SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ इंसमतिसदृश्या गत्या ताहिं इाहिं चि या विशिष्टगुणोपेतास्वाभिर्गीभिरिवि सम्बया, इशबि-तस्य वल्लभामिः, कान्ताभिः-अभिलषिताधिः सदैव तेन प्रियामिः-अध्याभिः सर्वेषामपि, मनोज्ञाभिः-मनोरमामिः कथयापि, मणामाहिं ति मनसाऽम्यन्ते-गम्यन्ते सुन्दरत्वातिशयात् पुनः पुनर्यास्ता मनोमास्ताभिः चिन्तयाऽपि मनःप्रियाभिरित्यर्थः, उदाराभिः-उदारनादवर्णोचारादियुक्ताभिः प्रधानाभिर्वा, कल्याणाभिः-समृद्धिकारिकाभिः, शिवाभिःउपद्रवहनीभिर्गीर्दोषानुपद्रुताभिर्वा, धन्याभिः-धनलम्भिकाभिर्माङ्गल्याभिः-मङ्गले-ऽनर्थप्रतिपाते साध्वीभिः, सश्रीकाभिः-अलङ्कारादिशोभावतीभिः, हिजयगमणिज्जाहिं त्ति ददये था गच्छन्ति कोमलत्वात्सुबोधत्वाचतास्तथा ताभिः हृदयप्रल्हादनीयाभिः-इगतशोकाधुच्छेदिकामिर्मिता-वर्णपदपाक्यापेक्षया परिमिताः मधुराः-खरतो माला-मनोरमाः शब्दतो यास्ताखता पदत्रयस्य कर्मधारयः ॥४८॥ तएणं सा तिसला खसियाणी सिद्धत्थेणं रझा अब्भणुण्णाया समाणी नाणामणिकणगरयण भत्तिचित्तंसि भदासणंसि निसीयइ, निसीइत्ता आसत्था वीसस्था सुहासणवरगया सिद्ध __ खत्तियं ताहि इटाहिं जाब संलवमाणी संलवमाणी एवं वयासी ॥४९॥ व्याख्या-तए णं सा इत्यादित एवं चयासीति पर्यन्तम् , संत्र ततोऽनन्तरं णं-बापालशरे जाणामणि त्ति नानामणिकनकरवानां भक्तिथि-विच्छिचिमिचित्रे-विचित्रे शेष बाग्वत् ॥१९॥ HAIRAHA*****
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy