________________
सीहासणं रयाविति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मस्थए अंजलिं कहु सिद्धत्थस्स खत्तियस्स तमाणत्तिय पञ्चप्पिणंति ॥ ५९॥ व्याख्या-तएणं ते कोडुंबियपुरिसेत्यादितः पञ्चप्पिणतीत्यन्तम्, तत्र एवमिति-यथादेशं खामिन्निति-मित्रणार्थः, इतिः-उपदर्शने, शेषं सुखावसेयम् ॥ ५९॥
तए णं सिद्धत्थे खत्तिए कल्लं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि अहापंडुरे
पभाए रत्तासोगप्पगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअ___णजासुअणकुसुमरासिहिंगुलयनिअराइरेगरेहंतसरिसे कमलायरसंडविबोहए उट्टियंमि सूरे
सहस्सरस्सिमि दिणयरे तेयसा जलंते तस्स य करपहरापरलुमि अंधयारे बालायवकुंकुमेणं खचियव्व जीवलोए सयणिजाओ अब्भुट्रेड ॥६०॥ व्याख्या-तए णं सिद्धत्थेत्यादितोऽन्भुटेइ त्ति पर्यन्तम्, तत्र कलं ति कल्यमिति-वः प्रादु:-प्रकाशे ततश्च प्रकाशप्रभातायां रजन्यां फुलं विकसितं तच तदुत्पलं च-पर्व तच्च कमलश्च-हरिणविशेषस्तयोः कोमलं-अकठोरमुन्मीलितं-दलानां नयनयोश्च उन्मीलनं यस्मिन् , अथ-रजनीविभातानन्तरं दीर्घस्त्वार्षत्वात् , पाण्डुरे-गुले प्रभाते