________________
ASEASCAMARCH
अरिहंता-देविंदस्स वा असुरिंदस्स वा निस्साए केवलणाण उप्पाडिसु वा ३ सिद्धिं वा वचंति, अरिहंता सएणं उहाणबलवीरिअपुस्सिकारपरक्कमेणं केवलनाणं उप्पाडिंसु ३ सिद्धिं वा वचंति' । ततः 'मारणान्तोपसर्गस्य, वारणार्थ 31 बिडौजसा । सिद्धार्थः स्थापितः खामि-मातृष्वज्ञेयव्यन्तरः ॥ १॥' ततः खामी कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे 'सपात्रो धर्मो मया प्रज्ञापनीय' इति प्रथमपारणकं गृहस्थपात्रे परमानेन कृतवान् । चेलोत्क्षेपो १ गन्धोदकपुष्पवृष्टिः २ दुन्दुभिनादो ३ व्योम्यहोदानमिति घोषणा ४ वसुधारावृष्टिश्चे ५ ति पञ्च दिव्यानि प्रादुर्भूतानि । 'अद्धतेरसकोडी, उकोसा तत्थ होइ वसुहारा । अद्धत्तेरसलक्खा, जहनिया होइ बसुहारा ॥ १॥ विहरन्नथ8 मोराके, सन्निवेशे प्रभुर्ययौ । प्राज्यदूइज्जंतकाख्य-तापसाश्रमशालिनि ॥१॥ पितुर्मित्रं कुलपति-स्तत्र प्रभुमुपस्थितः। पूर्वाभ्यासात् खामिनाऽपि, तस्मिन् बाहुः प्रसारितः ॥२॥ तस्य प्रार्थनया खामी, तत्रैकां रात्रिमा-IP विशत् । स्थेयं वर्षाखिहेत्यूचे, प्रस्थितं स पुनः प्रभुम् ॥ ३॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ | मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥ ४ ॥ कुलपत्यर्पिते वर्षा-स्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानात्या, वर्षारम्भे क्षुधातुराः ॥ ५॥ अधावन् खादितुं वेगात्, तापसानां तृणोटजान् । निष्कृपास्तापसास्तास्ते, ताडयन् यष्टिभिभृशं ॥६॥ ताडितास्तैश्चखादुस्ताः, श्रीवीरालङ्कतोटजम् । स्थितः प्रतिमया खामी, नाश्नतीस्ता न्यषेधयत् ॥७॥ उटजखामिना रावा, चक्रे कुलपतेः पुरः । प्रभु सोऽप्यशिषनीडं, रक्षन्ति न वयोऽपि किम् । |॥ ८॥ अप्रीतिर्मयि सत्येषा, तन्न स्थातुमिहोचितम् । विचिन्येति प्रभुः पञ्चा-भिग्रहानग्रहीदिमान् ॥ ९॥