________________
कल्पसूत्र
| किरणाव
॥५८॥
एवं खल्लु अहं सामी अज तंसि तारिसगंसि सयणिज्जसि वण्णओ जाव पडिबुद्धा तं जहा गयवसहगाहा । तं एएसिं सामी उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ ५॥ व्याख्या-एवं खल्वित्यादितो भविस्सइ त्ति पर्यन्तम् , तत्र वण्णओ त्ति प्रागुक्तवर्णना मन्ये इति-वितर्कार्थों निपातः को-नु कल्याणः फलवृत्तिविशषो भविष्यति ॥५०॥
तएणं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमढे सुच्चा निसम्म हट्ट तुट्ट जाव हियए धाराहयनीवसुरहिकुसुमधुचुमालइयरोमकूवे ते सुमिणे ओगिन्हइ, ते सुमिणे ओगिन्हित्ता, ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मइपुवएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता तिसलं खत्तियाणि ताहिं इट्टाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी ॥५१॥ व्याख्या-तए णं से सिद्धत्थेत्यादितो वयासीति पर्यन्तम्, तत्र श्रुत्वा श्रोत्रेण निशम्य हृदयेनावधार्य तान् खप्नानवगृह्णाति अर्थावग्रहतः, ईहामनुप्रविशति सदर्थपर्यालोचनलक्षणां, ततः अत्तणो इत्यादि प्राग्वद् व्याख्येयम् ॥५१॥