SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ उाणं तु देवापि सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं सिवा धन्ना मंगल्ला सस्सिरीया आरुग्गतुट्टिदीहाउकल्लाण ३०० मंगल्लकारगा णं तुमे देवाणु - पिए सुमिणा दिट्ठा, अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए! सुखलाभो देवाणुप्पिए! रज्जलाभो देवाणुप्पिए ! एवं खलु तुमे देवाणुप्पिए! नवन्हं मासाणं बहुपडि पुन्नाणं अट्टमाण राइंदियाणं विइक्कंताणं, अम्हं कुलकेउं अम्हं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलआधारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलविवर्द्धणकरं, सुकुमालपाणिपायं अहीणसंपुन्नपंचिंदियसरीरं लक्खवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंग सुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयांहिसि ॥ ५२ ॥ व्याख्या - उराला णं तुमे इत्यादितः पयाहिसि त्ति पर्यन्तम्, तत्र देवाणुप्पिए त्ति हे सरलखभावे ! अर्थोंहिरण्यादिः, भोगाः - शब्दादयः, पुत्रलाभः - सुतजन्म, सौख्यं - निर्वृतिः, राज्यं - सप्ताङ्गरूपं, भविष्यतीति शेषः । कुलकेत्वादीनि त्रयोदश पदानि केतु-चिन्हं ध्वजः केतुरिव केतुरद्भुतभूतत्वात्, पाठान्तरे कुलस्य हेतुः कारणं, एवं दीप इव दीपः प्रकाशकत्वान्मङ्गलत्वाच्च, पर्वतो ऽनभिभवनीयः स्थिराश्रयसाधर्म्यात्, अवतंसः - शेखर उत्तमत्वात्,
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy