SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ कल्ल्यूमश्राद्धमार्येश्वरीगृहं गतः, तया च लक्षमूल्यमनं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोग्य सवारवती किरणार प्रचुरधान्यागमनात् साते सुभिक्षे जिनदत्तो भार्यानागेन्द्रचन्द्रादितचयपरिवृतः प्रात्राजीत ,, ततस्तेभ्यः चनात ॥१७॥ शाखाः समजायन्त इति । | अरेहितो णं अज्जसमिएहितो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया साहा निग्गया। M व्याख्या-बंमदीविया साहा निग्गय त्ति आभीरदेशेऽचलपुरासन्ने कन्नाचेनानधोमध्ये ब्रह्मद्वीपे. पञ्चशततापसास्ते वेकः पादलेपन प्रलेपमात्रेण बेन्नामुत्तीर्य पारणार्थ याति, ततोऽहोऽस्य तपःशक्तिरिति सञ्जातचेतचित्रो विचित्रो जनस्त द्रक्तिपरायणो भवद्गुरूणां न कोऽपि प्रभाव इति श्राद्धनिन्दातत्परश्वासीत्, ततस्तैः श्रीषजखामिमातुलार्यसमिमातसूरव आहूताः, तैरूचे स्सोकमिदं यतः पादलेपशक्तिरिति, श्राद्धस्ते खरहे पादपादुकाधापनपुरस्सरं भोजितास्ततः तैः सहन सर्वेऽपि श्राद्धा नद्यान्तिकमगुः, ते च तत्र प्रविशन्त एव बुडितुं लग्नाः, ततस्तेषां प्रावर्त्तत सर्वत्रापभाजना, सब तत्रार्यसमितसूरयोऽप्यभ्येयुस्ततस्ते लोकबोधनाय चप्पडिकां दत्त्वोचिवांसः, 'बन्ने परं पारं यास्याम' इत्युक्त। कले मिलिते, बभूव च बहाश्चर्य सकलपौराणां, ततस्तैः परिवृताः सूरयस्तापसाश्रमे गत्वा दत्त्वा च धर्मोपदेशं तान्त्र- ॥१७॥ सबूबुधन् , तदनु ते सर्वेऽपि प्रजिताः, प्रससार च प्रवचनप्रभावना, ततस्तेभ्यो ब्रह्मद्वीपिका शाखा निर्मता इति ।। तत्र च-"महागिरिः १ सुहस्ती २ च, सूरिः श्रीमुणसुन्दरः ३ । श्यामार्यः ४ स्कन्दिलाचार्यो ५, रेवतीमित्रसूरिरा६ ॥१॥ श्रीधर्मो ७ भद्रगुप्तश्च ८,श्रीगुसो ९ वजसूरिराद् १०॥ युगप्रधानप्रवरा, दशैते दशपूर्विणः॥२॥” इति ।
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy