SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१९३॥ वस्थ पुरओ काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरह, किरणाव इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे गा० भत्त० पा० नि०प० ते य से विर्यरिजा, एवं से कप्पइ गाहा० भ० पा० नि० प०, ते य से नो वियरिजा एवं से नो कप्पइ भ० पा०नि० ५० से किमाहु भंते! आयरिया पञ्चवायं जाणंति ॥ ४६॥ व्याख्या-वासावासं प० इत्यादित आयरिआ पञ्चवायं जाणंतीति पर्यन्तम् , तत्र एतत्सूत्रमेतत्सूत्रातिरिक्तानि । चानन्तरवक्ष्यमाणानि त्रीणि सूत्राणि यद्यपि ऋतुबद्धवर्षालक्षणकालद्वयसाधारणसामाचारीविषयाणि तथापि वर्षासु विशेषेणोच्यन्ते आयरिआ पञ्चवायं जाणंति त्ति आचार्यः-सूत्रार्थदाता दिगाचार्यो वा, उपाध्यायः-सूत्राध्यापकः स्थविरो-जानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च, प्रवर्तको-ज्ञानादिषु पवर्तयिता तत्र ज्ञाने पठ गुणय शृणु उद्देशादीन् कुरु इति, दशेने च दर्शनप्रभावकान् सम्मत्यादितर्कान अभ्यस्येति, चारित्रे प्रायश्चित्तमुबहेति, अनेषणीयं-दुष्प्रत्युपेक्षितादि च मा कृथाः, यथाशक्ति द्वादशधा तपो विधेहीलादि, गणी-यस्य पार्थे आचार्याः सूत्राद्यभ्यस्यन्ति गणिनो वाऽन्ये आचार्योः सूत्राद्यर्थमुपसम्पन्नाः, गणधरः-तीर्थकृच्छिष्यादिः, गणावच्छेदको-यः ॥१९॥ साधून गृहीत्वा बहिःक्षेत्रे आस्ते गच्छाधुपष्टम्भार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिका सूत्रार्थोभयवित यं चान्यं सामान्यसाधुमपि वयःपर्यायाभ्यां हीनमपि गीतार्थतया प्रदीपकल्पं पुरतः कृत्वा गुरुत्वेन गृहीत्वा विहरति. ते AMANCE
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy