SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ SHUSH A पडिच्छिय मेयं सामी ! इच्छियपडिच्छियमेयं सामी! सन्चे णं एसमटे से जहेयं तुझे क्यह तिकडे ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धरणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्ताओ महासणाओ अब्मुटुइ, अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिजे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ ५५॥ व्याख्या-एवमेयं सामीत्यादित एवं वयासि त्ति पर्यन्तं प्राग्वत् ॥५५॥ मा मे ते उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा, अन्नेहिं पासुवमिणेहिं पडिहम्मिस्संति तिकटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्टाहिं कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी विहरइ ॥ ५६ ॥ व्याख्या-मा मे ते उत्तमा इत्यादितो विहरइ त्ति पर्यन्तम्, तत्र उत्तमाः-खरूपतः,प्रधानाः-फलत, एतदेवाह-मगल्या-मङ्गले साधवः सुमिणजागरि ति स्वप्नसंरक्षणार्थ जागरिकां जाग्रती-विदधती प्रतिजाप्रती-तानेव समान् संरक्षणेनोपचरन्ती ॥५६॥ तएणं सिद्धत्थे खत्तिए पञ्चूसकालसमयंसि कोडुबियपुरिसे सहावेइ, सदावित्ता एवं वयासी ॥५॥ HHOG-4
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy