________________
असे विभरिजा ते चाचार्यादयः से तस्स वितरेयुः-अनुज्ञां दधुः, से किमाहु भंते त्ति प्राग्वत् आचार्य आह-आय-IPI रिया पञ्चवायं जाणंति त्ति 'बहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात्, आचार्या इति आचार्यादयः । प्रत्यपायं अपायं तत्परिहारं च जानन्ति, प्रतिकूलोऽपायस्य प्रत्यपाय इति विग्रहेण अपायपरिहारेऽपि प्रत्यपायशब्दोऽवगन्तव्यः, अनापृच्छय गतानां वृष्टिर्वा भवेत् प्रत्यनीकाः शैक्षखजना वा उपद्रवेयुः कलहो वा केनचित् आ-| चार्यबालग्लानक्षपकप्रायोग्यं प्राचं वाऽभविष्यत् ते चातिशयशालिनस्तत्सर्वं विदित्वा तस्मै अदापयिष्यन् ॥ ४६॥ - एवं विहारभूमि वा विआरभूमि वा अन्नं वा जं किंचि पओयणं एवं गामाणुगामं
दूइजित्तए ॥४७॥ व्याख्या एवं विहारेत्यादितो दूइजित्तए त्ति पर्यन्तम्, तत्र विहारभूमिः-विहारो जिनसमनीति वचनात् चैत्यादिगमनं, विचारभूमिः-शरीरचिन्ताद्यर्थगमनं, अन्यद्वा प्रयोजनं लेपसीवनलिखनादिकमुत्खा(च्छा)सादिवर्जे सर्वमाटच्छयैव कर्त्तव्यमिति तत्त्वं, गुरुपारतब्यस्यैव ज्ञानादिरूपत्वात् गामाणुगामं दूइजित्तए ति हिण्डितुं भिक्षाद्यय कारणे वा ग्लानादौ अन्यथा हि वर्षासु ग्रामानुप्रामं हिण्डनमनुचितमेव ॥४७॥ वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं विगइं आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव गणावच्छेअयं वा जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता
HOROSŁUCHACHARIA
OCEASCHIGANS