SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाव० ॥१०॥ है अभयवं दिवेहिं गोसीसाइएहिं चंदणेहिं चुण्णेहि अ पुप्फेहि अ वासेहि अवासिअदेहो, निक्खमणभिसेएण य अहिसित्तो, विसेसेण इंदोहिं चंदणाइगंधेण वासिओ, तस्स पब्बइअस्स चत्तारि साहियमासे गंधो न फिडिओ, अओ से सुरहिगंधेण भमरा बहवे दूरओ वि पुप्फिए कुंदाइवणसंडे चइत्ता दिबहिं गंधेहिं आगरिसिआ भगवओ देहमागम्म विधति । केइ मग्गओ गुमगुमायंता समुलिअंति, जया पुण न किंचिवि पाविति तया | आरुसिआ तुंडेहिं भिंदिऊण तयं खायति । जे केइ अजिइंदिआ पुरिसा तेवि गंधे 'अग्घाइऊण गंधमुच्छिा भयवंते सुगंधपुडिआइथे पत्थेति, तुसिणीए अत्थमाणस्स पडिलोमे उवसग्गे करिंति, तहा इथिआओ वि भयवओ देहं सेअमलरहिअं निस्साससुगंधमुहं अच्छीणि अनिसग्गेण चेव नीलुप्पलपलासोवमाणि दळूण बहुबिहमणुलोममुवसग्गं करिति । तथापि भगवान् मेरुरिव निष्प्रकम्प एव । दिवसे मुहुत्तसेसे, कम्मारग्गामपवरमणुपत्तो। रयणीइ तत्थ सामी, पडिमाइ डिओ अ निकंपो ॥१॥ गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो। कुलागबहुलछट्ठ-स्स पारणे पयस वसुधारा ॥२॥' गोपः सर्वदिनं हले वृषान् वाहयित्वा सायं खामिसमीपे तान् | मुक्त्वा गोदोहाय गृहं गतः, ते तु चरितुं वने गताः, स चाऽऽगतोऽवीक्ष्य खामिनमपृच्छत् , अदत्तोत्तरः खामी न वेत्तीति रात्रौ वने विलोकते स्म परं नापश्यत्, रात्रिशेषे खयमेवागता वृषभाः, सोऽप्यागतः, दृष्ट्वा तान् खामिनं प्रति सेहकमुत्पाख्य धावितः, अवधेरागत्य शक्रेण शिक्षितः । तत्र-सको भणइ, 'भयवं! तुभं उवसग्गबहुलं अहं बारसवरिसाणि तुभं वेयावचं करेमि' । ताहे सामिणा भणिअं-'नो खलु ! देविंदा! एवं भूअं ३ जन्नं SACCASEASESCALCCACANCECACACCOR ॥१०॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy