SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 1 देषं प्रति, किं चक्रे तेन सततवक्रेण । यन्मन्मनोरथतरु- र्मूलादुम्मूलितोऽनेन ॥ ३ ॥ आदत्ते दत्त्वाऽपि च, लोचनयुगलं कलङ्कविकलमलं । दत्वा पुनरुद्दालित-मधमेनानेन निधिरत्नम् ॥ ५ ॥ आरोप्य मेरुशिखरं, प्रपातिता पा पिनामुनाहमियम् । परिवेष्याप्याकृष्टं भोजनभाजनमलज्बेन ॥ ६ ॥ यद्वा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि भवतः किं १ । यस्मादेवं कुर्ष- शुचितानुचितं न चिन्तयसि ॥७॥ अथ किं कुर्वे क्व च धा, गच्छामि वदामि कस्य वा पुरतः १ । दुर्दैवेन च दग्धा, जग्धा मुग्धाऽधमेन पुनः ॥ ८॥ किं राज्येनाप्यमुना १, किं वा कृत्रिमसुखैर्विषयजन्यैः १ । किं वा दुकूलशय्या-शयनोद्भवशर्महम्र्येण १ ॥ ९ ॥ गजवृषभादिखमैः सूचितमुचितं सचित्रजगदम् । त्रिभुवनजनासपलं, बिना जनाऽऽनन्दितरत्नम् ॥१०॥ युग्मम् ॥ तदरे ! दैवत ! किसुप-स्थितोऽसि दुःखानिगहमदहनाय । भवतोऽपराधविधुरां किं मां प्रतिधरसि वैरिधुराम् ? ॥ ११ ॥ धिक् संसारमसारं धिक् पर्यन्तासुखाभिमुखविषयान् । मधुलि सखङ्गधारा - लेहनतुलितानहो ललितान् ॥ १२ ॥ यद्वा मयका किञ्चिन्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यदृषिभिः प्रोक्तमिदं धर्मशाखेषु ॥ १३ ॥ पसुपक्खिमाणुसाणं, बाले जो वि हु विओयए पावो । सो अणवच्चो जायद, अह जाय तो विषज्जिज्जा ॥ १४ ॥ तत्पड़का मया किं १, त्यक्ता वा त्याजिता अधमबुद्धवा । लघुवत्सानां मात्रा, समं वियोगः कृतः किं वा १ ॥ १५ ॥ तेषां दुग्धापायो ऽकारि नया कारितोऽथमा लोके । किं वा सबालकों दुर-बिलानि जलपूरितानि मया १ ॥ १६ ॥ किं कीटिकादिनगरा- युष्णजलप्लावितानि धर्मधिया । किंवा काकाण्डानि च धर्मकृते स्फोटितानि मया १ ॥ १७ ॥ किं वा साण्डशिशून्यपि, तन्नीडानि प्रपातितानि
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy