________________
किरणाव
कल्पसूत्र
॥९६॥
EA5%
25A5%25A5%
चामरेहिं, मणिकणगविचित्तदंडेहिं ॥१॥ पुवं उक्खित्ता मा-गुसेहिं आहदरोमकूवेहिं । पच्छा वहति सी, मसुरिंदसुरिंदनागिंदा ॥२॥ चलचवलभूसणधरा, सच्छंदविउधिआमरणधारी। देविंददाणविंदा, वहति सी जिर्णिदस्स ॥३॥ कुसुमाणि पंचवण्णा-णि मुअंता दुंदुही अ ताडता। देवगणा य पहट्ठा, समंतओ उच्छुअंगयणं॥ वणसंडं व कुसुमि, पउमसरो वा जहा सरयकाले । सोहा कुसुमभरेणं, इस गयणयलं सुरगणेहिं ॥ ५॥ अयसिवणं व कुसुमि, कणिआरवणं व चंपगवणं वा । तिलगवणं व कुसुमि, इअ गयणयलं सुरगणेहिं ॥६॥ जाव य कुंडग्गामो, जाव य देवाण भवणावासा । देवेहि अ देवीहि अ, अविरहि संचरंतेहिं ॥७॥ वरपडहभेरिझल्लरि-दुंदुहि संखसहिएहिं तूरेहिं । धरणियले गयणयले, तूरनिनाओ परमरम्मो ॥८॥ व्यवसायान् व्यापारांच, मुक्त्वा द्रष्टुं ययुनराः । स्त्रियो निजं निजं कर्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः ॥९॥ श्रुत्वा वाद्यौघनिर्घोष, खियोऽभूवन् सुविह्वलाः । यतः-"स्त्रीणां षट् वस्तूनि, प्रायस्त्वतिवल्लभानि सहजगुणात् । कलिकजलसिन्दूरं, तूरं दुग्धं च जामाता ॥१॥” इति । चक्रुर्नानाविधाश्चेष्टाः, सर्वेषां विस्मयप्रदाः॥१०॥ यथा-कस्तुर्या नयनयुगं, गण्डी किल कजलेन काश्चिकया। कण्ठं हारेण कटिं, करकमलं नूपुरेण तथा ॥११॥ ककणकाभ्यां क्रमणी, चलन-15 तलं चन्दनवैभव्यैः । सदलक्तरसेन वपु-विभूषयन्ति स्म विस्मयतः ॥ १२॥ तथा-ग्रहणं रुदतां पथि पर-बालानां निजकसम्भ्रमाचक्रुः । घाटपटीशाटकयो-विपरीततया च परिधानम् ॥१३॥ शिथिलपरिधानबन्धम्, गाढं कर्नु न शक्नुवत्यस्ताः। वातोडीनशिरोंऽशुक-वधूजनोऽजनि कुमारीव ॥१४॥ काचित्कृतार्द्धतिलकाः, काचिकणेक
॥९६॥