देवड्डिखमासमणे, कासवगुंते पणिवयामि ॥ 14 ॥ व्याख्या - वंदामि फग्गुमित्तमित्यादि गाथाचतुर्दशकं तत्राभिर्गयोक्तोऽर्थः पुनः पचैः सङ्गृहीत इति न पौनरुक्तत्याशङ्काऽपि कुच्छ ति कुत्सगोत्रं गिम्हाणं ति ग्रीष्मस्य प्रथमे मासे-चैत्रे कालगयं ति कालगत सुद्धस्स चि शुक्लपक्षे वरमुत्तमं ति वरा श्रेष्ठा मा - लक्ष्मीस्तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चित् मिउमदवसंपन्न त्ति मृदुमा मधुरेण मावेन मानत्यागेन सम्पन्नमथवा मृदुकं - करुणार्द्रहृदय अद्रवसम्पन्नं निर्मणाऽसम्पन्नमिति 7 ॥ इति श्रीमत्तपागणगगनाङ्गणनभोमणि श्री 6 हीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म किरणाव0 | ॥ 174 ॥
Page #365
--------------------------------------------------------------------------
________________ सागरमणिविरचितायां श्रीकल्पकिरणावल्यां स्थविरावलीव्याख्यानपद्धतिः समाप्सा सलामालौच समाप्ता श्रीपर्युषणाकल्पे द्वितीय्वाच्य्व्याख्यान्प्द्ध्तिः॥ ॥ ॥ 13-OMOMOMOMOM अथ पर्युषणासामाचारीलक्षणं तृतीयं वाच्यं विचक्षुः प्रथमं पर्युषणा कदा विधेयेति शिष्यपशिष्यादिष्टान्तेनाहर तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसहराए मासे पवीकते वासावासं पजोसवेइ, से केणट्रेणं भंते! एवं बुञ्चै समणे भगवं महावीरे चासाण सवीसहराए मासे वीकते वासावासं पजोसवेइ ? ॥ 1 ॥ याख्या-तेणं कालेणमित्यादितो वासावासं पज्जोसबेइ ति पर्यन्तम् , तत्र आस्साद्ध्च्तुर्मास्दिनादार्भ्य्। सविंशतिसने मासे व्यतिक्रान्ते भगवान् पजोसवेइ ति प्र्युस्स्न्नाम्कार्स्सीत्|सेकेन्न्त्तेन्न्ण् भत्ते इत्यादिप्रश्नवाक्यम् ॥ 1 ॥ निर्वचनवाक्यमाहजओ णं पाएणं अगारीणं अगाराई कडियाई उक्कंपियाइं छन्नाई लित्ताई [गुत्ताई ] घटाई मटाई संपधूमिआई खाओदगाई खायनिद्धमणाई अप्पणो अटाए कडाई परिभुत्ताइं परि
Page #366
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 175 ॥ `णामिया भवंति से तेणट्टेणं एवं बुच्चै समणे भगवं महावीरे वासाणं सवीसैराएं मासे वीकंते वासावासं पज्जोसवेइ ॥ 2 ॥ व्याख्या--जओ णमित्यादितः पज्जोसवेइ त्ति यावत्, तत्र यतो णं - वाक्यालङ्कारे प्रायेणागारिणां - गृहस्थानामगाराणि - गृहाणि कडिआई कटयुक्तानि उक्कंपिआई धवलितानि छन्नाहं तृणादिभिः लित्ताइं छगणाद्यैः । कचिच्च गुत्ताई ति पाठस्तत्र गुप्तानि वृतिकरणद्वारपिधानादिभिः घट्टाई विषमभूमिभञ्जनात् मट्ठाई लक्ष्णीकृतानि कचित् संमट्ठाई ति समन्तान्मृष्टानि - मसृणीकृतानि संपधूमिआई सौगन्ध्यापादनार्थ - धूपनैर्वासितानि खाओदगाई कृतप्रणालीरूपजलमार्गाणि खायनिद्धमणारं ति निद्धमणं खालं येन गृहाज्जलं निर्गच्छति अप्पणो अट्ठाए त्ति आत्मार्थ - खार्थ गृहस्थैरित्यर्थः, कृतानि करोतेः परिकर्म्मार्थत्वात्परिकर्म्मितानि चूर्णिकारस्तु - 'कडिआई पासेहिं उकंपिआई उवरिं इत्याह परिभुक्तानि तैः स्वयं परिभुज्यमानत्वात् अत एव परिणामितानि - अचित्तीकृतानि भवन्ति ततः सविंशतिरात्रिमासे गते इति ॥ 2 ॥ जहा णं समणे भगवं महावीरे वासाणं सवीसहराए मासे वीक्कंते वासावासं पज्जोसवेइ ताणं गणहरा वि वासाणं सवीसहराए मासे वीक्कंते वासावासं पज्जोसविंति ॥ 3 ॥ किरणाव0 ॥ 175 ॥
Page #367
--------------------------------------------------------------------------
________________ जहा णं गणहरा वासाणं जाव पज्जोसर्विति तहा णं गणहरसीसा वि वासाणं जाव पजो सर्विति ॥ 4 ॥ जहा गं गणहरसीसा वासाणं जाव पज्जोसर्विति तहा णं थेरा. वि वासाः पास पजोसर्विति ॥ 5 ॥ व्याख्या जहा णमित्यादितः थेरा वि वासावासं पजोसर्विति त्ति पर्यन्तम्, त्रीणि सूत्राणि सुबोधानि परं स्थविराः-स्थविरकल्पिकाः ॥ 3 ॥ 4 ॥ 5 // जहा णं थेरा वासाणं जाव पजोसर्विति तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरति, - तेवि णं वासाणं जाव पज्जोसर्विति ॥ 6 ॥ हा व्याख्या-जहा णमित्यादितः पजोसर्विति त्ति पर्यन्तम् , तत्र अजताए त्ति अद्यकालीना आर्यतया व्रतस्थविपरत्वेनेत्येके, यदि पुनः प्रथममेव वयं स्थिताः स्म इति साधवो वदेयुस्तदा ते प्रत्रजितानामवस्थानेन सुभिक्षं सम्भाव्य तप्सायोगोलकल्पा दन्तालक्षेत्रकर्षणगृहाच्छादनादीनि कुर्युस्तथा चाधिकरणदोषाः अतस्तत्परिहाराय पञ्चशता दिनैः स्थिताः स्म इति वाच्यम् ॥ 6 ॥ जहा णं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसैराए मासे वीक्ते वासावासं पज्जोसर्विति तहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति ॥ 7 ॥
Page #368
--------------------------------------------------------------------------
________________ कल्पसून ॥ 176 ॥ PARK 5.5.15.S लहाणं अहं पि आवरिया उवज्झच्या वाखाणं जाव पज्योर्विति तहा णं अम्हे वि वासाणं सवीसैराएः मासे वीते वासावास पजोसवेमो अंतरा वि अ से कप्पड फ्लोसवितए भी se nous सं रचणि उवायणावित्य ॥ 8 ॥ व्याख्या - जहा णमित्यादितो नो से कप्पइ तं स्याणं उत्रायणावित्तपत्ति पर्यन्तं सूत्रद्वयं, तत्र अन्तराऽपि च-अर्वागपि च कल्पते पर्युषितुं न कल्पते तां रजनीं भाद्रपद शुक्लपञ्चमीं उपाययावित्तए त्ति अतिक्रमितुं उप निवासे' इत्यागमिको 'कसं निवासे' इति गणसम्बन्धी वा धातुः, इह हि पर्युषणा द्विविधा गृहिज्ञाताज्ञातभेदात्, तत्र गृहिणामज्ञाता यस्यां वर्षायोग्यपीठफलकादौ यले कल्पोक्तद्रव्य क्षेत्रकालभावस्थापना क्रियते, सह चाषाढ पूर्णिमास्यां योग्यक्षेत्राभावे तु पञ्चपञ्चंदिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यामेवेति । गृहिज्ञाता तु द्वेधा सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिककृत्यानि - सांवत्सरप्रतिक्रान्ति 1 लुञ्चनं 2 चाष्टमं तपः 3 / सर्वार्हद्भक्तिपूजा च 4, सङ्घस्य क्षामणं मिथः 5 ॥ 1 ॥ एतत्कृत्यविशिष्टा च भाद्रसित्पञ्चम्यां कालकाचार्यादेशाच्च साम्प्रतं चतुर्थ्यामपि जनप्रकटं कार्या, द्वितीया तु अभिवर्द्धितवर्षे चतु र्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्म इति पृच्छती गृहस्थानां पुरो वदन्ति तत्तु गृहिज्ञातमात्र - | मेव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पोषो युगान्ते चाषाढ एवं वर्द्धते नान्ये मासाः तचाधुना किरणाव0 ॥ 176 ॥
Page #369
--------------------------------------------------------------------------
________________ सम्यग् न ज्ञायतेऽतः पञ्चाशतैव दिनैः पर्युषणा सङ्गतेति वृद्धाः, अत्र कश्चिदुच्छ्वणः श्रावणिकः शङ्कते, ननु |भोः! श्रावणवृद्धौ श्रावणसित चतुर्थ्यामेव पर्युषणापर्व युक्तं न पुनर्भाद्रपदसितचतुर्थी दिनानामशीत्यापत्त्या, "समणे भगवं महावीरे वासाणं सवीसैराए मासे वीकते वासावासं pajosavei"tti श्रीपर्युषणाकल्पसूत्रादि-18 प्रवचनबाधा स्यादिति चेत् ? आहोश्विद्देवानुप्रिय! आश्विनमासवृद्धावाश्विनमास एव चतुर्दश्यां चतुर्मासककृत्यं कर्तव्यं स्यात् कार्तिकसितचतुर्दश्यां तु शतदिनापत्त्या, "समणे भगवं महावीरे वासाणं सवीसहराए मासे वैकंते सत्तरिराइदिएहिं सेसेहिं वासावासं pajjosavei"tti श्रीसमवायाङ्गादिप्रवचनबाधा स्थादित्यपि वक्तव्ये वाचालय ते किमयुक्तं स्यात् आगमन्यायस्योभयत्रापि समानत्वात् । ननु भवेदेवं यदि चतुर्मासकान्याषाढादिमासप्रतिबद्धानि न स्युः, तस्मात्कात्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं दिनगणनायां त्वधि|कमासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः प्रवचनबाधेति चेत् ? अहो ! सुदृग् पर्युषणापर्वापि भाद्रपदप्रतिबद्धं भाद्रसितचतुर्थ्यामेव युक्तं दिनगणनायां त्वधिकमासः कालचूलेति पञ्चाशदेव दिनाः सम्पद्यन्ते कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिबद्धत्वं पर्युषणापर्वणोऽनागमिकं बहुष्वागमेषु प्रतिपादनात्, तथाहि। "अण्णया पजोसवणादिवसे आगए अजकालगणं सालवाहणो भणिओ भदवयजुण्हपंचमीए पज्जोसवणा, रण्णा भणिओ" इत्यादि श्रीपर्युषणाकल्पचूर्णी, तथा-"सीसो पुच्छति इआणिं कहं चउत्थीए अपवे पजोसविजति ? आयरिओ भणति कारणिआ चउत्थी अजकालगायरिएण पवत्तिआ, कहं भण्णते कारणं, ka045
Page #370
--------------------------------------------------------------------------
________________ कल्पसूत्र 0 ॥ 177 ॥ अज्जका लगायरिओ विहरंतो उज्जेणिं गओ, तत्थ वासावासं ठिओ, तत्थ नगरीए बलमित्तो राया, तस्स कणिट्टो भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरी नाम, तस्स पुत्तो वलभाणू णाम सो अ पगीभद्दविणीययाए साहूणं पज्जुवासति, आयरिएहिं से धम्मो कहिओ पडिबुद्धो पचाविओ a, तेहि अ वलमित्तभाणुमित्तेहि रुट्ठेहिं कालगज्जो अपजोसविओ निसिओ कओ । केह आयरिआ भांति - जहा बल। मित्तभाणुमित्ता कालगायरिआणं भागिणेज्जा भवंति, माउलो ति काउं महंतं आयरं करेंति अन्भुट्ठाणाइअं तं च पुरोहिअस्स अप्पत्तिअं भणइ अ एसो सुद्धपासंडो वेदाइबाहिरो, रण्णो अंतो पुणो पुणो उल्लवंतो आयरिएण णिष्पट्टप्पसिणवागरणो कक्ष, ताहे सो पुरोहिओ आयरिअस्स पदुट्टो रायाणं अणुलोमेहिं विप्परिणामेति -- एरिसया महाणुभावा एते जेणं पहेणं गच्छति तेणं पहेणं जति रण्णो गच्छति पयाणि वा अक्कमति तो असिवं भवति तम्हा बिसजेह ताहे विसजिआ । अण्णे भणति रण्णा उवाएणं विसज्जिया, कहूं ? सङ्घमि नगरे रण्णा अणेसणा कराविआ ताहे णिग्गया, एवमादिआण कारणाणं अण्णतमेण निग्गता, विहरता पतिद्वाणं नगरं ते पट्ठिआ, पतिद्वाणसमणसंघस्स व अज्ञ्चकालगज्जेहिं संदिट्ठे-जावाहं आगच्छामि ताव तुन्भेहिं णो पज्जोसविअवं । तत्थ य सालवाहणो राया सो अ सावओ सो अ कालगजं इंतं सोऊण निग्गओ अभिमुद्दो समणसंघो अ महाविभूईए पविट्ठो कालगज्जो, पविट्ठेहि अ भणिअं भद्दवयसुद्धपंचमीए प्रज्जोसविज्जइ समणसंघेण पडिवण्णं, ताहे रण्णा भणिअं तद्दिवसं मम लोगाणुक्तीए इंदो अणुजाएअबो किरणाव0 1120011
Page #371
--------------------------------------------------------------------------
________________ होहि ति साहू चेइए अ ण पजुवासेस्सं ततो छट्टीए पज्जोसवणा किजौ, आयरिएहि भणि ण यद्दति अतिक्कमित, ताहे रण्णा भणितं ता अणागयचउत्थीए पज्जोसविजति, आयरिएहिं भणि एवं भवौ, बाहे। चउत्थीए पजोसविलं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ सा चेवाणुमता सबसाहूणं" इत्यादि श्रीनिशीथचूर्णिदशमोद्देशके । तथा तत्रैव कषायविषये 'गच्छो अ दुन्निमासे' इत्यादियाथाव्याख्याने "भदवयसुद्धपंचमीए अधिकरणे उप्पण्णे संवच्छरो भवै, छट्ठीए एगदिणूणो संवच्छरो भवति एवमिक्किक्कदिणं परिहरंतेण ताव आणेअवं जाव ThavaNadiNu"tti / एवमन्येष्वपि ग्रन्थेषु यत्र क्वापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, आस्तामन्यः श्रावणिकसगोत्रः सन्देहविषौषधीकारोऽपि कल्याणकादिषु खमतं पोषयन्नपि पर्युपणापर्व तु भाद्रपदविशेषितमेवोक्तवान्, न पुनः क्वापि केनाप्यभिवर्द्धितमासे श्रावणविशेषितं सर्वसाधुसर्वचैत्यवन्दना 1 आलोचना 2 'ष्टमतपो 3 लोच 4 वार्षिकप्रतिक्रमण 5 विशिष्टं पर्युषणापर्व प्रतिपादितम् , यत्तु कश्चित् किमधिकमासः काकेन भक्षितः किं वा तस्मिन् मासि पातकं न भवति उत बुभुक्षादिकंन लगतीत्याधुपहास्यवाक् भवति, स हि यक्षावेशोज्झितवसनोऽप्यलतपुरुषं प्रत्युपहसन्निवावगन्तव्यः, कथमन्यथा पञ्चभिर्मासैश्चतुर्मासकं त्रयोदशभिश्च द्वादशमासात्मकं संवत्सरमभिवद्धितवर्षे ब्रुवाणोऽपीत्थमकथयिष्यत्, ननु सर्वत्राप्यागमे "चउन्हें मासाणं अटुण्हं pakkhANa"mityAdi तथा "बारसण्हं मासाणं चउवीसण्हं पक्खाण" मित्यादि पाठ एवोपलभ्यते, न पुनस्तत्स्थाने क्वापि पंचण्डं मासाणं दसण्हं पक्खाणं पंचासुत्तरसयराइंदि CCOR-SAMACANA- CHAROKAR
Page #372
--------------------------------------------------------------------------
________________ * कल्पसूत्र0 ॥ 17 ॥ SECSC SHRESS आणमित्यादि, तथा तेरसण्हं मासाणं छच्चीसहं पक्खाणं तिन्निसयनउइराइंदियाणमित्यादि पाठः, इत्या- किरणाव गमपाठवलेनैव पञ्चभिरपि मासैश्चतुर्मास्येव त्रयोदशमासैश्च संवत्सर एव खीक्रियते इति चेत् ? चित्रं भवद्वदने'-TU प्यमृतबुद्दोद्भवो, यतः खयमेवायातोऽस्यस्मदभिमतमार्गे, न हि क्वाप्यागमे-"भद्दवयसुद्धपञ्चमीए पज्जोसविजई" त्ति पाठवत् , अभिवडिअवरिसे सावणसुद्धपंचमीए पजोसविजइ त्ति पाठ उपलभ्यते, तस्मान्मुञ्च मुञ्च श्रावण-17 पर्युषणापर्वगर्व, एवमन्येष्वपि स्थविरनवकल्पविहारादिलोकोत्तरकृत्येष्वधिको मासो न विवक्षितः, आपाढे मासे दुपया इत्यादि सूर्यचारेऽपि तथैव, तथा लोकेऽपि शुद्धवर्षान्तरभाविषु नियतदिनप्रतिवद्धाक्षततृतीयादीपोत्सवादिपु पर्वखप्यधिकमा सोनाधिक्रियते, मासानियतान्यपि कानिचित् शोभनानि कृत्यानि वर्द्धितमासो नपुंसक इति कृत्वा त्यक्तानीति ज्योतिः शास्त्रेषु सुप्रतीतं, ननु तर्हि प्रतिदिवसानुष्ठेयसाधुदानजिनपूजाद्यनु-| ठानस्य पर्वानुष्ठेयपाक्षिकप्रतिक्रमणादेश्च प्रयासमात्रतैवापद्येत वर्द्धितमासस्य नपुंसकत्वेन तत्कृत्यस्याप्यकिञ्चित्क-| रत्वादिति चेत् ? अहो वैदग्ध्यं नहि नपुंसकोऽपि खापत्योत्पत्तिं प्रत्यकिञ्चित्करः सन् सर्वकार्य प्रत्यकिञ्चित्कर एव, तद्वदधिकमासोऽपि न सर्वत्राप्रमाणं किन्तु यत्कृत्यं प्रति यो मासो नामग्राहं नियतस्तत्कृत्यं तस्मिन्नेव ने मासि विधेयम्, नान्यत्रेति विवक्षया तिथिरिव न्यूनाधिकमासोऽप्युपेक्षणीयः, अन्यत्र तु गण्यतेऽपि तथाहि ॥ 178 ॥ विवक्षितं हि पाक्षिकप्रतिक्रमणं तच चतुर्दश्यां नियतं सा च यद्यभिवर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽधिकर्त्तव्या दिनगणनायां त्वस्या अन्यासां वा वृद्धौ सम्भवन्तोऽपि पोडशदिनाः पञ्चदशैव गण्यन्ते एवं -CEO-CA
Page #373
--------------------------------------------------------------------------
________________ SSSSSSSSSS क्षीणायां चतुर्दशापि दिनाः पञ्चदशैवेति बोध्यम् , तद्वदत्रापि विवक्षितं कृत्यं सांवत्सरिकप्रतिक्रमणादिकं, तच्च नियतं भाद्रपदे, स च यद्यभिवर्द्धितस्तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते दिनगणनायां त्वस्यान्यस्य वा मासस्य वृद्धौ सम्भवन्तोऽप्यशीतिर्दिनाः पञ्चाशदेव गण्यन्ते यथा तवाप्यभिमता पञ्चमास्यपि चतुर्मासीति । यचोक्तं साधुदानादेः प्रयासमात्रतेति तदयुक्तमेव, यतः साधुदानजिनपूजादिकं न मासप्रतिबद्धं किन्तु दिनमात्रप्रतिबद्धं, तच्च यं कञ्चन दिनमवाप्यापि कर्त्तव्यमेव, तत्रापि क्षणविशेषनियतत्वेन, रात्रिक-दैवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोक्तवेलामतिक्रम्य परावर्त्य वा करणेऽनाज्ञैव, पाक्षिककृत्यमपि पाक्षिकप्रतिक्रमणादिकं तच चतुर्दशीनियतं तच्च यां काञ्चन चतुर्दशीमवाप्य कर्तव्यम् । तथा तन्मासि किं पातकं न भवति उत बुभुक्षा न लगतीत्याधुन्मत्तोपहसनेऽपीयमेव रीतिरनुसतव्या, यतः-पातकं तु प्रति प्राणिनं प्रतिसमयं तथाविधाध्यवसायादिसामयनुरूपमुत्पद्यते न पुनर्नियतमासाद्यपेक्षयेति, एवं बुभुक्षाऽपि तथावि-॥ धवेदनीयकम्र्मोदयादेव भवति न पुनर्दिवसमासाद्यपेक्षया. अन्यथा मनुष्यक्षेत्राबहिर्वतिनां तिरश्चां दिवसमासादिरूपकालासम्भवेन बुभुक्षाया अभाव एव सम्पद्यतेत्यादि खयमेवालोच्य बालचेष्टितं परिहर्त्तव्यम् । न च पर्युषणापर्वणो मासनयत्येऽपि तिथिरपि चूआदिषु पञ्चम्येव नियता दृश्यते तत्कथं चतुर्थीकथनमिति शक्यम्, युगप्रधानश्रीकालकसूरेः पूर्व पञ्चम्येव, इदानीं तु सर्वसङ्घाभिमततत्प्रवर्तिता चतुर्युव, एवमागमयु[क्तियुक्ते भाद्रपदविशेषितपर्युषणापर्वणि सत्यपि भोः श्रावणिक ! खकीयकदाग्रहादश्राव्यमपि श्रावणपर्युषणापर्व
Page #374
--------------------------------------------------------------------------
________________ कल्पसूत्र0 [किरणाव0 ॥ 179 ॥ SHARE न त्यक्ष्यसि तर्हि त्वत्तः सहकारादयः प्रशस्तवनस्पतयोऽचेतना अपि शस्ताः, यंतस्तेऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमास एव निजपुष्पफलादिकं प्रयच्छन्ति, यत उक्तम्-"जै फुल्ला कणिआरया, चूअग! अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउ, जै पञ्चंता करिति डमराई ॥ 1 ॥ " इति श्रीआवश्यकनियुक्तौ । त्वं तु ततोऽप्यचेतन इति त्वया सह विचारो न युक्तिसङ्गतः, यतः-"लभेत सिकतासु तैलमपि यत्नतः पीडयन् , पिबेच मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादये-त्र तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ 1 ॥ " इत्युपेक्षव प्रत्युत्तरम् । यत्तु कश्चित् श्रायणिकविशेषः 'अभिवड्डिअंमि वीसाइअरेसु सवीसैमासोऽत्ति अक्षरबलेन विंशत्यापि दिनोचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदत्यन्तासङ्गतम् , यतस्तदधिकरणादिदोषाद्यमावेन गृहिज्ञातमात्रापेक्षया पर्युषणाकरणं न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टं पर्वापि, अन्यथा "आसाढीपुण्णिमाए पज्जोसर्विति एस उस्सग्गो सेसकालं पजोसविताणं सबो avavAo"tti श्रीनिशीथचूर्णिदशमोद्देशकवचनादापाढपूर्णिमायामेवउत्सर्गिक पर्व करणीयं स्यात् नापवादिकान्यपराणि, अथवा 'इत्थ य पणगं पणगं, कारणिसं जा सवीसैमासो । सुद्धदसमीडिआणं, आसाढीपुण्णिमोसरणं ॥ 1 ॥ ति श्रीपर्युषणाकल्पनियुक्त्यादिवचनादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युपणा कृता विलोक्यते, तथाविधाने च पर्वणोऽनयत्यात् । "तत्थ णं बहवे भवणवै-वाणमंतर-जोइसिआवेमाणिआ देवा चाउम्मासिअपाडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणनाणुप्पत्तिपरि ॥ 179 ॥
Page #375
--------------------------------------------------------------------------
________________ निघाणमाइएसु अ देवकज्जेसु अ देवसमुदइएस अ देवसमितीसु अ देवसमवासु अ देवपओअणेसु अ एगयओसहिआ समुवागया समाणा पमुइअपकीलिआ अट्ठाहियारुवाओ महामहिमाओ करेमाणा पालेमाणा vihariMti"tti श्रीजीवाभिगमोक्तामष्टाहिकां देवादयः कं कुर्युः 1 ततो भाद्रसितपञ्चम्या अर्वा आषाढपूर्णिमाया आरभ्य ये ये पर्युषणाप्रकारास्ते सर्वेऽपि श्रीपर्युषणाकल्पकर्षणपूर्वकवर्षासामाचारीस्थापनरूपा एव न पुनः सांवत्सरिकप्रतिक्रमणादिविशिष्टाः । नन्वेते पर्युषणाप्रकाराः सम्प्रति कथं न क्रियन्ते ? उच्यतेव्यवच्छिन्नत्वात् । तथाऽभिवर्द्धितवर्षे विंशत्यादिदिनैः क्रियमाणगृहिज्ञातावस्थानरूपपर्युषणाप्रकारस्यापि व्यवच्छिन्नत्वात् सम्प्रति तदपि कर्त्तुमनुचितं, प्रतिक्रमणादिकृत्यानि तु दूरापास्तानीत्यत्र बहु वक्तव्यं ग्रन्थगौरवभयान्नेह प्रतन्यते, अत एव कालावग्रहो जघन्यतोऽपि भाद्रपदसितपञ्चम्याश्चतुर्थ्या वारभ्य कार्तिकचतुर्मासिकान्तः सप्ततिदिनमान एवोक्तो न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोर्स सत्तरिराइंदिया jahantreNaM'ti वचनादेकसप्ततिदिनादारभ्यैकदिनोनचातुर्मासिकं यावन्मध्यममवग्रहं स्वीकृत्य पर्युषणानन्तरं मासवृद्धौ दिनानां शतमपि न दोषायेति धार्श्वमवलम्बते, तदयुक्तम्, मध्यमत्वमपि पञ्चाशद्दिनलक्षणानियतावग्रहमध्यात् पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यान्न पुनः पर्युषणानन्तरमपि दिनवृज्या अन्यथा कार्तिकचतुर्मास कानैयत्यं स्यादित्यलं प्रपञ्चेनेति । उत्कर्षतो वर्षायोग्यक्षेत्रान्तराभावे आषाढमासकल्पेन सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणापि सह पाण्मासिक इति । तत्र द्रव्य 1 क्षेत्र 2 काल 3 भाव 4 स्थापना चैवं द्रव्यस्थापना- तृणडगलः
Page #376
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 18 ॥ ASTERES45 छारमलकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र च सचित्तद्रव्यं शैक्षो न प्रत्राज्यते अतिश्रद्धं किरणाव0 राजानं राजामात्यं वा विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं च सोपधिकः शैक्षः एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ 1, क्षेत्रस्थापना-सक्रोशं योजनं ग्लानवैद्यौषधादौ च कारणे चत्वारि पञ्च वा योजनानि 2 कालस्थापना-चत्वारो मासास्तत्र कल्पन्ते 3 भावस्थापना-क्रोधादीनां विवेकर्याभाषादिसमितिषु चोपयोग 4 इति ॥ 7 ॥ 8 ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं ओग्गहं ओगिन्हित्ता णं चिहिउं अहालंदमवि ओग्गहे ॥ 9 ॥ व्याख्या-वासावासमित्यादितःअहालंदमवि ओग्गहे त्ति पर्यन्तम् , तत्र वर्षावासं पर्युषितानां स्थितानां निर्ग्रन्थानां । निर्ग्रन्थीनांवा सर्वतः चतसृषु दिक्षु विदिक्षु च सकोसंयोजनमवग्रहमवगृह्य अथालंदमपीति अथेत्ययं निपातः लन्दमिति कालस्याख्या ततोलन्दमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते न बहिर्लन्दकालमपि स्थातुं कल्पते, तत्र यावत्कालेनोद ॥ 18 ॥ काः करः शुष्यति तावान् कालो जघन्यं लन्द, उत्कृष्टं पञ्चाहोरात्रास्तयोरन्तरे मध्यं, यथा-रेफप्रकृतिरप्यरेफ-10 प्रकृतिरपीति, एवं लन्दमप्यवग्रहे स्थातुं कल्पते अलन्दमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, ऊर्ध्वाधोमध्यग्रामान् विना चतसृषु दिक्षु गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां तु पदसु दिक्षु उपाश्रयात्सार्द्ध
Page #377
--------------------------------------------------------------------------
________________ 3455445A कोशद्वयं गमागमेन पञ्चक्रोशावग्रहः । यच्चानन्तरं विदिक्षु इत्युक्तं तद् व्यावहारिकविदिगपेक्षयाऽवगन्तव्यम् , यतो भवन्ति हि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु, निश्चयिकविदिक्षु चैकप्रदेशात्मकत्वान्न गमनागमनसम्भवः, अटवीजलादिना व्याघाते तु त्रिदिक्को द्विदिक्क एकदिक्को वाऽवग्रहो भाव्यः ॥ 9 ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ 10 ॥ व्याख्या-वासावासमित्यादितो गंतु पडिनिअत्तए त्ति पर्यन्तं सुगमम् ॥ 10 ॥ जत्थ नई निच्चोयगा निच्चसंदणा नो से कप्पर्3a सबओ समंता सक्कोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ 11 ॥ ___ व्याख्या-जत्थ नई इत्यादितो निअत्तए त्ति पर्यन्तम्, तत्र यत्र नदी नित्योदका-नित्यमस्तोकजला नित्यस्यन्दना-नित्यश्रवणशीला सततवाहिनीत्यर्थः ॥ 11 ॥ एरावई कुणालाए, जत्थ चकिआ सिआ, एगं पायं जले किच्चा एगं पायं थले किच्चा एवं चकिआ एवन्हं कप्पइ सवओ समंता सकोसं जोयणं गंतुं पडिनियत्तए ॥ 12 ॥ व्याख्या-एरावई इत्यादितो निअत्तए त्ति पर्यन्तम्, तत्र एरावती नाम नदी कुणालापुर्यां सदा द्विक्रोश 5
Page #378
--------------------------------------------------------------------------
________________ किरणाव0 कल्पसूत्र ॥ 18 ॥ HASHASAOMOM वाहिनी तादृशी नदी लंघयितुं कल्पते स्तोकजलत्वात् , पर्युषणाकल्पटिप्पनके त्वेरावती नदी वर्षाकाले अक- ल्प्यत्वेनैव व्याख्याताऽस्ति, परं बृहत्कल्पादिभिर्विसंवादित्वाद्विचार्यमेवैतद् व्याख्यानमिति । जत्थ चक्किआ त्ति यत्र शक्नुयात् सिआ यदि एकं पादं जलमध्ये निक्षिप्य एकं च पादं स्थले-आकाशे कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गन्तुं शक्नुयात् तदा तत्परतः स्थितप्रामादौ भिक्षाचर्या कल्प्या नान्यथा, एकं पादं जलान्तः प्रक्षिपति द्वितीयं च जलादुपर्युत्पाटयति तदा कल्प्या, जलं विलोड्य गमने त्वकल्प्येत्यर्थः ॥ 12 ॥ . एवं च नो चक्किआ एवं से नो कप्पइ सव्वओ समंता सकोसं जोयणं गंतुं पडिनिअत्तए ॥ 13 ॥ व्याख्या एवं चेत्यादितो निअत्तए ति यावत् , तत्र एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । / यत्र च जबाधं यावदुदकं स दकसहः नाभिं यावलेपः तत्परतो लेपोपरि, तत्र ऋतुबद्धे काले भिक्षाचर्यायां यत्र त्रयों दकसबहाः वर्षासु च सप्त भवेयुस्तत्र क्षेत्रं नोपहन्यते चतुरादिभिरष्टादिभिश्च तैरुपहन्यते, ते च ऋतुबद्धे |गतागतेन पट्र वर्षासु च चतुर्दश स्युः, लेपश्चैकोऽपि क्षेत्र हन्ति किं पुनर्लेपोपरि, तथा यदि चतुरो मासान् एकद्वियादिदिनान् वा उपोषितः स्थातुमशक्तः तदा जघन्यतोऽपि पूर्वक्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यादिति ॥ 13 ॥ वासावासं पजोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै, दावे भंते! एवं से कप्पर्3a, दावित्तए नो से कप्पइ पडिगाहित्तए ॥ 14 ॥ ॥ 18 //
Page #379
--------------------------------------------------------------------------
________________ 484-%25ARSA vyAkhyA-vAsIvAsamityAditaH paDigAhittae ti paryantam , tatra atthe gaiANaM tti astyetat यदेकेषां |साधूनों पुरत एवमुक्तपूर्व भवति गुरुभिरिति गम्यते चूर्णी तु 'अत्थेगइआ आयरिया' इत्युक्तं 'अस्थं मासह आयरिओ' सि वचनात् , अर्थ एव-अनुयोग एव एकायिता-एकाग्रचेतसोऽकायितास्तेषां अथवा अस्त्येतत् एकेपामाचार्याणामिदमुक्तपूर्व भवतीति व्याख्येयम् , तत्र च षष्ठी तृतीयार्थे ततश्चाचार्यैरेवमुक्त भवति-यत् दावे भंते त्ति हे भदन्त ! कल्याणिन् ! साधो! दावे इति-ग्लानाय दद्याः 'खार्थिके णो वा' दापयेः-दद्याः अशनादिकमानीयेति गम्यते, अनेन च ग्लानदानादेशेनाद्यचतुर्मासकादौ खयं मा प्रतिगृण्हीयात् इत्युक्तं एवमुक्ते से तस्य साधोः कल्पते दातुमर्थात् ग्लानाय न खयं प्रतिगृहीतुं गुरुणाऽननुज्ञातत्वात् ॥ 14 ॥ वासावासं पजोसवियाणं अत्थे गैयाणं एवं वृत्तपुव्वं भवै पडिगाहेहि भंते! एवं से। कप्पइ पडिगाहित्तए नो से कप्पइ दावित्तए ॥ 15 ॥ व्याख्या-वासावासमित्यादितः नो से कप्पइ दावित्तए त्ति पर्यन्तम् , तत्र गुरुणोक्तं वयं प्रतिगृण्हीयाः ग्लानायान्यो दास्यति नासौ वाऽद्य भोक्ष्यते ततः प्रतिगृहीतुं कल्पते न ग्लानाय दातुम् ॥ 15 ॥ वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं वुत्तंपुत्वं भवै दावे भंते पडिग्गाहेहि भंते ! एवं से कप्पइ दावित्तए वि पडिग्गाहिसए बि ॥ 16 ॥ CADAA GRAAUN
Page #380
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 182 ॥ व्याख्या-वासावासमित्यादितः पडिग्गाहित्तए वि त्ति पर्यन्तम् , तत्र अथ गुरुणोक्तं स्याद् भदन्त ! दद्याश्च किरणाव0 ग्लानाय प्रतिगृण्हीयाश्च यदद्य त्वमक्षमोऽसीति ततो दानं तस्मै प्रतिग्रहणं च स्वयं कल्पते, गुरुभिरनुक्ते चेत् ग्लानायानयति खयं वा गृण्हाति तदा परिष्ठापनिकादिदोषोऽजीर्णादिना ग्लानत्वं वा मोहोद्भवो वा क्षीरादौ च धरणाधरणे आत्मसंयमविराधनेति ॥ 16 ॥ वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरुग्गाणं बलिअसरीराणं इमाओ नवरसविगईओ अभिक्खणं अभिक्खणं आहारित्तए तं जहा खीरं 1 दहिं 2 णवणीअं 3 सप्पिं 4 तिल्लं 5 गुडं 6 महुं 7 मजं 8 मंसं 9 ॥ 17 ॥ व्याख्या-वासावासमित्यादितो मंसं ति पर्यन्तम् , तत्र हृष्टानां-तरुणत्वेन समर्थानां युवानोऽपि केचित्सरोगाः । स्युरित्याह-अरोगाणां क्वचिद् आरुग्गाणमिति पाठस्तत्रारोग्यमस्त्येषामित्यभ्रादित्वादप्रत्यये आरोग्यास्तेषां, तादृशा 6 अपि केचित् कृशाङ्गाः स्युरित्याह-बलिकशरीरिणां, रसप्रधाना विकृतयो रसविकृतयस्ता अभीक्ष्णं-पुनः पुनर्न कल्पन्ते, रसग्रहणं तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्ष्णग्रहणं पुष्टालम्बने कदाचित्तासां परिभोगानुज्ञार्थ, ॥ 182 ॥ नवग्रहात्कदाचित् पक्वान्नं गृह्यतेऽपि । विकृतयो द्विधा सञ्चयिका असञ्चयिकाश्च, तत्रासञ्चयिकाः दुग्धदधिपक्कानाख्या ग्लानत्वे वा गुरुबालवृद्धतपखिगच्छोपग्रहार्थे वा श्रावकादरनिमन्त्रणाद्वा ग्राह्याः, सञ्चयिकास्तु घृततैल SCOEACCESSACS-CERS
Page #381
--------------------------------------------------------------------------
________________ 4%A5%85 गुडाख्यास्तिस्रस्ताश्च प्रतिलाभयन् गृही वाच्यः महान् कालोऽस्ति ततो ग्लानादिकार्ये ग्रहीष्यामः स वदेत् गृहीत चतुर्मासी यावत्प्रभूताः सन्ति ततो ग्राह्याः बालादीनां च देया न तरुणानाम् । यद्यपि मद्यादिवर्जन यावज्जीवमस्त्येव तथापि कदाचिदत्यन्तापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥ 17 ॥ वासावासं पजोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै, अट्ठो भंते! गिलाणस्स, से अ वैज्जा अट्ठो, से अ पुच्छेअव्वे केवइएणं अट्ठो? से य वैजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयै से पमाणओ पित्तव्वे, से अ विन्नविजा, से अ विन्नवेमाणे लभेजा, से अ पमाणपत्ते हौ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वैज्जा पडिगाहेहि अजो तुम पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ 18 ॥ व्याख्या-वासावासमित्यादितो नो से कप्पइ गिलाणनीसाए पडिग्गाहित्तए त्ति पर्यन्तम्, तत्र अस्त्येकेषां 6 वैयावृत्त्यकरादीनामेवमुक्तपूर्व भवति गुरुं प्रतीति शेषः, हे भदन्त ! भगवन! अर्थः-प्रयोजनंग्लानस्य विकृत्येति काका प्रश्नावगतिः एवमुक्ते स च गुरुर्वदेत् अर्थः से अ पुच्छेइ ति तं च ग्लानं स वैयावृत्त्यकरः पृच्छति क्वचित् % %A5
Page #382
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 183 ॥ से अ पुच्छेअवे त्ति पीठः तत्र ग्लानः प्रष्टव्यः किं पृच्छतीत्याह - केवहणं अट्ठो कियता विकृतिजा तेन क्षीरादिना तवार्थः तेन च ग्लानेन खप्रमाणे उक्ते स वैयावृत्यकरो गुरोरये समागत्य श्रूयात् एवपूर्ण अट्ठी गिलाणस्स इति इयतार्थो ग्लानस्य, ततो गुरुराह-जं से इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन से इति तद्विकृतिजातं ग्राह्यं त्वया से अविण्णविज्जा स च वैयावृत्त्यकरादिर्विज्ञपयेत् - याचेत् गृहस्थपार्श्वात् विज्ञप्ति - धातुरत्र याञ्चायां, स च याचमानो लभेत तद्वस्तु, तच्च प्रमाणप्राप्तं पर्याप्तं जातं ततश्च होऊ अलाहि चि साधुप्रसिद्धइत्थमिति शब्दस्यार्थे भवत्विति पदं अलाहि त्ति सृतमित्यर्थः, 'अलाहिं निवारणे' इति वचनात् अन्यन्मा दाः इति वक्तव्यं स्यात् गृहस्थं प्रति ततो गृही प्राह-अथ किमाहुर्भदन्ताः - किमर्थं सृतमिति ब्रुवते भवन्तः इत्यर्थः, साधुराहएवइएणं अट्ठो गिलाणस्स एतावताऽर्थो ग्लानस्य सिआ कदाचित् एवं साधुमेवंवदन्तं परो दाता गृही वदेत् किमित्याह अजो इत्यादि हे आर्य! प्रतिगृहाण त्वं पश्चाद्यदधिकं तत्त्वं भोक्ष्यसे- भुञ्जीथाः पक्कान्नादि पास्यसि पिबेद्रवं क्षीरादि कचित् पाहिसिस्थाने दाहिसि त्ति पाठः, तत्रातीव हृद्यम्, अन्यस्य साधोर्वा दद्या एवमुक्ते गृहिणा से तस्य साधोः कल्पते प्रतिगृहीतुं न पुनलननिश्रया गार्ग्यात् खयं गृहीतुं ग्लानार्थ याचितं मण्डल्यां नानेयमित्याकूतम् ॥ 18 ॥ वासावासं पज्जोसवियाणं अस्थि णं थेराणं तहप्पगाराई कुलाई kar3AIM पत्तियाई थिजाई किरणाव0 ॥ 183 ॥
Page #383
--------------------------------------------------------------------------
________________ वेसासियाई संमयाई बहुमयाइं अणुमयाइं भवंति, तत्थ से नो कप्पर्3a अदक्खुवैत्तए अस्थि ते आउसो ! इमं वा इमं वा से किमाहु भंते ! सही गिही मिन्है वा तेणिअंपिकुजा ॥ 19 ॥ व्याख्या-वासावासमित्यादितः तेणि पि कुज ति पर्यन्तम् , तत्र तहप्पगाराई इत्यादि, तथाप्रकाराणिअजुगुप्सितानि कुलानि-गृहाणि कडाई ति तैरन्यैर्वा श्रावकीकृतानि पतिआई ति प्रत्ययितानि प्रीतिकराणि या, स्थैर्यमस्त्येष्विति स्थैर्याणि प्रीती दाने वा, ध्रुवं लप्सेऽहमत्रेति विश्वासो येष्विति वैश्वासिकानि, सम्मयाई ति । सम्मतयतिप्रवेशानि, बहवोऽपि साधवोऽपि नैको द्वौ वा मता येषु बहूनां वा रहिमानुषाणां मतः साधुप्रवेशो येषु तानि बहुमतानि, अनुमतानि-दातुमनुज्ञातानि अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् अणुमतानीति वा न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति, तत्थ चि तेषु कुलेषु तस्य साधोः अदक्खु इति याच्यं वस्त्वदृष्ट्वा न कल्पते वक्तुं यथाऽस्ति ते आयुष्मन् अमुकममुकं वा बस्त्विति, कुतो यतः सड्डी चि श्रद्धावान् दानवासितको गृही तत्साधुयाचितं वस्तु मूल्येन गृहीत चौर्येणाप्यानीय तद्वस्तु बितरेत् पूर्वकथिते उष्णोदके दुग्धे वा ओदनसकुमण्डकादिप्रक्षिपेद्वा आपणाद्वा नयेत् प्रामियं वा कुर्यादिति, कृपणगृहेष्वदृष्ट्वापि याचने न तथा दोष इत्यर्थः ॥ 19 ॥ वासावासं पजोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पति एगं गोयरकालं गाहावैकलं ACAAKAAAAAAA - -
Page #384
--------------------------------------------------------------------------
________________ -x कल्पसूत्र0 5 ॥ 18 ॥ भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, णपणत्थायरिअवेआवञ्चेण वा एवं किरणाव0 उवज्झायवेयावच्चेण वा तवस्सिवेआवच्चेण वा गिलाणवेआवच्चेण वा खुडएण वा खुड्डिआए वा अव्वंजणजायएण वा ॥ 20 ॥ व्याख्या-वासावासमित्यादितोऽवंजणजाएण वेति पर्यन्तम्, तत्र निच्चभत्तिअस्स त्ति nitymekaashninH| एगं गोअरकालं एकस्मिन् गोचरचर्याकाले सूत्रप्रौरुष्यर्थपौरुष्यनन्तरमित्यर्थः, गाहावैकुलं गृहस्थवेश्म भत्ताए । भक्तार्थ पानाए पानार्थ णण्णत्थेत्यादि, णं वाक्यालङ्कारे अन्यत्राचार्यवैयावृत्त्यात् तद्वयित्वेत्यर्थः, एकवारभुक्तेन यदि तत्कर्तुं न पारयति तदा द्विरपि भुङ्क्ते, यतस्तपोऽपेक्षया वैयावृत्यं गरीयः एवमुपाध्यायादिष्वपि वाच्यम् , अवंजणजायएणं त्ति न व्यानानि-बस्तिकूर्चकक्षादिरोमाणि जातानि यस्यासावव्यञ्जनजातस्ततः खार्थे कस्तस्मात् क्षुल्लकादन्यत्र यावत्तस्य व्यानानि नो भिद्यन्ते तावत्तस्य द्विरपि भुआनस्य न दोषः, यद्वा वैयावृत्त्य|मस्यास्तीत्यभ्रादित्वादप्रत्यये वैयावृत्त्यः आचार्यश्च वैयावृत्त्यश्चाचार्यवैयावृत्त्यौ ताभ्यामन्यत्र एवमुपाध्यायादिष्वपि नेयम्, आचार्योपाध्यायतपखिग्लानक्षुलकानां द्विभक्तस्याप्यनुज्ञातत्वात् ॥ 20 ॥ ॥ 184 // वासावासं पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिञ्चा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिजा
Page #385
--------------------------------------------------------------------------
________________ SHRESTHA kappai se तदिवसं तेणेव भत्तटेणं पजोसवित्तए से अनो संथरिजा एवं से कप्पइ दुच्चपि गा- . हावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 21 ॥ व्याख्या-वासावासमित्यादितः पविसित्तए व ति यावत्, तत्र अयमेवइए इत्यादि, अयं वक्ष्यमाण एतावान् विशेषः यत्स आचार्योपाध्यायादिभ्योऽन्यः साधुश्चतुर्थभोजी प्रातर्निःकम्य-उपाश्रयान्निर्गत्य पूर्वमेव विकट-उद्गमादिशुद्धं प्रासुकाहारं भुक्त्वा पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतद्ग्रह-पात्रं संलिख्य-निर्लेपीकृत्य संमृज्य चप्रक्षाल्य से अत्ति यदि संस्तरेत्-निर्वहेत् तदा तत्र दिने तेनैव भक्तार्थेन-भोजनेन परिवसेत् , अथ न संस्तरेत् स्तोकत्वात् तदा दुचंपि त्ति द्वितीयवेलायामपि भिक्षेतेत्यर्थः ॥ 21 ॥ वासावासं पजोसवियस्स छटुभत्तियस्स भिक्खुस्स कप्पंति दो गोयरकाला गाहावै कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 22 ॥ व्याख्या-वासावासमित्यादितः पविसित्तए त्ति पर्यन्तम्, तत्र षष्ठभक्तिकस्य द्वौ गोचरकालाविति ॥ 22 ॥ वासावासं pa0 अटुमभत्तियस्स भिक्खुस्स कप्पंति तओ गोयरकाला गाहा0 bha0 pA0ni0 p0|| 23 // 498432X***ISOSASSAGE*
Page #386
--------------------------------------------------------------------------
________________ SMARSHASKA ananmanimanawaner कम्पसून व्याख्या-वासावासमित्यादितः पविसित्तए ति यावत् , तत्र अष्टमभक्तिकस्य त्रयः, न च प्रातहीतमेव धारयेत् । किरणाव ॥ 185 ॥ 18 सञ्चयसंसक्तिसाप्राणादिदोषप्रसङ्गात् ॥ 23 ॥ वासावासं pa0 विगिट्टभत्तिअस्स भिक्खुस्स कप्पति सव्वे वि गोयरकाला गाहा0 bha0 pA0 ni0p0||24|| व्याख्या-यासा0 पवि0 तत्र विगिट्ठभत्तिअस्स त्ति अष्टमादूर्वं यत्तपस्तद्विकृष्टभक्तमुच्यते सव्वे वि गोअरकाल, त्ति चतुरोऽपि प्रहरान् ॥ 24 ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह वासावासं pa0 निच्चभत्तिअस्स भिक्खुस्स कप्पति सव्वाइं पाणगाइं पडिगाहित्तए, वासावासं pa0 चउत्थभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा-उस्सेइमं संसेइमं चाउलोदगं । वासावासं pa0 छहभत्तिअस्स भिखुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा-तिलोदगं तुसोदगं जवोदगं । वासावासं 50 अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं जहा-आयामं सोवीरं सुद्धवियडं । वासावासं pa0 विकिट्ठभत्तियस्स भिक्खुस्स कप्पति एगे उसिणवियडे पडिगाहित्तए, से वि अ णं अ ऋ ॥ 185 ॥ N5
Page #387
--------------------------------------------------------------------------
________________ sitthe no चेवणं ससित्थे, से वि य णं परिपूए नो चेवणं अपरिपूए, से वि य णं परिमिए नो चेवणं अपरिमिए, से वि य णं बहुसंपुन्ने नो चेव णं अबहुपुन्ने ॥ 25 ॥ व्याख्या - वासावासमित्यादितो नो चेव णं अबहुपुन्ने ति यावत्, तत्र सव्वाई पाणगाई ति पानैषणोक्तानि वक्ष्यमाणानि वोत्खेदिमादीनि अन्यत्रोक्तानि त्वेवं-" उस्सेइम 1 संसेइम 2 तंदुल 3 तिल 4 तुस 5 जबोदगा 6 यामं 7 / सोवीर 8 सुद्धविअडं 9, अंबय 10 अंबाडम 11 कविद्धं 12 ॥ 1 ॥ मौलिंग 13 दक्ख 14 दाडिम 15-खजूर 16 नालिअर 17 कदर 18 बोर 19 जलं । आमलगं 20 चिंचापाणगाइ 21, पढमंगभणिआई ॥ 2 ॥ " तथा - "आयामगं चेव जयोदणं च, सीअं सोवीरं च जबोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाई परिव्यए जे स भिक्खु ॥ 1 ॥ त्ति श्रीउत्तराध्ययने इत्यादि, अत्र च ग्रन्थे "उस्सेइम 1 संसेइम 2 - चाउल 3 तिल 4 तुस 5 जवाण 6 तह उदयं । आयामं 7 सोवीरं 8 च सुद्धविअर्ड 9 जलं नवहा ॥ 1 ॥ " सि तत्र उत्खेदिमं - पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा 1, संखेदिमं संसेकिमं वा यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते 2, चाउलोदगं - तंदुलघावनं 3, तिलोदकं - महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं 4, तुषोदकं - त्रीह्यादिधावनं 5, यवोदकं यवधावनं 6, आयामको - 'वश्रावणं 7, सोवीरं काऐकं 8 शुद्धविकटं- उष्णोदकं, केचित् तु शुद्धविकटशब्देन उष्णोदकं वर्णान्तरादिप्राप्तं शुद्धजलं वेति विकल्प्य व्याख्यानयन्ति तत्तु षट्कल्याणकव्याख्यानव। त्सन्देहविषौषधीगतमेव व्याख्यानं न पुनरागमिकम्, यतः पर्युषणाकल्पचूर्ण्यादिषु स्थानाङ्गवृत्त्यादिषु च यत्र
Page #388
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 186 ॥ क्वापि शुद्धविकटशब्दस्य व्याख्यानमुपलभ्यते तदुष्णोदकपरमेव न पुनर्वैकल्पिकमपीति । उसिणवियडे इत्युष्णजलं तदप्यसिक्थम् , यतः प्रायेणाष्टमोर्ध्व तपखिनः शरीरं देवताऽधितिष्ठति, भत्तपडिआइक्खिअस्स त्ति प्रत्याख्यात। भक्तस्थानशनिन इत्यर्थः, परिपूए त्ति वस्त्रगतिं अपरिपूते तृणकाष्ठादेर्गले लगनात्, तदपि परिमितमन्यथाऽजीर्ण स्थात्, क्वचित् से वि अणं बहुसंपुन्ने नो वि अणं अबहुसंपुण्णे इति, तत्र ईषदपरिसमाप्तं सम्पूर्ण-बहुसम्पूर्ण 'नाम्नः प्राग् बहुर्वा' इति बहुप्रत्ययः, स्तोकतरे हि तृण्मात्रस्यापि नोपशम इति, एवमागमसिद्धेऽप्युत्खेदिमाशुष्णावसाने पानीये प्रत्याख्यानमगाद्यसद्दोषमाविष्कृत्य वर्णान्तरमात्रापन्नं शीतलजलमेवोत्सर्गतः पिबन्तः पानीयाहारलाम्पव्यात्रसेष्वप्यनुकम्पारहिता दीर्घसंसारिणोऽवगन्तव्याः, न चैवंविधपानीयं पिबन्तः सचित्ताहारपरित्यागिनः श्रावका अप्युपलभ्यन्ते तेषामपि त्रसानुकम्पाराहित्यं सम्पत्स्यते इति शङ्कयम् , यतः तैर्वस्त्रपूतीकृतव्यापारितजलादवशिष्टस्य सत्रसजलस्य यतना कर्तुं शक्यत न पुनस्तद्वत्साधुभिरपीति ॥ 25 ॥ वासावासं pa0 संखादत्तिअस्स भिक्खुस्स कप्पति पंचदत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोयणस्स पंच पाणगस्त, अहवा पंच भोयणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगहिया सिया कप्पइ से तदिवसं तेणेव भत्तटेणं pajjosavittae, no se kappai duccaMpi gA0 bha0 paa0ni0p0|| 26 // P // 186 //
Page #389
--------------------------------------------------------------------------
________________ OMOMOM व्याख्या-वासावासं0 पविसत्तए ति यावत् , तत्र संखादत्तिअस्स त्ति सङ्ख्यया उपलक्षिता दत्तयो यखेति सञ्जयादत्तिकस्तस्य दत्तिपरिमाणवत इत्यर्थः, लोणासायण त्ति लवणं किल स्तोकं दीयते यदि तावन्मात्रं भक्तपानस्य गुण्हाति साऽपि दत्तिर्गण्यते अतो लवणाखादनमात्रमपि प्रतिगृहीता दत्तिः स्यात्, पञ्चेत्युपलक्षणं तेन चतस्त्रस्तिस्रो द्वे एका षट् वा सप्त वा यथाऽभिग्रहं वाच्याः, केनचित्पञ्च दत्तयो भोजनस्य लब्धाः तिस्रश्च पानकस्य ततोऽवशिष्टाः पानसक्ता भोजने भोजनसक्ता वा पाने इत्येवं समावेशोऽकल्प्य इत्यर्थः ॥ 26 ॥ वासावासं पजोसविआणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडि संनियदृचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्निअट्टचारिस्सइत्तए, एगे पुण एवमाहंसु ना व परेणं संखडि संनियदृचारिस्सइत्तए ॥ 27 ॥ व्याख्या-वासावासमित्यादितः संनिअट्टचारिस्सइत्तए ति यावत् , तत्र उपाश्रयात्-शय्यातरगृहादारभ्य यावसप्तगृहान्तरं-सप्तगृहमध्ये संखडि ति संस्क्रियते इति संस्कृतिः-ओदनपाकस्तां गन्तुं न कल्पते-पिण्डपानार्थ तत्र न गच्छेदित्यर्थः, तेषां गृहाणां सन्निहिततया साधुगुणहृतहृदयत्वेनोगमादिदोषसम्भवात् एतावता-शय्यातरगृहमन्यानि च षडासन्नगृहाणि वर्जयेदित्युक्तं, कस्य न कल्पते इत्याह-सन्निअट्टचारिस्स त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्च:
Page #390
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 187 ॥ | रति विहरतीति सन्निवृत्तचारी - प्रतिषिद्धवर्द्धकः साधुस्तस्य, बहवस्त्वेवं व्याचक्षते सप्तगृहान्तरं संखर्3i-जनसङ्कुलजेमनवारलक्षणां गन्तुं न कल्पते इति, द्वितीयमते शय्यातरगृहमन्यानि च सप्त गृहाणि वर्जयेदित्युक्तं, तृतीयमते परंपरेणं ति परंपरया व्यवधानेन सप्तगृहान्तरमेतुं न कल्पते, परंपरता च शय्यातरगृहं तदनन्तरमेकं गृहं ततोऽपि सप्त गृहाणि ॥ 27 ॥ वासावास pa0 नो कप्पर्3a पाणिपडिग्गहिअस्स भिक्खुस्स कणगफुसिअमित्तमवि वुट्टिकासि निवयमाणंसि गाहावैकुलं bha0 pA0 ni0 pa0 // 28 // व्याख्या - वासावा समित्यादितः पविसित्तए त्ति पर्यन्तम्, तत्र पाणिपडिग्गहिअस्स त्ति जिनकल्पिकादेः कणगफुसिआ फुसारमात्रमवश्यायो - मिहिका वर्ष वा वृष्टिकायो - 'ष्कायवृष्टिः ॥ 28 ॥ वासावासं pa0 पाणिपडिग्गहिअस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंर्3अवायं पडिगाहित्ता पज्जोसवित्तए, पज्जोसवेमाणस्स सहसा बुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहिता उरंसि वाणं निलिज्जिज्जा, कक्खंसि वाणं समाहडिजा, अहाना वाणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिसि दए वा दगरए वा दगफुसिया वा णो परियावज्जइ ॥ 29 ॥ किरणाव0 ॥ 187 ॥
Page #391
--------------------------------------------------------------------------
________________ व्याख्या - वासावासमित्यादितो दगफुसिआ वा णो परिआवजह त्ति यावत्, तत्र अगिहंसि त्ति अनाच्छादिते। आकाशे इत्यर्थः, पिण्डपातं आहारं प्रतिगृह्य पज्जोसवित्तए आहारयितुं न कल्पते, पज्जोसवेमाणस्स कदाचिदाकाशे भुञ्जानस्य यद्यर्द्धभुक्तेऽपि वृष्टिपातः स्यात् तदा पिण्डपातस्य देशं भुक्तवा देशं चादाय पाणिमाहारैकदेशसहितं पाणिना - द्वितीयहस्तेन परिधाय - आछाद्य उरसि - हृदये निलीयते - निक्षिप्येत् वाणमिति तं साहारं पाणि कक्षायां वा समाहरेत्-अन्तर्हितं कुर्यात् एवं च कृत्वा यथाछन्नानि - गृहिभिः खनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् वृक्षमूलानि वा, यथा से तस्य पाणौ दकादीनि न पर्यापद्यन्तेन्न पतन्ति वा, तत्र दकं - बहवो विन्दवः दकरजो - बिन्दुमात्रं दगफुसिआ फुसारं अवश्याय इत्यर्थः । ननु जिनकल्पिकादयो देशोनदशपूर्वरत्वेनातिशयज्ञानिनस्तैश्च प्रागेवोपयोगः कृतो भविष्यतीति कथमर्धमुक्तेऽपि वृष्टिः सम्भवेत् ? सत्यं छाद्मस्थिकोपयोगस्तथा स्यान्न । वेत्यदोषः ॥ 29 ॥ उक्तमेवार्थ निगमयन्नाह वासावासं pa0 पाणिपडिग्गहिअस्स भिक्खुस्स जं किंचि कणगफुसिअमित्तं पि निवडै नो से कप्पइ गाहा0sa0 pA0 ni0 pa0 // 30 // व्याख्या-वासावासमित्यादितः पवित्तिए त्ति यावत्, तत्र कणगफुसिअमित्तं पि त्ति कणो - लेशस्तन्मात्रकं पानीयं कणकं तस्य फुसिआ - फुसारमात्रम् ॥ 30 ॥ उक्तः पाणिपात्रविधिः । अथ पतद्ब्रहधारिणस्तमाह---
Page #392
--------------------------------------------------------------------------
________________ न किरणाव ॥ 18 ॥ वासावासं pa0 पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअबुट्टिकायंसि गाहावैकुलं भत्ता pA0ni0pa0, कप्पइ से अप्पवुट्रिकायंसि संतरुत्तरंसि गाहा0 bha0 pA0ni0 pa0 / // 31 // (ग्रंथाग्रं0 1100). व्याख्या-वासावासमित्यादितः पविसित्तए ति यावत् , तत्र पडिग्गहधारिस पतग्रहधारिणः स्थविरकल्पिकस्य वग्धारिअवुद्विकार्यसि त्ति अच्छिन्नधारा वृष्टिः यस्यां वा वर्षा कल्पो तीनं वा श्योतति वर्षाकल्यं वा भित्त्वाऽन्तःकायमार्द्रयति या वृष्टिस्तत्र विहन्तुं न कल्पते, अपवादे त्वशिवादिकारणैर्भिक्षाकालाद्यकालमेघाद्ययोग्यक्षेत्रस्थाः श्रुतपाठकास्तपखिनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्टिकेन जीर्णेन जीर्णेनेति लोकप्रसिद्धेन सौत्रेण वा कल्पेन तथा तालपत्रेण वा पलाशछत्रेण वा प्रावृता विहरन्त्यपि, संतरुत्तरंसि त्ति आन्तरः सौत्रकल्प उत्तर औ|णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते, अथवाऽन्तर इति कल्प उत्तरं वर्षाकल्पः कम्बल्यादि, चूर्णिकारस्तु 'अंतरं रयहरणं पडिग्गहो वा उत्तरं पाऊणकप्पो तेहिं सह' ति ॥ 31 ॥ वासावासं pa0 निग्गंथस्स निग्गंथीए वा गाहा. पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्रिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ 32 ॥ %AAAAAAAAKE // 18 //
Page #393
--------------------------------------------------------------------------
________________ SASARA व्याख्या-वासावासमित्यादितो उवागच्छित्तए ति यावत् , तत्र निग्गिन्झिआ निग्गिज्झिआ त्ति स्थित्वा स्थित्वा वर्षति अहे उवस्सयंसि वा आत्मनः साम्भोगिकानामितरेषां वोपाश्रयस्याधः तदभावे विकटगृहे-आस्थानमण्डपिकायां यत्र ग्राम्यपर्षदुपविशति, तत्र स्थितो हि वेलां वृष्टेः स्थितास्थितखरूपं च जानाति यथाऽशङ्कनीयश्च स्यात् वृक्षमूलं वाऽनिर्गलकरीरादौ उवागच्छित्तए त्ति उपागन्तुम् ॥ 32 ॥ तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पइ से चाउलोदणे पडिगाहित्तए, नो कप्पइ से भिलिंगसूवे पडिगाहित्तए ॥ 33 ॥ तत्थ से पुवागमणेणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पर्3a से भिलिंगसूवे पडिगाहित्तए नो से कप्पर्3a चाउलोदणे पडिगाहित्तए ॥ 34 ॥ तत्थ से पुवागमणेणं दोवि पुव्वाउत्ताई कप्पंति से दोवि पडिगाहित्तए, तत्थ से पुव्वागमणेणं दोवि पच्छाउत्ताइं एवं नो से कप्पंति दोवि पडिगाहित्तए, जे से तत्थपुवागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुवागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ॥ 35 ॥ व्याख्या-तत्थ से पुव्वेत्यादितः पडिगाहित्तए ति यावत् सूत्रत्रयेण सम्बन्धः, तत्र तत्थ त्ति विकटगृहवृक्षमू USANTASAARESSESPRESSE ka048
Page #394
--------------------------------------------------------------------------
________________ कल्पसूब ॥ 189 ॥ 5-15455689+ लादौ स्थितस्य तस साधोः पुज्वागमणेणं ति आपममात् पूर्वकालं अथवा पूर्व साधुराणतः पक्षादायको गहुं प्रवृत्त इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते, पश्चादायुक्तो भिलिङ्गसूपो-मसूरदालिआषिकदालिर्वा सस्नेहसूपो वा न कल्पते, तत्र पूर्वायुक्तः-साध्वागमनात् पूर्वमेव खार्थे गृहस्थैः पक्तुमारब्धः, साधावागते च यः पक्तुमारब्धः स पश्चादायुक्तः स च न कल्पते उद्गमादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते तदभावात् , एवं शेषालापकद्वयमपि भाव्यम् । जे से सत्वेस्यादिना सनहस्तु स्पष्ट एव, केचित्तु यचुल्यामारोपित्तं तत्पूर्वायुक्तं, अन्ये तु वत्समीहितं तत्पूर्वायुक्तं, समीहित नाम-पत्याकार्थमुपढौकितं, एतौ च द्वावप्वनादेशी, दिशस्वयं साध्यागमनात् पूर्व गृहिभिः स्वार्थमुपस्क्रियमाणं तत्पूर्घायुक्तं तथा चागमः-"पुब्बाउत्तारुहिनं, केसिंधि संगीहि तुजं तत्थ । एए न हुंति दुन्नि वि, पुन्वपवत्तं तुजं तत्व ॥ 1 ॥ " अनादेशे त्वयं हेतु:--"पुवालहिए असमी-हिए अ किं बुज्झइ न खल्लु भन्नं । तम्हा जं खलु उचि, तं तु पमाणं न इअरं तु ॥ 2 ॥ बालगच्छाईहि, नाजं आयरमणासरेहिं 6 |च । जं जुग्गं तं गिण्हइ, दवपमाणं च जाणिज्जा ॥ 3 ॥ " ॥ 33 // 34 // 35 // .. बासावासं pa0 निग्गंथस्स गाहावदकलं पिंडबायपडिआए. अणुपविल्स निगिजिना नि ग्गिझिअ बुष्टिकाए निवहजा कप्पह से अहे आरामंसि वा जाव उनागछिलए, नो से क. प्पइ पुव्वगहिएणं भत्तपाणेणं वेलं उवायणाचित्तए, कप्पडू से पुण्यात विषडणं भुचा SCkhana ॥ 189 //
Page #395
--------------------------------------------------------------------------
________________ पिञ्चा पडिग्गहगं संलिहिल 3 संपमनिन र एमापर्ष भंडग कटु मापसे रिए अगेष उवस्सए तेणेव उवागच्छित्तए, नो से कप्पड तं रयणि तत्व चाचणाक्सिए ॥ 31 ॥ व्याख्या-वासावासमित्यादितो मो सेकया तं वर्णि तत्व उपाषणाविसर नि पर्वत, समल बायणावित्तए ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तत्र का मेरेत्याह विअडगं इत्यादि विकटं-उद्-दू गमादिशुद्धं भुक्त्वा पीत्वा च एकत्रायतं-सुषद्धं भाण्डक-पानकायुपकरणं कृत्वा वपुषा सह प्रावय वर्षखप्पमस्तमिते सूर्ये वसतावागन्तव्यमेव, बहिर्वसतस्त्वेकाकिन आत्मपरोभयसमुत्था बहवो दोषा, वसतिस्थाः साचवा-2 चतिं कुर्युरिति ॥ 36 ॥ वासावासं पजोसवियस्स निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अशुपविटुस्स निग्गिजिअ 2 बुट्टिकाए निबैजा कप्पर्3a से अहे आरामंसि वा जाव उवागच्छित्तए ॥ 37 ॥ व्याख्या-वासावासमित्यादित उवागच्छित्तए ति यावत्सुगमम् ॥ 37 ॥ अथ कथं विकटेग्रहवृक्षमूलादी स्थैयमित्याहतस्थ नो कम्पइ एगस्स निग्गंधस्स एणाए निग्गंधीए एगओ चिडित्तए । , आय नो कपा एगस्स निग्गथस्स दुन्ह मिग्गंधीणं एगओ चिटित्तए 2, तस्य नो कापड कुन निपाणं EASGEEK
Page #396
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 19 ॥ 555555555 एगाए निग्गंथीए एगओ चिट्टित्तए 3, तत्थ नो कप्पइ दुन्हं निग्गंथाणं दुन्हं निग्गंथीणं एगओ चिट्टित्तए 4, अत्थि अ इत्थ केइ पंचमे खुडुए वा खुड्डिआए वा अन्नेसिं वा संलोए सपडिदुवारे एवं न्हं कप्पइ एगओ चिट्टित्तए ॥ 38 ॥ व्याख्या-तत्थ नो कप्पइ एगस्सेत्यादित एगओ चिट्टित्तए ति यावत् , व्याख्यानं सुबोधम् , एकाकित्वं च तस्य सङ्घाटिके उपोषितेऽसुखिते वा कारणविशेषाद्वा स्यात् अत्थि अ इत्थ केइ त्ति अस्ति चात्र कश्चित्पञ्चमः क्षुल्लकः साधूनां, साध्वीनां च क्षुल्लिका, उत्सर्गतः साधुरात्मना द्वितीयः संयत्यस्तु व्यादयः 'पदको भिद्यते मन्त्र इति न्यायात् अन्नेसि वा संलोए त्ति यत्र क्षुल्लिकादिन स्यात् तत्रान्येषां ध्रुवकमिकलोहकारादीनां वर्षत्यप्यमुक्तखकर्मणां संलोके दृष्टिपथे तत्रापि सप्रतिद्वारे सर्वतोद्वारे सर्वगृहाणां वा द्वारे एवं ण्हं ति एवं कल्पते स्थातुं पहमिसलकारे ॥ 38 ॥ वासावासं pa0 निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अणुप्पविठुस्स निग्गिज्झा 2 वुट्टिकाए निवइज्जा कप्पर्3a से अहे आरामंसि वा अहे उवस्सयंसि वा जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स य एगाए अगारीए एगओ चिट्रित्तए एवं चउभंगो, CONCHECCEO-CCECOACC // 19 //
Page #397
--------------------------------------------------------------------------
________________ अथ अ इत्थ के पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगओ चिट्टित्तए एवं चैव निग्गंथीए अगारस्त य भाणिव्वं ॥ 39 ॥ व्याख्या - वासावासमित्यादितो भाणिअंडं ति यावत्, तत्र निर्ग्रन्थस्यागारीसूत्रे निर्ग्रन्ध्याश्चागारसूत्रे प्रागुक्तरीतिरेव, अगारमस्यास्तीत्यभ्रादित्वादप्रत्ययेऽगारो-गृही ॥ 39 ॥ वासावास pa0 नो कप्पर्3a निग्गंथाण वा निग्गंथीण वा अपरिन्नएणं अपरियन्नयस्स अट्टाए असणं वा 1 पाणं वा 2 खाइमं वा 3 साइमं वा 4 जाव पडिग्गहित्तए ॥ 40 ॥ माहु भंते! इच्छापरो अपरिन्नए भुंजिज्जा इच्छापरो न भुंजिज्जा ॥ 41 ॥ से कि व्याख्या-वासावासमित्यादित इच्छापरो न भुंजिज्जेतिपर्यन्तं सूत्रद्वयम्, तत्र अपरिण्णयणमित्यादि, मम । योग्यमशनादिकं त्वमानयेरित्यपरिज्ञप्तेन- अभणितेन अहं तव योग्यमशनाद्यानेष्ये इत्यपरिज्ञप्तस्यार्थाय - कृतेऽशनादि परिगृहीतुं न कल्पते, प्रश्नपर आह-से किमाहु भंते त्ति अत्र किं कारणम् भदन्त आहुः 1 गुरुराह - इच्छेत्यादि इच्छा चेदस्ति तदा परो यस्मै आनीतं स भुञ्जीत, इच्छा-अभोजनरुचिश्चेत् तदा न भुञ्जीत, यदि च परोऽनिच्छन् दाक्षिण्या भुङ्क्ते ततो ग्लानिस्तस्याजीर्णादिना, न भुङ्क्ते चेत् तदा वर्षासु जलहरित बाहुल्येन स्थण्डिलदौर्लभ्यात् परिष्ठापनादोषः तस्मात् पृष्ट्वाऽऽनेयमिति ॥ 40 ॥ 41 ॥
Page #398
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 19 ॥ SUUU वासावासं0 50 नो कप्पइ निग्गंथाण वा 2 उदउल्लेण वा ससिणिद्धेण वा कारणं असणं वा 1 pA0 2 khA03 sA0 4 आहारित्तए ॥ 42 ॥ से किमाहु भंते ! संस सिणे हाययणा पन्नत्ता ते जहा पाणी 1, पाणिलेहा 2, नहा 3, नहसिंहा 4, भमुहा 5, अहरुट्टा 6, उत्तरुट्टा 7 / अह पुण एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे एवं से कप्पइ असणं वा 4 आहारित्तए ॥ 43 ॥ वासावासं pa0 इह खल्लु निग्गंथाण वा 2 इमाई अट्ट सुहुमाई जाई छउमत्थेणं निग्गंथेण वा 2 अभिक्खणं. 2 जाणियव्वाइं पासियव्वाई पडिलेहियव्वाई भवंति, तं जहा-पाणसुहुमं 1, पणगसुहुमं 2, बीअसुहुमं 3, हरिअसुठुमं 4, पुप्फसुहुमं 5, अंडसुहुमं 6, लेणसुहुमं 7, सिणेहसुहुमं 8 ॥ 44 ॥ से किं तं पाणसुहुने? पाणसुहुमे. पंचविहे पन्नत्ते तं जहा किन्हे 1, नीले 2, लोहिए 3, हालिहे 4, सुकिले 5, अस्थि कुंथू अणुद्धरी नाम समुप्पन्ना जा ठिआ अचलमाणा छउमस्थाणं निग्गंथाण वा 2 नो चक्षुफासं हव्वमागच्छंति, जा अद्विआ चलमाणा छउमस्थाणं नीग्गंथाण वा निग्गंथीण वा चक्खुफासं हव्वमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा 2 -ACTECECKCACASEASANA.COM // 19 // सन
Page #399
--------------------------------------------------------------------------
________________ अभिक्खणं 2 जाणिअव्वा पासिअव्वा पडिलेहियव्वा भवै, से तं पाणसुहुमे 1 / से किं तं पणगसुहमे ? पणगसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव सुकिले । अस्थि पणगसुहुने ताब्वसमाणवन्नए नाम पन्नत्ते, जे छउमत्थेणं जाव पडिलेहियव्वे भवई, से तं पणगसुहुमे 2 / से किं तं बीअसुहुमे ? बीअसुहुमे पंचविहे पन्नत्ते ते जहा-किन्हे जाव सुकिल्ले, अत्थि बीअसुहुमे कणियासमाणवन्नए नाम पन्नत्ते, जे छउमत्येणं जाव पडिलेहिअव्वे भवै, से तं बीअसुहुमे 3 / से किं तं हरिअसुहुमे ? हरिअसुहुमे पंचविहे पन्नत्ते तक किन्हे जाव सुकिल्ले, अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नत्ते, जे निग्गंथेण वा 2 जाव पडिलेहिअवे भवै, से तं हरिअसुहुमे 4 / से किं तं पुप्फसुडुमे ? पुप्फसुहुमे पंचविहे पन्नत्ते त. किन्हे जाव सुकिल्ले, अत्थि पुप्फमुहमे रुक्खसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअन्वे भवै, से तं पुप्फसुहुमे 5 / से किं तं अंडसुहमे ? अंडसुहमे पंचविहे पन्नत्ते, तं जहा-उदंसंडे 1, उक्कलिअंडे 2, पिपीलिअंडे 3, हलिअंडे 4, हल्लोहलिअंडे 5, जे निग्गंश्रेण 2वा जाव पडिलेहिअव्वे भवन, सेतं अंडसुहुमे 6|से किं तं लेणसुहुमे ? लेणंसुहुमे पंच ब
Page #400
--------------------------------------------------------------------------
________________ ARIkiraNAva कल्पसूत्र ॥ 192 ॥ * विहे पन्नत्ते taM0 उत्तिंगलेणे 1, भिंगुलेणे 2, उज्जुए 3, तालमूलए 4, संबुक्कावट्टे 5, नामं पंचमे जे छउमत्थेण जाव पडिलेहिअव्वे भवै, से तं लेणसुहुमे 7 / से किं तं सिणेहसुहुने ? सिणेहसुहुमे पंचविहे पन्नत्ते taM0 उस्सा 1, हिमए 2, महिआ 3, करए 4, हरतणुए 5, जे छउमत्थेणं जाव पडिलेहिअव्वे भवै, से तं सिणेह सुहुमे 8 ॥ 45 ॥ व्याख्या-वासावासमित्यादितः से तं सिणेहसहमे त्ति पर्यन्तम् सूत्रचतुष्टयेन सम्बन्धः तत्र उदउल्लेणेत्यादि udakAi~Na-गलद्विन्दुयुक्तेन सस्निग्धेन-ईषद्विन्दुयुक्तेन । से किमाहु भंते! स भगवान् तीर्थकरः किं कारणमत्राह गुरुराह-सत्तेत्यादि सप्त स्नेहायतनानि-जलावस्थानानि येषु जलं चिरेण शुष्यति, पाणी-हस्तौ पाणिरेखा-आयूरेखादयस्तासु चिरमुदकस्थितिः, नखा-अखण्डाः, नखशिखाः-तदग्रभागाः, भ्रूः-नेत्रोर्वरोमाणि, अहरुट्ठा दाढिका, उत्तरुट्टा श्मश्रूणि विगतोदको-बिन्दुरहितः छिन्नस्नेहः-सर्वथा उद्धान्ः॥ अट्ठ सुहुमाई इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच सूक्ष्माणि अभीक्ष्णं-पुनः पुनर्यत्र यत्र स्थाननिषीदनादाननिक्षेपादिकं करोति तानि ज्ञातव्यानिसूत्रोपदेशेन द्रष्टव्यानि च-चक्षुषा ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि-परिहर्तव्यतया विचारणीयानि तमिति तद्यथा ॥ प्राणसूक्ष्म पञ्चविधं प्रज्ञप्तं तीर्थकरगणधरैः, एकैकवर्णे सहस्रशो भेदा बहुप्रकाराश्च सयोगाः ते सर्वेऽपि पञ्चसु कृष्णादिष्ववतरन्ति । प्राणसूक्ष्मं तु द्वीन्द्रियादयः प्राणाः यथा-'नुद्धरी कुन्थुः स हि चलन्नेव सम्भा * ** ॥ 192 ॥
Page #401
--------------------------------------------------------------------------
________________ SHREEBRATASHATS व्यते न स्थितः सूक्ष्मत्वात् । पनक-उल्लिः स च प्रायः प्रावृषि भूमिकाष्ठभाण्डादिषु जायते यत्रोत्पद्यते तद्रव्यसमानवर्णश्च, नामं पन्नत्ते त्ति नामेति प्रसिद्धौ बीजसूक्ष्मं कणिका-शाल्यादिवीजानो मुखमूले नखिका-नहीति लोक्रूतिः। हरितसूक्ष्मं पृथिवीसमानवणे हरितं तथाल्पसंहननत्वात् स्तोकेनापि विनश्यति । पुष्पसूक्ष्म वटोदुम्बरादीनां तत्स-II मवर्णत्वादलक्ष्यं तचोत्स्वा(च्छा)सेनापि विराध्यते । अण्डसूक्ष्म उइंशा-मधुमक्षिकामत्कुणाद्यास्तेषामण्डमुइंशाण्ड, उत्कलिकाण्डं-लूतापुटाण्ड, पिपीलिकाण्ड-कीटिकाण्ड, हलिका-गृहकोकिला ब्राह्मणी वा तस्या अण्डं हलिकाण्ड, हल्लोहलिआ-अहिलोडी सरडी ककिण्डी इत्येकार्थाः तस्या अण्डं एतानि हि सूक्ष्माणि स्युः । लयनं आश्रयः सखानां यत्र कीटिकाबनेकसूक्ष्मसत्त्वा भवन्तीति लयनसूक्ष्म, उत्तिङ्गा-भूअका गर्दभाकृतयो जीवास्तेषां लयन मूमावुत्कीर्णगृह उत्तिकालयनं, भृगुः-शुष्कभूराजी जलशोषानन्तरं केदारादिषु स्फुटिता दालिरित्या उजुए ति विल तालमूलक-तालमूलाकारं अधः पृथु उपरि च सूक्ष्मं विवरं, शम्बूकाव-भ्रमरगृह स्नेहसूक्ष्म उस्त ति अवश्यायी यो गगनात्पतति, हिमं-स्त्यानोदबिन्दुः, पिहिका-धूमरी, करका-घनोपला, हरतनुः-भूमिनिःसृततृणाप्रबिन्दुरूपो कायो यवाडरादी दृश्यते अष्टाखपि से तं ति तदेतत् ॥ 45 ॥ वासावासं पजोसविए भिक्खू इच्छिज्जा गाहा0 bha0 pA0ni0 पविसित्तए पा, नो से कप्पर अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पत्तिं गणिं गणहरं गणावच्छेयं वा जे वा
Page #402
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 193 ॥ वस्थ पुरओ काउं विहरै, कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरह, किरणाव इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे gA0 भत्त0 pA0 ni0pa0 ते य से विर्यरिजा, एवं से कप्पइ गाहा0 bha0 pA0 ni0 pa0, ते य से नो वियरिजा एवं से नो कप्पइ bha0 pA0ni0 50 से किमाहु भंते! आयरिया पञ्चवायं जाणंति ॥ 46 ॥ व्याख्या-वासावासं pa0 इत्यादित आयरिआ पञ्चवायं जाणंतीति पर्यन्तम् , तत्र एतत्सूत्रमेतत्सूत्रातिरिक्तानि । चानन्तरवक्ष्यमाणानि त्रीणि सूत्राणि यद्यपि ऋतुबद्धवर्षालक्षणकालद्वयसाधारणसामाचारीविषयाणि तथापि वर्षासु विशेषेणोच्यन्ते आयरिआ पञ्चवायं जाणंति त्ति आचार्यः-सूत्रार्थदाता दिगाचार्यो वा, उपाध्यायः-सूत्राध्यापकः स्थविरो-जानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च, प्रवर्तको-ज्ञानादिषु पवर्तयिता तत्र ज्ञाने पठ गुणय शृणु उद्देशादीन् कुरु इति, दशेने च दर्शनप्रभावकान् सम्मत्यादितर्कान अभ्यस्येति, चारित्रे प्रायश्चित्तमुबहेति, अनेषणीयं-दुष्प्रत्युपेक्षितादि च मा कृथाः, यथाशक्ति द्वादशधा तपो विधेहीलादि, गणी-यस्य पार्थे आचार्याः सूत्राद्यभ्यस्यन्ति गणिनो वाऽन्ये आचार्योः सूत्राद्यर्थमुपसम्पन्नाः, गणधरः-तीर्थकृच्छिष्यादिः, गणावच्छेदको-यः ॥ 19 ॥ साधून गृहीत्वा बहिःक्षेत्रे आस्ते गच्छाधुपष्टम्भार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिका सूत्रार्थोभयवित यं चान्यं सामान्यसाधुमपि वयःपर्यायाभ्यां हीनमपि गीतार्थतया प्रदीपकल्पं पुरतः कृत्वा गुरुत्वेन गृहीत्वा विहरति. ते AMANCE
Page #403
--------------------------------------------------------------------------
________________ असे विभरिजा ते चाचार्यादयः से तस्स वितरेयुः-अनुज्ञां दधुः, से किमाहु भंते त्ति प्राग्वत् आचार्य आह-आय-IPI रिया पञ्चवायं जाणंति त्ति 'बहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात्, आचार्या इति आचार्यादयः । प्रत्यपायं अपायं तत्परिहारं च जानन्ति, प्रतिकूलोऽपायस्य प्रत्यपाय इति विग्रहेण अपायपरिहारेऽपि प्रत्यपायशब्दोऽवगन्तव्यः, अनापृच्छय गतानां वृष्टिर्वा भवेत् प्रत्यनीकाः शैक्षखजना वा उपद्रवेयुः कलहो वा केनचित् A-| चार्यबालग्लानक्षपकप्रायोग्यं प्राचं वाऽभविष्यत् ते चातिशयशालिनस्तत्सर्वं विदित्वा तस्मै अदापयिष्यन् ॥ 46 ॥ - एवं विहारभूमि वा विआरभूमि वा अन्नं वा जं किंचि पओयणं एवं गामाणुगामं दूइजित्तए ॥ 47 ॥ व्याख्या एवं विहारेत्यादितो दूइजित्तए त्ति पर्यन्तम्, तत्र विहारभूमिः-विहारो जिनसमनीति वचनात् चैत्यादिगमनं, विचारभूमिः-शरीरचिन्ताद्यर्थगमनं, अन्यद्वा प्रयोजनं लेपसीवनलिखनादिकमुत्खा(च्छा)सादिवर्जे सर्वमाटच्छयैव कर्त्तव्यमिति तत्त्वं, गुरुपारतब्यस्यैव ज्ञानादिरूपत्वात् गामाणुगामं दूइजित्तए ति हिण्डितुं भिक्षाद्यय कारणे वा ग्लानादौ अन्यथा हि वर्षासु ग्रामानुप्रामं हिण्डनमनुचितमेव ॥ 47 ॥ वासावासं pa0 भिक्खू इच्छिज्जा अन्नयरिं विगइं आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव गणावच्छेअयं वा जं वा पुरओ काउं विहरै, कप्पइ से आपुच्छित्ता HOROSLUCHACHARIA OCEASCHIGANS
Page #404
--------------------------------------------------------------------------
________________ 3 कस्पसत्र0 किरणाप ॥ 194 ॥ 84545454554625% आयरियं वा जाव आहारित्तए, इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाएं समाणे अण्णार विगइं आहारित्तए तं एवै बा एवइक्खुत्तो वा ते य से वियरेजा, एवं से कप्पा अलयरिं विगइं आहारित्तए, ते य से नो विअरेजा एवं से नो कप्पड अन्नयरिं विगई आहारित्तए, से किमाह भंते! आयरिया पच्चवायं जाणंति ॥ 48 ॥ व्याख्या-वासावासमित्यादितो जाणंति ति यावत् , तत्र एवैयं वा इयती वा ऐषहक्खुचो इति एतावतो पारान् अत्र प्रत्यपाया अस्या विकृतेर्ग्रहणेऽस्यायमपायो मोहोद्भवादिः ग्लानत्वादस्य गुणो वेति ॥ 48 ॥ वासावासं pa0भिक्खू इच्छिज्जा अन्नार तेगिच्छिअं आउट्टित्तए तं चेव सवं भाणियव्वं ॥49॥वासावास्ण् पज्जोसविए भिक्खू इच्छिजा अन्नयरं उरालं कल्लाणं सिवं धनं मंगल्लं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपजित्ता णं विहिरित्तए, तं चेव सव्वं भाणियब्वं ॥ 50 ॥ वासावासं pa0 भिक्खू इच्छिजा अपच्छिमारणंतिअसलेहणाजूसणाझूसिए भत्तपाणपडिआइ. क्खिए पाओवगए कालं अणवकंखमाणे विहिरित्तए वा निक्खमित्तंए वा पविसिसए वा, / असणं वा 4 आहारित्तए, उच्चारं वा पासवणं वा परिद्वावित्तए, सज्झाय वा करित्तए, ध.. , म्मजागरियं वा जागरित्तए, नो से कप्पइ अणापुच्छित्ता, तं चेव ॥ 51 ॥ . .! ORECASESSIONS // 19 //
Page #405
--------------------------------------------------------------------------
________________ आ + + + व्याख्या-वासावासमित्यादितस्तं चेव ति यावत् सूत्रत्रयी, तत्र तेगिञ्छि ति वातिक 1 पैत्तिक 3 श्लैष्मिक 3 सानिपातिक 4 रोगाणां आतुर 1 वैद्य 2 प्रतिचारक 3 भैषज्य 4 रूपां चतुष्पदा चिकित्सां तथा चोक्तम्-"मिषक् 1 द्रव्या 2ण्युपस्थाता 3, रोगी 4 पादचतुष्टयं । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तचतुर्गुणम् ॥ 1 ॥ दक्षो 1 विज्ञातशास्त्रार्थो 2, दृष्टकर्मा 3 शुचि 4 भिषक् । बहुकल्यं 1 बहुगुणं 2, सम्पन्नं 3 योग्य4 मौषधम् ॥ 2 ॥ अनुरक्तः 1 शुचि 2 दक्षो, 3 बुद्धिमान् 4 प्रतिचारकः । आत्यो रोगी 1 भिषवश्यो 2,13 ज्ञापकः 3 सत्त्ववान 4 पि ॥ 3 ॥ " आउट्टित्तए त्ति कारयितुं आउद्विधातुरागमिकः करणार्थे ॥ 49 ॥ तवोकम्मं ति अर्द्धमासिकादितपः अत्र प्रत्यपायान-समर्थो वाऽसमर्थो वाऽयं वैयावृत्यकरो वाऽन्यो वा वैयावृत्त्यफरोऽस्ति नास्ति वा पारणकादियोग्य क्षेत्रमस्ति नास्ति वेत्यादिकान् आचार्या एवं विदन्ति ॥ 50 ॥ अपश्चिम-चरमं मरणमपश्चिममरणं न पुनर्यत्प्रतिक्षणमायुर्दलिकानुभवलक्षणमावीचिकमरणं तदेवान्तोऽपश्चिममरणान्तस्तत्रभवा आपत्वादुत्तरपदवृद्धावपश्चिममारणान्तिका सा चासौ संलेखना च संलिख्यते-कृशीक्रियते । शरीरकषायाधनयेति सा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई' इत्यादिकाऽपश्चिममारणान्तिकसंलेखना तस्या जूसण त्ति जोषणं-सेवा तया सिए ति क्षपितशरीरः अत एव प्रत्याख्यातभक्तपानः पादपोपगतः कृतपादपोपगमनः अत एव कालं जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहर्तुमिच्छेत् , अत्र प्रत्यपायाअयं निस्तारको न वा समाधिपानक निर्यामका वा सन्ति न बेत्यादयः, क्षपकस्य बुदरमलशोधनार्थे त्वगेलानाग OMOMOMOMOMOMOM S
Page #406
--------------------------------------------------------------------------
________________ कल्पसूत्र0 किरणाव ॥ 195 ॥ केसरतमालपत्रमिश्रशर्कराक्वथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पूगफलादिद्रव्यैर्मधुरविरेचः कार्यते, निर्यामकास्तु उद्वर्तनाद्यर्थमष्टचत्वारिंशत्, परिठ्ठावित्तए त्ति व्युत्स्रष्टुं धर्मजागरिकां-आज्ञा 1 'पाय 2 विपाक 3 संस्थानविचय 4 भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरयितुं-अनुष्ठातुमिति ॥ 51 ॥ वासावासं pa0 भिक्खू इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं वा उवहिं आयावित्तए वा पयावित्तए वा नो से कप्पइ एगं वा अणेगं वा अप्पडिन्नवित्ता गाहावैकुलं भत्ता pA0 ni0pa0 असणं वा 4 आहारित्तए, बहिआ विहारभूमि वा विआरभूमि वा सज्झायं वा करित्तए काउस्सग्गं वा ठाणं वा ठाइत्तए, अत्थि अ इत्थ केइ अभिसमण्णागए अहासंनिहिए एगे वा अणेगे वा, कप्पइ से एवं वैत्तए इमं ता अज्जो! तुम मुहत्तगं जाणाहि जावताव अहं गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से अ से पडिसणिजा एवं से कप्पइ गाहावै कुलं तं चेव सव्वं भाणियव्वं, से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए ॥ 52 ॥ . व्याख्या-वासावासमित्यादितः ठाणं वा ठाइत्तए त्ति पर्यन्तम्, तत्र वत्थं वेत्यादि पादप्रोञ्छनं-रजोहरणं, आतापयितुं-एकवारमातपे दातुं, प्रतापयितुं-पुनः पुनः अनातापनाच कुत्सापनकादयो दोषाः, वस्त्राद्युपधावातपे ॥ 195 ॥
Page #407
--------------------------------------------------------------------------
________________ दत्ते बहिर्गन्तुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते वृष्टिभयात् , यदि सन्निहितयतिस्तिम्यन्तमुपधि चिन्तयति तदा कल्पते चिन्तकाभावे तु जलक्लेदचौरहरणाप्कायविराधनोपकरणहान्यादयो दोषाः । स्थान-ऊर्ध्वस्थानं तच कायोत्सर्गलक्षणं इमं ता इत्यादि इदं वस्त्रादि तावत् मुहूर्तकं-मुहूर्त्तमात्रं जानीहि-विभावय जावताव त्ति भाषामात्रं यावदर्थे स च सन्निहितसाधुः से तस्य उपधिचिन्तनेच्छाकारकर्तुः प्रतिशृणुयाद्-अङ्गीकुयात् वचनमिति शेषः । शेषं स्पष्टम् ॥ 52 ॥ वासावासं pa0 नो कप्पड निग्गंथाण वा निग्गंथीण वा अणभिग्गहिअसिज्जासणिएणं इत्तए, आयाणमेयं अणभिग्गहिअसिज्जासणियस्स अणुच्चाकुइअस्स अणट्राबंधिअस्स अमिआसणिअस्स अणाताविअस्स असमियस्स अभिक्खणं 2 अपडिलेहणासीलस्स अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवै ॥ 53 ॥ व्याख्या वासावासमित्यादितः संजमे दुराराहए भवै ति यावत् , तत्र अनभिगृहीतशय्यासन एवानभिग्रहीतशय्यासनिकः खार्थे इकः तथाविधेन भवितुं न कल्पते-न युक्तं, वर्षासु यतिना मणिकुट्टिमेऽपि पीठफलकाभिग्रहवतैव भाव्यं, अन्यथा शीतलायां भूमौ शयने कुन्थ्वादिप्राणविराधनाजीर्णादिदोषाश्च स्युः, आसने तु कुन्थ्वादिसबद्दनिषद्यामालिन्याप्कायवधादयः, आयाणमे ति कर्मणां दोषाणां वा आदान-उपादानकारणं एतदनमि
Page #408
--------------------------------------------------------------------------
________________ BREAE+5+ कल्पमाला पहीतशय्यासनिकत्वं, अथवाऽमिग्रहो निश्चयः स्वपरिगृहीतमेव शय्यासनं मया भोक्तवं नान्यपरिपहीतम, जावा-IA नत्वमेव रढयति-अणभिग्गहिन इसादि सुगमम् । अणुचाकुइजस्स ति 'कुच परिस्पन्दे' अकुचा-परिस्पन्दो कि॥196॥ चला यस्साः कम्बिका न चलन्ति, अदृढबन्धने हि सर्षान्मत्कुणकुन्थ्यादिवधः स्यात् , उच्चा हस्तादि यावत् येन । पिपीलिकादिवधो न स्यात् सर्पादिर्वा न दशेत्, उच्चा चासौ अकुचा च उचाकुचा कम्बादिमयी शय्या, सा विद्यते यस्यासावुचाकुचिकः, न उच्चाकुचिकोऽनुचाकुचिकः-नीचसपरिस्पन्दशय्याकस्तस्य अणट्ठाबंधिस्स त्ति अनर्थबन्धिनः-पक्षमध्येऽनर्थक-निष्प्रयोजनमेकवारोपरि द्वौ त्रीश्चतुरो वा वारान् कंबासु पन्धान् ददाति चतुरुपरि बहूनि वाजकानि बनाति, तथा च खाध्यायपलिमन्थादयो दोषाः, यदि चैकानिकं चम्पकादिपट्टकं लभ्यते तदा तदेव ग्राह्यम्, बन्धनादिप्रक्रियापरिहारात् अमिआसणिअस्स त्ति अमित्तासनिकस्य-अबद्धासनस स्थानात् स्थानान्तरं हि ॥ मुहुर्मुहुः सङ्क्रामतः सत्त्ववधः स्यात, अनेकानि वा आसनानि सेवमानस्य अणाताविअस्स त्ति अनातापिनः-संस्ता रकपात्रादीनामातपेऽदातुः तत्र च पनकसंसक्त्यादयो दोषाः, उपभोगे च जीयवधः, उपभोगाभावे चोपकरणमधिकरणमेवेति, असमितस्य ईर्यादिषु तत्राद्यतुर्यपञ्चमसमितिष्यसमितो जीवान् हन्ति, भाषाऽसमितः सम्पातिमान, एषणाऽसमितो हस्तमात्रादावप्कायः परिणतो न वेति, अभीक्ष्णं अभीक्ष्णं-पुनः पुनरप्रतिलेखनाशीलस्य-चक्षुषारष्ट्वा अप्रमार्जनाशीलस्य-जोहरणादिनाऽप्रमृज्य स्थानादिकर्तुः आभ्यां च दुःप्रतिलेखिते दुःप्रमार्जिते सङ्गृहीते ॥ 19 ॥ %A5%-15345
Page #409
--------------------------------------------------------------------------
________________ - SSSSAA% नञः कुत्सार्थत्वात् तथा तथा-तेन तेन प्रकारेण संयमो दुराराध्यो-दुष्प्रतिपाल्यो भवति, यथा यथा तानि तानि स्थानानि करोति तथा तथा संयमाराधना दुष्करा इत्यर्थः ॥ 53 ॥ आदानमुक्त्वाऽनादानमाह. अणायाणमेअं अभिग्गहिअसिज्जासणिअस्स उच्चाकुइअस्स अट्राबंधिस्त मियासणिअस्स आयाविअस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स तहा 2 णं संजमे सुआराहए भवै ॥ 54 ॥ व्याख्या-अणायाणमित्यादितः संजमे सुआराहए भवै त्ति पर्यन्तम् , तत्र कर्मणामसंयमस्य वाऽनादानमेतत् है शय्यासनाभिग्रहवता भाव्यम्, उच्चाकुच्चशय्या कर्त्तव्या, अर्थाय सकृच पक्षान्तबन्धनीया अहकानि चत्वारि का र्याणि, अथ संयमाराधनाय चत्वारि स्थानान्याह-कारण एवोत्थानावद्धासनेन भाग्यम् 1, संस्तारकादीन्यातापनीयानि 2, ईर्यादिषु समितेन यतनावता भाव्यम् 3, प्रतिलेखनाप्रमार्जनाशीलेन च भाव्यम् 4, यथा यथा एतानि । स्थानानि करोति तथा तथा संयमः सुखाराध्यः सुकरो भवतीति ततश्च मोक्षः ॥ 54 ॥ वासावासं pa0 कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! वासासु णं ओसन्नं पाणा य तणा य बीआ य पणगा य हरिआणि य भवंति ॥ 55 ॥ वासावासं pa0 कप्पइ निग्गंथाणं REA4%A4%A-%AKC ka050 1CCESS
Page #410
--------------------------------------------------------------------------
