SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ किरणाव० कल्पसूत्र ॥६०॥ व्याख्या-तएणं सिद्धत्थे इत्यादितो वयासीति पर्यन्तम्, तत्र पचूस त्ति प्रत्यूषकाललक्षणो यः समयो-ऽवसरस्तस्मिन् कौटुम्बिकपुरुषान्-आदेशकारिणः सदावेइ त्ति आह्वयति ॥ ५७ ॥ खिप्पामेव भो ! देवाणुप्पिया ! अज सविसेसं बाहिरियं उवटाणसालं गंधोदगसित्तसुइअसंमजिओवलित्तं सुगंधवरपंचवन्नपुप्फोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमतगंधु आभिरामं सुगंधवरगंधियं गंधवहिभूयं करेह कारवेह करित्ता य कारवित्ता य सीहासणं रयावह रयावित्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह ॥ ५८॥ व्याख्या-खिप्पामेवेति प्रभृतितः पचप्पिणह त्ति पर्यन्तम् , तत्र उवट्ठाण त्ति उपस्थानशालां-आस्थानमण्डपं गन्धोदकेन सिक्ता, शुचिका-पवित्रा, सम्मार्जिता-कचवरापनयनेन, उपलिप्सा-छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसम्मार्जितोपलिप्सशुचिकामित्येव दृश्यम्, शुचेः सिक्ताद्यनन्तरभावित्वातू, शेषं पूर्ववत् ॥५॥ तएणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट तुट जाव हयहियया करयल जाव कडु एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिया उवटाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवटाणसालं गंधोदयसित्तसुइय जाव ॥६ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy