SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥१०॥ नाप्रीतिमद्गृहे वासः १, स्थेयं प्रतिमया सदा २॥ न गेहिविनयः कार्यः ३, मौनं ४ पाणौ च भोजनम् ५ ॥१०॥ शुचिराकाचतुर्मास्या, अर्द्धमासादनन्तरं । प्रावृष्यथास्थिकग्राम, जगाम त्रिजगद्गुरुः ॥ ११ ॥' ११६ ॥ समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी हुत्था । तेण परं अचेले पाणिपडिग्गहिए, समणे भगवं महावीरे साइरेगाइं दुवालसवासाई निच्चं वोसटकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा, ते उत्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ ११७॥ व्याख्या-समणे भगवमित्यादितः अहिआसेइ त्ति पर्यन्तम् , तत्र साधिकमाससंवत्सरादू देवदूष्याट्टै पतिते । दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटे कण्टके विलग्ने च भगवान् सिंहावलोकनेन तदद्राक्षीत् । ममत्वेनेत्येके, स्थण्डिले पतितमस्थडिले वेत्यन्ये, सहसात्कारेणेत्यपरे, शिष्याणां वस्त्रपात्रं सुलभं भावि न वेति केचित् , भाविखसन्ततेः कषायबाहुल्यात्कण्टकप्रायतेति वृद्धवादः, कण्टकभूतास्तावत्कृपाक्षिकास्ते च वस्त्ररूपस्य प्रवचनस्य सम्पर्कमात्रेण किञ्चित्पीडाविधायिनो भविष्यन्ति परं विप्रेण त्वरितमेव ग्रहणात् वर्षसहस्त्रद्वयान्ते धर्मदत्तराज्यावसरे वित्रीभूयोगतः शक्र एव तत्सम्पर्कनिरासेन प्रवचनपीडां निराकरिष्यतीति वयम् । कण्टकलमत्वादेवोपेक्ष्य निर्ममतया पुनर्न जाह, तदर्दू च पितृमित्रस्य विप्रस्य प्रागेवार्पितासीत् । तचैवम्-"पिउणो मित्तो सोमो, आजम्मं चेच
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy