________________
कल्पसूत्र
किरणा
दितिक्रामतो भगवतः पृष्टौ हस्तिस्कन्धारूढः सकोरिटमाल्यदाना प्रियमाणेन छत्रेण चामराभ्या वीज्यमानश्चतुरङ्गिन्या सेनया परिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति, यावत् ज्ञातखण्डवनेऽशोकवरपादपो वृक्षः ॥ ११५ ॥
उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ ११६ ॥ व्याख्या-उवागच्छित्तेत्यादितः पव्वइए त्ति पर्यन्तम् , तत्राशोकवरपादपस्याधः शिविकां-कूटाकाराच्छादिता जम्पानविशेषां भगवान स्थिरीकारयति, कारयित्वा च शिबिकातः प्रत्यवरोहति-अवतरतीत्यर्थः, स्वयमेवाभरणान्यु-18 न्मुञ्चति-अवतारयतीत्यर्थः, तचैवम्-"मौलेमौलिमपाकरोच्छुतियुगात्सत्कुण्डले कण्ठतो, नैष्कं हारमुरःस्थलाच सहसैवांसद्वयादा दे। पाणिभ्यां विपुले च वीरवलये मुद्रावलीमङ्गुली-वर्गाद भारमिव प्रशान्तहदयो वैराग्यरजात्प्रभुः॥१॥"|
इति । तानि चाभरणानि कुलमहत्तरिका हंसलक्षणेन पटशाटकेन प्रतीच्छति प्रतीच्छय च भगवन्तमवादीत् , इक्खालगकुलसमुप्पन्ने सिणं तुमं जाया !, कासवगुत्ते सि णं तुमं जाया!, उदितोदितनायकुलनहयलमिअंकसिद्धत्थजच
खत्तिअसुत्ते सि णं तुम जाया !, जचखत्तिआणीए तिसलाए सुए सि णं तुम जाया !, देवनरिंदपहिअकित्ती
RECSHASHASAHARAS
॥९९॥