________________
SECSISLA
HAME%E5%ACANCERCORCH
नावलोकते, तदा स दोषः कथमंशुमालिनः ॥ ३२ ॥ अथ मम मरणं शरणं, किं करणं विफलजीवितव्येन । तच्छ्रुत्वा विललाप च, सख्यादिकसकलपरिवारः ॥ ३३॥ यत्किं चक्रेऽस्माकं, खामिन्या देवतेन दुर्मतिना। हा! कुलदेव्यः क गता, यदुदासीनाः स्थिता यूयम् ॥ ३४ ॥ इत्यादिकं प्रभूतं, तथै(दै)व किल कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिकमत्रो-पयाचितादीनि कृत्यानि ॥३५॥ पृच्छन्ति च दैवज्ञान् , निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च ॥ ३६॥ राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः । किं कर्तव्यत्वेन च, मूढत्वं मत्रिणः प्रापुः ॥३७॥ इत्येवं सति तंपि सिद्धत्थरायवरभणं ति तदपि
सिद्धार्थराजवरभवनं उपरतं निवृत्तं मृदङ्गतत्रीतलतालैः प्राग्व्याख्यातैनार्टकीय-र्नाटकहितैर्जनः-पात्रः मणुजति भावताप्रधानत्वान्निर्देशस्य मनोज्ञत्वं-चारुता यस्मात् , अथवा उपरतमृदङ्गतत्रीतलतालनाटकीयजनं अणुजं ति अनूर्जमनोजस्कं वा अत एव दीनविमनस्क विहरति-आस्ते ॥ ९२ ॥
तएणं से समणे भगवं महावीरेमाऊए अयमेयारूवं अब्भत्थियं पत्थियं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ तएणं सा तिसला खत्तियाणी हटतुट्ठजाव हयहिअया एवं वयासी ॥ ९३ ॥ व्याख्या-तएणं से इत्यादित एवं वयासीति यावत्, तत्र तं तथाविधं पूर्वोदितंव्यतिकरमवधिनाऽवधार्य भगवान्
MSALA-
CANCE
क०