________________
कल्पसूत्र०
किरणाध०
॥५७॥
व्याख्या-इमे एआरिसेत्यादितः अरहेति पर्यन्तम्, तत्र इमान् एतादृशान् शुभान्-कल्याणहेतून् सोमे इति सौम्यान् उमा-कीर्चिस्तत्सहितान् वा प्रियं दर्शनं-खनेऽवभासो येषां ते तथा तान् सुरूपान्-शोभनखभावान् खप्नान् गजादीन् शयनमध्ये-निद्रान्तरे दृष्ट्वा प्रतिबुद्धा-जागरिता शेषं प्राग्वत् ॥४७॥ तएणं सा सिला खत्तियाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ट जाव हयहियया धाराहयकयंबपुप्फगंपि व समुस्ससियरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिजाओ अब्भुटेइ, अब्भुद्वित्ता पायपीढाओ पञ्चोरुहह, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेष सिद्धत्थे खचिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहि इट्ठाहिं कंसाहिं पियाहिं मगुण्णाहिं मणामाहिं उरालाहिं कलाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीपाहिं हिपचममणिजाहिं हिअयपल्हायणिजाहिं मियमहुरमंजुलाहिं गिराहिं संलबमाणी संलबमाणी पडिबोहेइ ॥४८॥ व्याख्या-तएणं सेस्यादितः पडिबोहेइ ति पर्यन्तम्, तत्र खमानामवग्रह-स्मरणं करोति, अत्वरितं-मानसौत्सुक्यानावात् अचपळं-कासतः असम्भ्रान्तया-ऽस्वान्सा अनिलंबिवाए त्ति पाठे क्लिम्बिया अविच्छिन्नया राज
॥५७॥