________________
1345454454603145454
विषयी भ्रमी । तामसः पातकी लोभी, सात्त्विकोऽमीषु सत्तमः ॥ ४॥ यः सात्त्विकस्तस्य दया स्थिरत्वं, सत्यं ध्रुवं | |देवगुरुप्रभक्तः । सत्त्वाधिकः काव्यशतक्रतुश्च, स्त्रीसक्तचित्तः पुरुषेषु शूरः ॥५॥ अतिहखेऽतिदीर्धेऽतिस्थूले चा-1 तिकृशे तथा । अतिकृष्णे च गौरे च, पदसु सत्त्वं निगद्यते ॥ ६॥ सद्धर्मः सुभगो नीरुक, सुखप्नः सुनयः कविः । सूचयत्यात्मनः श्रीमान् , नरः खर्गगमागमौ॥७॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः । मर्त्ययोनेः समुद्भूतो, भविता च पुनः पुमान् ॥ ८॥ मायालोभक्षुधालस्य-बह्वाहारादिचेष्टितैः । तिर्यग्योनिसमुत्पत्तिं, ख्या|पयत्यात्मनः पुमान् ॥९॥ सरागः खजनद्वेषी, दुर्भगो मूर्खसङ्गकृत् । शास्ति खस्य गतायातं, नरो नरकवर्त्मनि | ॥१०॥ नासिकानेत्रदन्तौष्ठ-करकणीहिणा नराः। समाः समेन विज्ञेया, विषमा विषमेन तु ॥ ११॥ अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥ १२॥ आवतॊ दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् । वामो वामेऽतिनिन्द्यः स्याद् , दिगन्यत्वे तु मध्यमः ॥ १३॥ अकर्मकठिनः Mपाणि-दक्षिणो वीक्ष्यते नृणाम् । वामभुवां पुनर्वामः सुप्रशस्योऽतिकोमलः ॥ १४ ॥ पाणेस्तलेन शोणेन, धनी
नीलेन मद्यपः। पीतेनागम्यनारीगः, कल्मषेण धनोज्झितः ॥ १५॥ दातोन्नते तले पाणे-निम्मे पितृधनोज्झितः। धनी संवृतनिम्ने स्या-द्विषमे निर्द्धनः पुमान् ॥ १६ ॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो|8| निःखा, दु:खिता नात्र संशयः ॥ १७॥ दीर्घनिर्मासपर्वाणः, सूक्ष्मा दीर्घाः सुकोमलाः। सुघनाः सरला वृत्ताः, स्त्रीबोरगुलयः श्रिये ॥ १८ ॥ अनामिकान्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहु-|