________________
ॐ
कल्पसूत्र०
॥७६॥
*%-5555
| भुवि पिकशुककुकटकादे-लिवियोगोऽथवा विहितः॥१८॥ किंवा बालकहत्या-ऽकारि सपत्नीसुतायुपरि दुष्टम् । चिन्तितमचिन्त्यमपि वा, कृतानि किं कार्मणादीनि ॥ १९॥ किंवा गर्भस्तम्भन-शातनपातनमुखं मया चक्रे । तन्मत्रभेषजान्यपि, किं वा मयका प्रयुक्तानि ॥२०॥ अथवाऽन्यद्वा मयका, किमपि महापातकं कृतं । कर्म । सच्छीलखण्डनाधं, यदिदं तहते न सम्भवति ॥ २१॥ यतः-कुरंडरंडत्तणदुब्भगाई, वंज्झत्तनिंदूविसकन्न-18 | गाई । जम्मंतरे खंडिअसीलभावा, नाऊण कुजा दढसीलभावं ॥ २२॥ दुर्दैवत ! रे निघृण !, निष्करुणाकार्यसजा | निर्लज!। विगतागसि मयि तत्ति, निष्कारणवैरितां वहसि ॥ २३॥ अथवालमनृतदेवो-पलम्भनरेवमुन्मना | देवी । दृष्टा शिष्टेन सखी-जनेन तत्कारणं पृष्टा ॥ २४ ॥प्रोवाच साक्षुलोचन-रचना निःश्वासकलितवचनेन । किं मन्दभागधेया, वदामि यज्जीवितं मेऽगात् ॥ २५ ॥ सख्यो जगुरथ रे सखि!, शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं, न वेति वद कोविदे सपदि ॥ २६ ॥ सा प्रोचे गर्भस्य च, कुशले किमकुशलमस्ति मे सख्यः। इत्याधुक्त्वा मूर्छा-मापना पतति भूपीठे ॥ २७ ॥ शीतलवातप्रभृतिभि-रुपचारैबहुतरैः सखीभिः सा । सम्प्रापितचैतन्यो-त्तिष्ठति विलपति च पुनरेवम् ॥ २८ ॥ गुरुए अणोरपारे, रयणनिहाणे असायरे पत्तो । छिद्दषडो न | भरिजइ ता किं दोसो जलनिहिस्स? ॥ २९ ॥ पत्ते वसंतमासे, रिद्धिं पावेइ सयलवणराई । जन्न करीरे पत्तं, ता किं दोसो वसंतस्स? ॥३०॥ उत्तंगो सरलतरू, बहुफलभारेण नमिअसव्वंगो । कुजो फलं न पावइ, ता किं| | दोसो तरुवरस्स? ॥ ३१॥ समीहितं यन्न लभामहे वयं, प्रभो! न दोषस्तव कर्मणो मम । दिवाऽप्युलुको यदि
SAMACROSAGAR
॥७६॥