________________ कल्पसूत्र0 पा 2 तओ मत्तगाई गिन्हित्तए 1 तं जहा-उच्चारमत्तए 1, पासवणमत्तए 2, खेसमय (किरणाष ॥ 197 ॥ व्याख्या-वासावासमित्यादितः खेलमत्तए ति यावत् सूत्रद्वयी, तत्र तओ उच्चारपासवणभूमीओ ति अनधिसहिष्णोसिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिखः दूरव्याघाते मध्या भूमिस्तव्याघाते त्वासन्नेति आसन्नमध्यदूर तिस्रः ग्रीष्मेति प्राग्वत् । ओसनमित्यादि ओसन्नं ति प्रायेण-बाहुल्येनेत्यर्थः, प्राणाश्च शहनकेन्द्रगोपककुमादयः, तृणानि-प्रतीतानि. बीजानि-सत्तद्वनस्पतीनां नवोद्भिन्नकिशलयानि, पनका-उल्लयः, हरितानि-बीजेभ्यो जातानि, अथवा पाणायतमा यसि प्राणानां-जीवानामायतनानि स्थानभूतानि बीजानि पनका हरितानि चेति योज्यम्, कचित्वाणायतण ति पाठस्तत्र प्राणायतनमित्यादि व्याख्येवम् तओ मत्तगाई ति त्रीणि मात्रकाणि तदभावे वेलातिक्रमणे वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधना । अत्र चूर्णिः-'बाहिं नेतस्स गुम्मिआइगहणं तेण मत्तए वोसिरिचा वाहिणिचा परिहवेइ, पासणे वि अभिग्गहिओ धरेह तस्सासह जो जाहे वोसिरह सो ताहे चारोहण निक्खिवह सुवंतो वा उच्छंगे ठितयं चेव उवरि दंडए वा दोरेणं बंध गोसे असंससिजाए भूमीए18 अन्नत्थ परिवेई' त्ति ॥ 55 ॥ 56 ॥ वासावासं pa0 नो कप्पइ निग्गंथाण बा 2 परं पजोसवणाओ गोलोमप्पमाणमित्ते bi kese ROCRACARALA // 197 //
Page #411
--------------------------------------------------------------------------
________________ तं रयणि उवायणावित्तए, अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होयत्वं सिया, पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा धेरकप्पे ॥ 57 ॥ न्याल्या-वासाचासमित्यादितः संवच्छरिए थेरकप्पे ति यावत्, तत्र पर्युषणातः परं आषाढचतुर्मासकादनन्तरमासतां दीर्घाऽधुवलोजो उ जिणाणं निचं थेराण vAsAsu'tti वचनात् गोलोमप्रमाणा अपि केशा न स्थापनीयाः, यावत्तां रजनी भाद्रसितपञ्चमी नातिकामयेत् तत्पञ्चम्या रात्रेरोगेव लोचं कारयेत् , इदानी व भाद्रसितचतुर्थ्या रात्रेवागेवेति, अयं भावः-समर्थो वर्षासु नित्यं लोचं कारयेत् असमर्थोऽपि तां रात्रिं नोल्लायेत, पर्यपणायां लोचं विनाऽवश्यं प्रतिक्रमणस्याकल्प्यत्वात् , केशेषु हि अप्कायविराधना तत्संसर्गाच यूकाः सम्मूर्च्छन्ति, ताश्च कण्डयमानो हन्ति शिरसि नखक्षतं वा स्यात् , यदि च चरेण मुण्डापयति को वा तदाज्ञाभवाद्याः संयमात्मविराधना च यूकाश्छिद्यन्ते नापितय पचात्कम करोति अपभ्राजनाच शासनस्य ततो लोच एव श्रेयान, यदि वाऽसहिष्णोर्लोचे कृते ज्वरादिवा स्थाद्वालो वा रुद्यात् धर्म वा त्यजेत् ततो न तस्य लोचः कार्य इत्याहाज्जेणमित्यादि आर्येण-साधुना धुरमुण्डेन वा लुञ्चितशिरोजेन वा भवितव्यं स्यात् लुकति लुचिताः शिरोजा:केशा यख अपवादतो बालग्लानादिना धुरमुण्डेन उत्सर्गतो लुश्चितशिरोजेनेत्यर्थः, तत्र च केवलप्रासुकोदकेनामना गृहीत्वा शिरःप्रक्षास्य नापितखापि तेन करौ शालयति यस्तु चरेणापि कारवितुमक्षमा प्रमादियाम्छिरो SHRXXX
Page #412
--------------------------------------------------------------------------
________________ कल्पसूत्र0 ॥ 198 ॥ * *5 चातुर्मासिका, अन संभवः सांवत्सरिको वा लोच पाण्यवश्यं लोचः कार्य वा तस्य केशाः कर्तर्या कर्तनीयाः । पक्खिआ आरोवण त्ति पाक्षिक बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा किरणाव0 मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवाऽऽरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं वर्षासु vishesstH|मासिए खुरमुंडे ति मासि मासि असहिष्णुना मुण्डनं कारणीयम् , अद्धमासिए कत्तरिमुंडे ति यदि कर्ता कारयति तदा पक्षे है पक्षे गुप्तं कारणीयं, क्षुरकर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुगुरुमासलक्षणं ज्ञेयम् । छम्मासिए लोए त्ति पाण्मासिको लोचः, संवच्छरिए थेरकप्पे त्ति स्थविराणां-वृद्धानां जराजर्जरत्वेनासामर्थ्यात् दृष्टिरक्षार्थ वा अर्थात्तरुणानां चातुर्मासिका, अत्र संवत्सरो-वर्षारात्रः 'संवच्छरं वा वि परं पमाणं बीअं च वासं न तहिं वसिजत्ति वचनात् ततः संवत्सरे-वर्षासु भवः सांवत्सरिको वा लोचः स्थविरकल्पे स्थविरकल्पस्थितानां ध्रुवो लोच इति, वाशब्दो विकल्पार्थः अपवादतो नित्यलोचाकरणेऽपि पर्युषणापर्वण्यवश्यं लोचः कार्य इति सूचयति, a-IN थवा एष सर्वोऽप्युक्तविधिरापृच्छय भिक्षाचर्यागमनविकृतिग्रहणादिर्मात्रकावसानः सांवत्सरिको-वर्षाकालसम्बन्धी स्थविरकल्पः-स्थविरमर्यादा वाशब्दः किश्चिजिनकल्पिकानामपि सामान्यमिति सूचयति प्रायः स्थविराणामेवायं कल्प इत्यर्थः ॥ 57 ॥ वासावासं pa0 नो निग्गंथाण वा 2 परं पजोसवणाओ अहिगरणं वैत्तए, जे णं निग्गंथो वा 2.परं पज्जोसवणाओ अहिगरणं वयै से णं अकप्पेणं अज्जो वयसीति वत्तव्वं सिया, जे णं निग्गंथो वा 2 परं पजोसवणाओ अहिगरणं वयै से निजूहियव्वे सिया ॥ 58 ॥ 5 *
Page #413
--------------------------------------------------------------------------
________________ व्याख्या - वासावासमित्यादितः से निज्जूहिअबे सिअ त्ति पर्यन्तम्, तत्र अहिगरणं वैत्तर ति अधिकरणं- राटि। स्तत्करं वचनमप्यधिकरणं वैत्तए त्ति वदितुं अकप्पेणं ति हे आर्य ! अकल्पेन - अनाचारेण वदसीति वक्तभ्यः, यतः पर्युषणादिनतोऽर्वाक् पर्युषणादिन एव वा यदधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं यच त्वं पर्युषणातः परमप्यधिकरणं वदसि सोऽयमकल्प्य इति भावः, निज्जूहियवे सिआ इति निहितव्यः -- ताम्बूलिकपत्रदृष्टान्तेन सङ्घाद्वहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रमन्यानि पत्राणि विनाशयद्बहिरेव क्रियते तद्वदयमप्यनन्तानुबन्धिक्रोधाद्याविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथा अन्योऽपि द्विजदृष्टान्तो यथा - खटेवास्तच्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो, हलं वाहयतस्तस्य गलिर्बलीवई उपविष्टस्तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुधाकुलेन केदारत्रयमृत्खण्डैरेवाहन्यमानो निश्वासरोधान्मृतः, पश्चात्स पश्चात्तापं विदधानो महास्थाने गत्वा खवृत्तान्तं कथयन्नुपशान्तोऽनुपशान्तो वेति महास्थानस्यैः पुरुषैः पृष्टे नाद्यापि ममोपशान्तिरित्यु|क्तेऽयोग्योऽयमनुपशान्तकषायत्वादपांक्तेयो द्विजैश्चक्रे, एवं वार्षिक पर्वण्यपि 'साहम्मिए अहिगरणं करेमाणे ति वचनात्साधम्मिकैः सममधिकरणं कुर्वाणः सङ्घवाह्यो भवत्यत एव सापराधोऽपि चण्डप्रद्योतः साधम्मिक इति कृत्वा उदयनराज्ञा मुक्तः । तद्व्यतिकरस्त्वेवम्-सिन्धुदेशे महसेनप्रभृतिदशमुकुटबद्धनृपसेव्यमानो वीतभवपुराधिपतिरुदयनराजा, स हि विद्युन्माल्यर्पितदेवाधिदेवप्रतिमाचक श्राद्धार्पितगुटिकाजाताऽद्भुतरूपाया देवदत्ताया दास्या अपहर्त्तारं चतुर्दशमुकुटबद्धराजसेव्यं मालवाधिपं चण्डप्रद्योतं सङ्ग्रामे बद्धा पश्चादागच्छन् दशपुरस्थाने वार्षिकप
Page #414
--------------------------------------------------------------------------
________________ करपसूत्र0 करणार ॥ 199 ॥ 55+5+5OMOMOMOMOMOMOM वैणि कृतोपवासः सूपैः पृथक्मोजनाय पृष्टे विषभ्रान्त्या ममाप्यद्योपवासोऽस्तीति बदति धूर्त्तसाधर्मिकेऽप्यस्मिन् बद्धे मम कथं प्रतिक्रान्तिशुद्धिरिति विचिन्त्य तं मुक्त्वा क्षमयित्वा च मम दासीपतिरिति पूर्वलिखिताक्षरस्थगनार्थ भाले पट्टवन्धं दत्त्वाऽवन्तिदेशं द्त्त्वानिति। न पुनः कुम्भकारक्षुलकदृष्टान्तेन द्रव्यत एव क्षामणकं विधेयम्, स चैवम्-कश्चित् क्षुल्लकः कुम्भकारभाण्डानि कर्करैः सच्छिद्रीकुर्वन् मा कुर्वित्थं कुलालेन निवारितोमिच्छामि दुक्कडं' इति वाङ्मात्रेण वदन्नपि पुनः पुनः तथा कुर्वन् एकदा कुलालेन कर्णमोटनपुरस्सरं कथमहं पीब्बे त्वयेति भणन् 'मिच्छामि दुकडं' इति क्षुलकवत्पाठमात्रमुच्चरता शिक्षितः, एवं मिथ्यादुष्कृतं द्रव्यतो न देयम् , उपशान्तोपस्थितस्य च मूलं दातव्यम् ॥ 58 ॥ वासावासं pa0 इह खलु निग्गंथाण वा 2 अजेव कक्खडे कडुए विग्गहे समुप्पजिजा, सेहे.. राइणिअं खामिज्जा राइणिए वि सेहं खामिजा, (paM0 1200) खमिवठवं खमावियब्वं उकसमियव्वं उक्समावियव्वं संमुइसंपुच्छणाबहुलेण होयव्वं, जो उवसमै तस्स अस्थि आ राहणा, जो उ न उवसमै तस्स नस्थि आराहणा, तम्हा अप्पणा चेव उपसमियठवं, से किमाहु भंते! उवसमसारं खु सामन्नं ॥ 59 ॥ व्याख्या-वासावासमित्यादित उवसमसारं खु सामण्णमिति पर्यन्तम् , तत्र इह प्रवचने अधैव पर्युषणादिने **CKISASAGATSHIRTS भी ॥ 199 ॥
Page #415
--------------------------------------------------------------------------
________________ SEARCASSASRACaOMOM कक्खडः उचैःशब्दः कनुको कारमकारादिरूपः विग्रहः कलहः समुत्पद्यते, शैक्षोऽवमरालिकः रात्रिक-रत्ना[धिकं, यद्यपि रानिक प्रथमं सामाचारीवितधकरणेऽपरास्तथापि शैक्षेण रानिकः क्षामणीयः, अथ शैक्षोपुष्टयमों तदा रानिकस्तं प्रथमं शमयति, तस्मात् धमितव्यं खयमेव धामयितव्यः परः, अव्यक्तत्वानपुंसकत्वं किं तस्या गर्ने जातमितिवत् । तथा उपशमयितव्यं-आत्मना उपशमः कर्तव्यः, उपशमयितव्यः परः-"जं अजि समीपत्तएहिं तव निअमबंभमइएहिं । मा हुतयं कलहंता, उलिंचह सागपत्तेहिं ॥ 1 ॥ अजिअं चरितं, देसूणाए वि पुन्वकोडीए । तं पि कसाइअमित्तो, हारेइ नरो मुहुत्तेणं ॥ 2 ॥ " इत्यादिभिरुपदेशः सम्मुइ त्ति शोभना मतिः रागःपरहितता तत्पूर्वया सम्पृच्छना सूत्रार्थेषु ग्लानानां वा तद्बहुलेन भवितव्यं, रागद्वेषौ विहाय येन साकमधिकरणमासीत् तेन सह सूत्रार्थेषु सम्प्रश्नः कार्यः तदुदन्तश्च सोढव्यः, नन्वेकतरस्य क्षमयतोऽपि यद्यको नोपशाम्यति त्दा। का गतिरित्याह-जो उवसमै इत्यादि य उपशाम्यति उपशमयति वा कषायान् तस्यास्त्याराधना ज्ञानादीनां, विपप्रायः सुगम एक, सामन्नं ति श्रमणभाव उपशमसारं-उपशमप्रधानं खु-निश्चये "सामण्णमणुचरतस्स, कसाया जस्स उकडा 9ति । मन्नामि उच्छुपुष्पं ब, निष्फलं तस्स सामण्णं ॥ 1 ॥ " इति वचनात् उपशम एव श्रामण्यसारं(रः) सू गावत्या इव केवलज्ञानहेतुत्वात् , तथैवम्-अन्यदा श्रीमहावीरः कौशाम्ब्यां समवसृतः, तत्र सविमानौ चन्द्राको नवन्दितुं समायातो, चन्दना च दयत्वादत्तसमयं ज्ञात्वा खस्थाने गत्ता, मुगावती तु खस्थानं गतयोश्चन्द्रसूर्ययोस्त-8 मसि विस्तृते भीता सती द्रुतं साध्वीनामुपाश्रये मसा, स्थानाजवृत्ती तु 'सह साध्वीभिरायचन्दनासमीपं गतेतिद
Page #416
--------------------------------------------------------------------------
________________ कल्पसूत्र ॥ 20 ॥ * ESSECRE तदनु च तत्रेर्यापथिकी प्रतिक्रम्य शयनस्था प्रवर्तिनी प्रणम्य क्षम्यतामयमपराध इत्युक्तवतीं मृगावती प्रति चन्द- किरणाव नाऽपि चन्दनशीतलाभिर्वाणीमिर्वदति स्म, भद्रे ! भद्रकुलोत्पन्ने तवेदशं न युक्तम् , साप्यूचे 'मयका महदेतत् पा तकं कृतम् , नेदृशं भूयः करिष्ये' इत्युक्त्वा पादयोः पतिता, तावता प्रवर्त्तिन्या निद्राऽऽगात्, तया च तथैव स्थिर तया शुभभावतः क्षामणेन केवलज्ञानं प्राप्तम् , सर्पव्यतिकरण प्रबुद्धा सती कथं सोऽज्ञायीति प्रश्न केवलज्ञानमवगम्य मृगावती क्षमयन्ती चन्दनाऽपि केवलज्ञानमापेति दृष्टान्तेन मिथ्यादुष्कृतं देयम् ॥ 59 ॥ वासावासं pa0 कप्पइ निग्गंथाण वा 2 तओ उवस्सया गिन्हित्तए तं वेउव्विया पडिलेहा के साइज्जिया पमजणा ॥ 60 ॥ व्याख्या-वासावासमित्यादितः पमजण त्ति यावत् , तत्र वर्षासु उपाश्रयाखयो प्रायाः संसक्तजलप्लावनादिदो-| पभयात् , तमितिपदं तत्रार्थे सम्भाव्यते वेउधिआ क्वापि वेउविज त्ति उभयत्रापि पुनः पुनरित्यर्थः, साइजिआ[2 पमजण त्ति आर्षे 'साइज धातुराखादने' वर्तते, तत्र उपभुज्यमानो य उपाश्रयः स च 'कयमाणे कडे' इति ॥ 20 ॥ न्यायात् 'साइजिओऽत्ति भण्यते, तत्सम्बन्धिनी प्रमार्जनाऽपि साइजिआ, अयं भावः-यस्मिन्नुपाश्रये स्थिताः साधवस्तं प्रातः प्रमार्जयन्ति 1, पुनर्भिक्षागतेषु साधुषु 2, पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते 3 चेति वारत्रयं प्रमार्जयन्ति वर्षासु ऋतुबद्धे तु द्विः, यत्तु 'सन्देहविषौषध्यां वारचतुष्टयप्रमार्जनमुक्तं तदयुक्तम्' चूओं **
Page #417
--------------------------------------------------------------------------
