SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सासि णं तुमं जाया!, एत्थ सिग्धं चंकमिअव्वं गुरु आलंबेजवं असिधारं महब्वयं चरिअन्वं जाया!, परिक्कमि अब्वं जाया!, अस्सि च णं अढे नो पमाइअव्वं । अणवरयपडतंसुपवायनंदिवद्धणपमुहसयणवग्गसमआ अंसूणि विणिम्मुअंता वंदह नमसइ, वंदित्ता नमंसित्ता एगंते अवकमंति। ततो भगवान् एकया मुष्टया कूर्यस्य चतसृभिस्तु शिरस इति पञ्चमौष्टिकं लोचं करोति । शक्रश्च हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छय क्षीरोदसमुद्रे प्रवाहयति । ततश्च-दिव्वो मणुस्सघोसो, तूरनिनाओ अ सक्कवयणेण । खिप्पामेव निलुको, जाहे पडिवज्जइ चरितं ॥ १॥ काऊण नमुक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मेऽकरणिजं, पावं ति चरित्तमारूढो ॥२॥ खामी च सामायिकं कुर्वन् ‘करेमि सामाइयं सव्वं सावजं जोगं पचक्खामी' त्याधुचरति, न तु भंते त्ति तथा कल्पत्वात् , एवमागमोक्तविधिना एगं देवदूसं ति इन्द्रेण वामस्कन्धेर्पितं दिव्यवस्त्रविशेषमादाय एको-रागद्वेषसहायविरहात् अद्वितीय एकाक्येव न पुनर्यथा-ऋषभश्चतुःसहरुया राज्ञां, मल्लिपाचौं स्त्रिभिस्त्रिभिः शतैः, वासुपूज्यः षट्शत्या, शेषा एकोनविंशतिः सहस्रेण, मुण्डो भूत्वा-द्रव्यतः शिरःकूर्चलोचनेन भावतः क्रोधाद्यपनयनेन अगारात्-गृहानिष्क्रम्येति शेषः, अनगारतां-साधुतां प्रव्रजितो-गतः विभक्तिपरिणामाद्वा अनगारतया प्रवजितः-श्रमणीभूतः। तिहिं नाणेहिँ समग्गा, तित्थयरा जाव हुँति गिहिवासे । पडिवन्नंमि चरित्ते, चउनाणी जाव छउमत्थे ॥१॥ सकाईआ देवा, भयवं तं वंदिउं सपरितोसा । कयनंदीसरजत्ता, निअनिअठाणाइँ संपत्ता ॥२॥ वीरो वि बंधुवग्गं, आपुच्छिा पत्थिओ विहारेण । सो वि अविसन्नचित्तो, बंदिअ वीरं पडिनिअत्तो ॥३॥ सो
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy