________________
WAAAAAAVAAAAAAAAIA
| न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वर पादपद्मेभ्यो नमः ॥ श्री आत्मानन्दजैन ग्रन्थरत्नमालाया एकसप्ततितमं (७१ ) रत्नम् । महोपाध्याय श्रीमद्धर्भसागरगणिविरचितकिरणावलीवृत्त्या युक्तं श्रुतकेवलिश्रीभद्रबाहु स्वामिप्रणीतम्
॥ श्रीकल्पसूत्रम् ॥
न्यायाम्भोनिधिश्रीतपागच्छाचार्य श्रीमद्विजयानन्दसूरिपुरन्दर शिष्य महोपाध्यायश्रीमद्वीरविजय शिष्य पच्या सदान विजयगणि संशोधितम् । श्रीतपागच्छगगनाङ्गणदिनमणिश्री विजयानन्द सूरीश्वरपट्टपूर्वाचल मार्तण्ड श्री विजयक मलसूरीश्व रशिष्यरत्त व्याख्यानवाचस्पतिश्रीलब्धिविजयस्य सदुपदेशात् माणसावास्तव्यश्रेष्ठिवर्य श्री दोलतरामात्मज स्वरूपचन्द्र द्रव्य साहाय्येन प्रकाशयित्री भावनगरस्था श्रीआत्मानन्दसभा ।
इदं पुस्तकं मोहमय्यां वल्लभदास त्रिभुवनदास गांधी सेक्रेटेरी श्रीजैन आत्मानन्दसभा इत्यनेन निर्णयसागरमुद्रणालये कोलभावीयां २३ तमे गृहे रामचंद्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
वीरसंवत् २४४८, आत्मसंवत् २६, विक्रमसंवत् १९७८, सन १९२२. JANNNNNNUMM