________________
5555453
व्याख्या प्राग्वत् , चिच्चा त्यक्त्वा, तथा विच्छद्य-विशेषेण त्यक्त्वा दीक्षामहिमकरणतो विच्छईवद्वा कृत्वा विच्छ?विस्तारः, तथा तदेव गुप्तं सत् विगोप्य-प्रकाशीकृत्य दानातिशयात् , अथवा 'गुपिः कुत्सने' कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, दीयते इति दान-धनं, दायाय-दानार्थमाऋच्छन्तीति अचि दायारा-याचकास्तेभ्यो दानाहेभ्यः परिभाज्य-विभागेन दत्त्वा, परिभाव्य वा-आलोच्य एतेभ्य इदमिदं दातव्यमिति, अथवा दातृभिः-खनियुक्तनृभिर्दानं परिभाज्य-दापयित्वा, दायो-भागोऽस्त्येषां दायिका-गोत्रिकास्तेभ्यो दान-धनविभागं परिभाज्य-विभागशो दत्त्वा, एवं च दानविधानं कदा कियत्कालं किंप्रमाणं किंनिर्घोषपुरस्सरमित्याद्यावश्यकनियुक्त्यादरेवगन्तव्यम् । तद्यथा “संवच्छरेण होही, अभिनिक्खमणं तु जिणवरिंदाणं। तो अत्थसंपयाणं, पवत्तए पुबसूरम्मि ॥१॥ एगा हिरण्णकोडी, अटेव अणूणगा सयसहस्सा । सूरोदयमाईयं, दिजइ जा पायरासाओ ॥२॥वरह वरं वरह वरं, इअ घोसिजइ महंतसहेणं। पुरतिअचउक्कचचर-रत्थारायप्पहाईसु ॥३॥ जो जं वरेइ तं तस्स, दिजइ हेमवत्थमाई। विअरंति तत्थ तिअसा, सकाएसेण सव्वं पि॥४॥ तिन्नेव य कोडिसया, अद्वासीइंच हुंति कोडीओ। असिइंच सयसहस्सा, एवं संवच्छरे |दिन्नं ॥५॥ तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानलाः, सद्यः सजितवाजिराजिवसनालङ्कारदुर्लक्ष्यमाः । सम्प्राप्ताः खगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽजनाः, खामिन् ! पिङ्गजनैर्निरुद्धहसितैः के यूयमित्यूचिरे ॥६॥ पुट्ठो अ पुणो राया, जिणेण वीरेण विगयमोहेण । तुह संतिओहु अवही, पुण्णो गिण्हामि दिक्खमहं ॥७॥ धयहट्टसोहवंदण-मालाम-18 चाइमंचरमणिजं । कुंडग्गामं नगरं, सुरलोअसमं कयं तइआ॥८॥" ततो नन्दिवर्द्धननृपः शक्रादयश्च प्रत्येकमष्टो
CONOCOCCALCCACCOAC