________________ वारत्रयस्यैवोक्तत्वात्, अयं च विधिरसंसके संसक्ते तु पुनः पुनः प्रमार्जयन्ति शेवोपाश्रवैयं प्रतिदिनं प्रतिलिखन्ति - प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यतीति तृतीयदिवसे पादप्रौनकेन प्रभार्जव्यन्ति जत उक्तं वेउबिभा पडिलेह ति ॥ 60 ॥ वासावास pa0 निग्गंथाण वा 2 कप्पइ अन्नयरिं दिसिं वा अणुदिसिं वा अथगिन्झिय 2 भत्तपाणं गवेत्ति से किमाहु भंते! ओसन समणा भगवतो वासासु तवसंपडता भवति सी दुबले किलंते मुच्छिज वा पवडिज वा तामेव दिसिं वा अणुदिसिं वा समणा भगवंतो पडिजागरंति ॥ 61 ॥ व्याख्या - वासावासमित्यादितः पडिजागरंतीति पर्यन्तम्, तत्र अन्नयरिं ति अन्यतरां दिशं पूर्वादिकां अनुदिशिं (शं) - विदिशमाग्नेय्यादिकामवगृ- उद्दिश्य अहममुकां दिशमनुदिशं वा या स्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गषेषयितुं विहर्त्तुं कल्पते से किमाहु भंते! त्ति किमत्र कारणं ? आचार्य आह-ओसनं प्रायेण श्रमणा भगवन्तो वर्षासु तपःसंप्रयुक्ताः प्रायवित्तवहनार्थ संयमार्थ सिग्धकाले मोहजयार्थे पष्ठादितपश्चारिणो भवन्ति, ते च तप। सिमो दुर्बलालपसैव कुताना अत एव लान्ताः सन्तो मूर्च्छवेयुः प्रवत्तेमुर्वा, तत्र मूर्च्छा-इन्द्रियमनोवैकल्यं प्रपतनंदोस्यात् स्वल्प भूमौ पतनं, तामेष दिशमनुदिशं वा श्रमणा भगवन्तः प्रतिजाप्रति प्रतिचरन्ति गवेषवन्ति,
Page #418
--------------------------------------------------------------------------
________________ कल्पसूत्र0 201 ॥ ews अयं भावार्थ:-भक्ताद्यर्थ यस्यां दिशि विदिशि वा गच्छेयुस्तां गुर्वादिभ्यः कथयित्वा गच्छन्ति येन तेषां तत्रकरणावर गतानां तपालमादिमूर्छितानां प्रतिपतितानां वा पाश्चात्याः साधवस्तस्यां दिशि विदिशि वाऽभ्येत्स सारां कुर्वन्ति, अकथयित्वाऽनुगतानां दिगपरिज्ञानात् कथं ते तां कुर्युरिति ॥ 61 ॥ वासावासं pa0 कप्पइ निग्गंथाण वा 2 जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए अंतरा. वि अ से कप्पइ वत्थव्वए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 62 ॥ व्याख्या-वासावासमित्यादित उवायणावित्तए त्ति पर्यन्तम्, तत्र वर्षाकल्पौषधवैद्याद्यर्थ ग्लानसाराकरणाथै .. वा यावच्चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तेत-तत्प्राप्तौ तदैव व्याधुढेत न तु यत्र लब्धं तत्रैव वसेत्, खस्थानं प्रासुमक्षमश्चेत्तदान्तरापि वसेन्न पुनस्तत्रैव, एवं हि वीर्याचार आराधितो भवतीति, यत्र दिने वर्षाकल्पादि लब्धं तदिनरात्रि तत्रैव नातिक्रमेत् , यस्यां वेलायां तल्लुब्धं तस्यामेव बेलायां ततो निर्गत्य बहिस्तिष्ठेत् , कारणे तु तादृशे तत्रापि वसेदिति हृदयम् ॥ 62 ॥ इति पर्युषणासामाचारीमभिधाय तत्पालनायाः फलमाहइच्चेइअं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारण फासित्ता ॥ 201 ॥ पालित्ता सोभित्ता तीरित्ता किहित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगैया समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं ka towww. n
Page #419
--------------------------------------------------------------------------
________________ रेंति, अत्थेगैया दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करेंति, अत्थेगैया तच्चेणं जाव । अंतं करेंति, सत्तभवग्गहणाई पुण नाइक्कमंति ॥ 63 ॥ व्याख्या-इच्चेइअमित्यादितः पुण नाइकमंति त्ति यावत् , तत्र इतिः-उपदर्शने एनं-पूर्वोक्तं सांवत्सरिक-वर्षारात्रिकं स्थविरकल्प-यद्यपि किञ्चिजिनकल्पिकानामपि सामान्यं तथापि भूना स्थविराणामेवात्र सामाचारीति-स्थविरकल्पमर्यादा यथासूत्र-यथा सूत्रेण भणितं न सूत्रव्यपेतं, तथा कुर्वतः कल्पो भवति अन्यथा त्वकल्प इति यथाकल्पं, एवं कुर्वतश्च ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग, यत एव यथामार्गमत एव यथातथ्यं यथैव सत्यमुपदिष्टं भगवद्भिस्तथैव, तं च सम्यक्-यथावस्थितं काएण त्ति उपलक्षणत्वात्कायवाङ्मनोभिः अथवा कायशब्देनैव योगत्रयं व्याख्यायते तथाहि-कायेन-शरीरेण 'के गैं रै शब्दे' इति धातोः कायते उच्चार्यते इति कायो-वचनं तेन, कं-ज्ञानं तदेवात्मा-खरूपं यस्य तत्कात्म मनो बुद्ध्यात्मकत्वान्मनसः तेन ततश्च कायवाड्मनोभिरित्यर्थः, स्पृष्ट्वाआसेव्य, पालयित्वा-अतिचारेभ्यो रक्षयित्वा, शोधयित्वा शोभयित्वा वा विधिवत्करणेन, तीरयित्वा-यावजीवमा-16 राध्य यावज्जीवमाराधनेनान्तं नीत्वा, कीर्तयित्वाऽन्येभ्य उपदिश्य, आराध्य-न विराध्य यथावत्करणात्, आजयाभगवदुपदेशेन अनुपाल्य-अन्यैः पूर्व पालितस्य पश्चात्पालनेन, तस्यैवं पालितस्य फलमाह-अत्थेगइअ त्ति सन्त्येकेऽत्युत्तमया तदनुपालनया तस्मिन्नेव भवग्रहणे-भवे सिध्यन्ति-निष्ठितार्था भवन्ति, बुध्यन्ते-केवलज्ञानेन, मुच्यन्तेभवोपग्राहि कर्मीशेभ्यः परिनिर्वान्ति-कर्मकृतसकलसन्तापपरिहाराच्छीतीभवन्ति, किमुक्तं भवति सर्वदुःखाना OMOMOMOMOMOMOMrk
Page #420
--------------------------------------------------------------------------
________________ kalpasUtra kiraNAva. // 202 // paapaact-knt| 55555555 शारीरमाणसागामन्त-पिनासं कुर्वन्तीति, उत्तमवाऽनुपालनवा द्वित्तीवनवे, मध्यमयोऽप्यनुपालनवा तु तृतीय, जघन्वयाऽप्यनुपालनया सप्साष्टी वा भवग्रहणामि नातिनामन्ति ॥ 63 ॥ न चैतत्वमनीषिकोच्यतेभगवदुपदेशपारतयेओत्साहतेणं कालेणं तेण समएणं समणे भगवे महावीरे रायगिहे नगरे गुणसिलए इए बहणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूर्ण सावियाणं बहणं देवाणं बहणं देवीणं मज्झगए चेव एवमाइक्खर्3a, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणाकप्पो नाम अज्झयणं साटुं सहेउयं सकारणं ससुत्तं साटुं सौभयं सवागरणं भुजो भुज्जो उवदंसेइ त्ति बेमि ॥ 64 ॥ इति पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्टम अज्झयणं सम्म व्याख्या-तेणं कालेणमित्यादितो बेमि सि पावत, तत्र तस्मिन् काले-चतुर्थारकप्रान्ते तस्मिन् समयेआजगृहसमवसरणावसरे मध्यगतः-श्रमणादिदेवन्तवारपमध्यवर्ती व ति अवधारणे मध्यगत एव म पुनरकान्त, अमेनोदाय्य शिर इत्युक्तम् , कचिच्च सदेवमणुआसुराए परिसाए मशगए इति पाठस्तत्र परि-सर्वतः सीदतीति परिषत् परिषद्ग्रहणात्समवसरणे गृहिणामपि कथ्यते इत्युक्त, एवमाख्याति-पत्रोक्तं कथयति, एवं भापते-धाग्योगेन, ESCALCCASTakama // 202 //
Page #421
--------------------------------------------------------------------------
________________ एवं प्रज्ञापयति-अनुज्ञापितस्य फलं ज्ञापयति, एवं प्ररूपयति-दर्पणतल इव प्रतिरूपं श्रोतॄणां हृदये सङ्क्रमयति, | इदानीमाख्येयस्व नामधेयमाह-पज्जोसवणाकप्पो नाम अज्झयणं ति पर्युषणा-वर्षावेक क्षेत्रनिवासस्तस्याः कल्पः। सामाचारी साधुसाध्वीराश्रित्य विधिप्रतिषेधरूपाणि कर्त्तव्यानि तदभिधेययोगात् अध्ययनमपि पर्युषणाकल्पस्तथा च पर्युषणा करूपमा माध्ययनं भूयो भूय उपदर्शयति विस्मरणशीलश्रोत्रनुग्रहार्थमनेकशः प्रदर्शयति, द्विर्वचनं निकाचनार्थमिति सम्बन्धः, साटुं ति सार्थ-प्रयोजनयुक्तं न पुनरन्तर्गडुकण्टक्क शाखामईनवदभिधेयशून्यं तथाविधवर्णानु पूर्वीमात्रबद्धं, सहेउयं ति अननुपालयतोऽमी दोषा इति दोषदर्शनं हेतुः अथवा हेतुः- निमित्तं वथा 'सबीसहराप मासे वश्कते पज्जोसनेअव्यं' इत्युक्ते किं निमित्तं 'पाएणं अगारीणं अगाराई' इत्यादिको हेतुस्तेन सहितं सहेतुकं, तथा सकारणं कारणं- अपवादः यथा 'आरेणापि कप्पर पज्जोसवित्तए' इति तेन सहितं सकारणं, ससूत्रं साथै सोभवमिति प्रतीतं, अथ सार्थत्वं कथमध्ययनस्य न सत्र टीकादाविवार्थः पृथक व्याख्यातोऽस्ति ? सत्यं सूत्रखार्थनाउन्तरीयकत्वाददोषः, तथा सव्याकरणं - पृष्टापृष्टार्थकथनं व्याकरणं तत्सहितमिति, इति भद्रबाहुखामी खशिष्यान् जूते, नेदं स्वमनीषिकया ब्रवीमि किन्तु तीर्थकरगणधरोपदेशेनेति अनेन च गुरुपारतन्यमभिहितमिति ॥ 64 ॥ इति श्रीमतपागणययनाङ्गणनभोमणि श्री 6 हीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म्मसागरगणिविरचितायां श्री - कल्पकिरणावल्यां सामाचारीव्याख्यानपद्धतिः समाप्ता ॥ तत्समाप्तौ च समाप्ता श्रीपर्युषणाकल्पे तृतीयवाच्यव्याख्यादपद्धतिः ॥
Page #422
--------------------------------------------------------------------------
________________ -- कापसूत्र0 - ॥ 203 ॥ व्याख्योपयोगिनिश्शेषवाच्यरुच्या वचखिना । स्फूर्तिकी सदस्येषा, shriiklpkirnnaavliH||1|| फिरणा विक्रमादष्टयुक्षटू-शशाङ्काङ्कित (1628) वत्सरे । दीपोत्सवदिने दृब्धा, राजधन्यपुरे पुरे ॥ 2 ॥ युग्मम् । अनुष्टुभोऽष्टचत्वारिंशच्छतानि चतुर्दश । षोडशोपरि वर्णाश्च ग्रन्थमानमिहोदितम् ॥ 3 ॥ ॥ इति श्रीकल्पकिरणावलीनाम्नी वृत्तिः समाप्ता ॥ श्रीवर्द्धमानप्रभुशासनाभ्र-प्रभासने नव्यसहस्रभानोः । लीलां दधानोऽपि सुधैकधामा, सुधर्मनामा ग्न्न्भृद्। बभूव ॥ 1 ॥ तत्पट्टपूर्वाचलचित्रभानवो-'नेके बभूवुर्भुवि सूरिशेखराः । सम्प्राप्नुवन्तो गुणजां नवां नवां, गच्छस्य संज्ञां किल कौटिकादिकाम् ॥ 2 ॥ बृहद्गणाम्भोनिधिचन्द्रसन्निभाः, श्रीमजगचन्द्रगुरूत्तमाः क्रमात् । तेषामशेषागमपारगामिनः, स्मुद्ब्भूवुर्भुव्नैक्मूस्स्काः॥3॥ तपोभिर्दुस्तपैःप्रापु-र्ये तपा इति विश्रुतम् । बिरुदं बाण 5 नागेन्द्र द्विरचन्द्रां 1 कित 1285 वत्सरे ॥ 4 ॥ ततःप्रभृति गच्छोऽयं, तपागच्छ इति क्स्सिती। विख्यातोऽभूजनानन्द-15 कन्दकन्दलनैकभूः ॥ 5 ॥ तत्परम्परया shriimdaanndvimlaahyaaH| सूरीन्द्राः समजायन्त, ज्ग्दान्न्द्दायिन्ः॥6॥ मिभ्यामततमःस्तोम-समाक्रान्तमिदं जगत् । पतत् श्वभ्रे समुहब्रे, यैः क्रियोद्धारपूर्वकम् ॥ 7 ॥ तत्पट्टकुम्भिकुम्भ-- ॥ 203 ॥ sthlaiksinduurpuursngkaashaaH| श्रीविजयदानसूरी-वरा ब्भूवुर्ज्ग्द्विदिताः॥8॥ तेषां पट्टे सम्प्रति, विजयन्ते हीरविजय-13 सूरीशाः । ये श्वेताम्बरयति(ती)नां, स्र्वेस्सामाधिप्त्य्भृत्ः॥9॥ कलिकालेऽपि प्र्क्त्ती-kRttiirthkrsmaanshimaanH| सजीयन्ते सकलै-रडतमाहात्म्यदर्शनतः ॥ 10 ॥ तेषां विजयिनि राज्ये, राजन्ते सकलवाचकोत्तंसाः । श्रीधर्म
Page #423
--------------------------------------------------------------------------
________________ 18 | सागराह्ना, निखिलागमकनककषपट्टाः ॥ 11 ॥ कुमतिमतङ्गजकुम्भ - स्थलपाटनपाटवेन सिंहसमाः । दुर्दमवादिविवादा-दपि सततं लब्धजयवादाः ॥ 12 ॥ श्रीकल्पसूत्रगत संशयतामसाली-नाशे नवीनतरणेः किरणालिकल्पा । एषा विशेषरचना रुचिरा वितेने, तैरत्र कल्पकिरणावलिनामवृत्तिः ॥ 13 ॥ यावत्तिष्ठति मेरु-र्यावजिनशासनं जगन्मध्ये । तावत्तिष्ठतु शिष्टै - निरन्तरं वाच्यमानाऽसौ ॥ 14 ॥ श्रीमदहम्मदाबाद - वास्तव्यः सङ्घनायकः । सहज। पालनामाऽऽसीत्, पुण्यप्राग्भारभासुरः ॥ 15 ॥ सतीजन शिरोरल - मंगा इति तदङ्गना । कुंअरजीति सन्नामा, तयोः पुत्रोऽभवत् पुनः ॥ 16 ॥ आबाल्यादपि पुण्यात्मा, धर्मकर्मपरायणः । सप्तक्षेत्र्यां वपन् वित्तं स चक्रे सफलं जनुः ॥ 17 ॥ तथाहि -- श्रीविजयदानसूरीणां समीपे समहोत्सवम् । प्रतिष्ठां कारयित्वासौ प्रतिष्ठां प्राप भूयसीम् ॥ 18 ॥ विमानप्रतिमानं स, प्रतिश्रयमचीकरत् । स्थितये धर्मराजस्य, राजधानीमिवोत्तमाम् ॥ 19 ॥ स च सङ्घपतीभूय, यात्रां सिद्धगिरेर्व्यधात् । ततः सङ्घपतिख्यातिं, विशेषाल्लब्धवान् भुवि ॥ 20 ॥ शत्रुञ्जयमहातीर्थे, पद्याबन्धपुरस्सरम् । स चैत्यं कारयामास, यशःपुञ्जमिवात्मनः ॥ 21 ॥ तालध्वजोजयन्ताद्रि-नाम्नोः प्रथिततीर्थयोः । जीर्णोद्धारं स चक्रेऽष्टा- पदे भरतभूपवत् ॥ 22 ॥ ज्ञानावरणकम्र्मोत्थ-ध्वान्तध्वंस विधित्सया । गुरूणामुपदेशेन स सङ्घपतिरादरात् ॥ 23 ॥ पदमाईप्रियापुत्र - विमलदाससंयुतः । अलेखयत् खयं वृत्ते-रमुष्याः शतशः प्रतीः ॥ 24 ॥ ॥ इति प्रशस्तिः ॥ ******
Page #424
--------------------------------------------------------------------------
________________ kzhu-tshul-de-tshul-de-tshugs-tshun-tshu- tshul / // iti zrIkalpasUtraMkiraNAvalIvRttisahitam //