________________
ओसोवर्णि दलइ दलित्ता असुहे पुग्गले अवहरइ अवहरिता सुहे पुग्गले पक्खिवइ पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तिआणीए कुच्छिंसि गब्भता साहरइ, जेवणं से तिसलाए खत्तिआणीए गब्भे तंपि अ णं देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गन्भत्ताए साहरइ साहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥ २८ ॥
व्याख्या - परिआइत्तेत्यादितस्तामेव दिसिं पडिगए त्ति यावत्, तत्र दुचंपि त्ति द्वितीयमपि वारं समुद्घातं | करोति वेडव्विअं ति उत्तरवैक्रियरूपं तच भवधारणीयरूपादन्यदेव येन देवा मनुष्यलोके आयान्ति, ताए उक्किट्ठाए इत्यादि, तया - देवजनप्रतीतया, उत्कृष्टया - प्रशस्त विहायोगतिनामकर्म्मणा यः स्वगत्युत्कर्षस्तद्वत्या, त्वरितया मानसौत्सुक्यात्, चपलया कायतः, चण्डया - सम्भारवत्या, जयिन्या - अशेषकर्मगतिजेच्या उद्धतया - अशेषशरीरावयवकम्पकारिण्या, शीघ्रया - वेगवत्या, अन्ये वदन्ति उत्कृष्टया - प्रशस्त विहायोगतिनाम कम्मोदयात् प्रशस्तया, त्वरितया - शीघ्रसञ्चरणात् त्वरा सआता अस्यामिति त्वरिता तया, चपलया - चपलव विद्युदिव चपला तया चण्डया - क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा लया, जवनया परमोत्कृष्ट वेग परिणामोपेतया, उद्धतया-प्रचण्डपवनोद्भूतस्य दिगन्तव्यापिनो रेणुकाराशेरिव या गतिः सा उद्धता तया उडुतया, दर्पातिशयात् शीघ्रया