________________
कल्पसूत्र ० ॥ २२ ॥
स्तथा ॥ १९ ॥ मणिबन्धात्पितुर्लेखा, करभाद्विभषायुषोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरे ॥ २० ॥ येषां रेखा हमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, सम्पूर्णान्वन्वथा न तु ॥ २१ ॥ उल्लङ्घयन्ते च यावन्त्यो, ऽङ्गुल्यो जीनितरेखया । पञ्चविंशतयो ज्ञेवा - स्तावन्त्यः शरदां बुधैः ॥ २२ ॥ मणिबन्धोन्मुखा आयु-लेखायां येऽत्र पल्लवाः । सम्पदस्ते बहिर्ये ता, विपदोऽङ्गुलिसम्मुखाः ॥ २३ ॥ ऊर्ध्वरेखा मणेर्षन्धा - दुगा सा तु पञ्चधा । अङ्गुष्ठाश्रयणी सौख्य- राज्यलाभाय जायते ॥ २४ ॥ राजा राजसदृक्षो वा, तर्जनीं गक्त्याऽनया । मध्यमाङ्गतयाऽऽ - चार्यः ख्यातो राजाऽथ सैन्यपः ॥ २५ ॥ अनामिकां प्रयान्त्या तु, सार्थवाहो महाधनः । कनिष्ठां गतया श्रेष्ठः, सप्रतिष्ठो भवेद् ध्रुवम् ॥ २६ ॥ यवैरङ्गुष्ठमध्यस्थै- विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म-दक्षिणाङ्गुष्ठगैश्व तैः ॥ २७ ॥ न श्रीः त्यजति रक्ताक्षं, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्ये, न मांसोपचितं सुखम् ॥ २८ ॥ उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् ॥ २९ ॥ अतिमेधाऽतिकीर्त्तिश्च, विख्यातोऽतिसुखी तथा । अतिखिग्धा च दृष्टिश्च, स्तोकमायुर्विनिर्दिशेत् ॥ ३० ॥ चक्षुः खेहेन सौभाग्यं, दन्तलेहेन भोजनम् । वपुः स्नेहेन सौख्यं स्यात्, पादलेहेम वाहनम् ॥ ३१ ॥ वामभागे तु नारीणां दक्षिणे पुरुषस्य च । विलोक्यं लक्षणं विज्ञैः पुंसस्त्वायुः पुरस्सरम् ॥ ३२ ॥ पुष्टं यदेष देहे स्वा-लक्षणं चाप्यलक्षणम् । इतरद्वाध्यते तेन, बलवत्फलदं भवेत् ॥ ३३ ॥” इति ।
व्यञ्जनानि - मषीतिलकादीनि तेषां यो गुणः - प्रशस्तता तेनोपयुक्तः उपअपइत इति शब्दत्रयस्य स्थाने शकन्ध्या
किरणाव०
॥ २२ ॥