________________
किरणाव
कल्पसूत्र० तिलको मूषकत्वात् , कीर्तिः-ख्यातिस्तत्करणात् कीर्तिकरः, कचिवृत्तिकर इति पाठस्तत्र वृत्तिः-निर्वाहः, दिन॥ ५९॥६ करो-ऽतिप्रकाशकत्वात् , आधारः पृथिवीवत् , नन्दिः-वृद्धिः, यशः-सर्वदिग्गामि, पादपो-वृक्षः आश्रयणीयच्छा
वकत्वात्, विवर्द्धन-विविधैः प्रकारैर्वृद्धिरेव, सुकुमालेत्यादि पूर्ववत् ॥ ५२॥
से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्वणगमणुप्पत्ते सूरे वीरे विकते विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ ॥ ५३॥
व्याख्या से वि अ णमित्यादितो भविस्सइ ति यावत् , तत्र सूरो दानतोऽभ्युपगतनिर्वाहतो वा, वीरः सङ्ग्रा& मतः, विक्रान्तो महामण्डलाक्रमणतः, विस्तीर्णादपि विपुले-ऽतिविस्तीर्णे बलवाहने-सेनागवादिके यस्य राज्यपती राजा-खतन्त्र इत्यर्थः ॥ ५३॥
तं उराला णं तुमे जाव दुच्चंपि तच्चपि अणुवूहइ, तए णं सा तिसला खतियाणी सिद्धत्थस्स रन्नो अंतिए एयमटुं सुच्चा निसम्म हट्ट तुट्ठ जाव हयहियया करयलपरिग्गहियदसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ ५४॥ व्याख्या-तं उराला णमित्यादितो वयासीति पर्वन्तम् तत्र द्विरपि त्रिरपि अनुहति-प्रशंसति ॥ ५४॥ एवमेयं सामी ! तहमेयं सामी! अवितहमेयं सामी! असंदिछमेयं सामी ! इच्छियमेयं सामी !
॥ ५९॥