________________
किरणार
कल्पसूत्र०
तएणं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था । हडे मे से ॥७॥
गम्भे ? मडे मे से गन्भे ? चुए मे से गम्भे ? गलिए मे से गन्भे ? एस मे गन्भे पुट्विं एयइ, इयाणि नो एयइ तिकडे ओहयमणसंकप्पा चिंतासोगसागरं संपविट्ठा करयलपल्हत्थमुही अट्टज्झाणोवगया भूमीगयदिट्टिया झियायइ, ते पिय सिछत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाडइजजणमणुजं दीणविमणं विहरइ ॥ ९२ ॥ व्याख्या-सएणं सीसे इत्यादितो पिहरइ ति यावत्, तत्र हडे इत्यादि, हृतो मम स गर्भः केनचिदेवादिना ?, सृतः । कालधर्म प्राप्तः १, व्युतः- स जीवपुद्गलपिण्डतालक्षणात् पर्यायात् परिभ्रष्टः १, गलितो-द्रवतामापद्य क्षरितः १, चतुर्वपि पदेषु काका विकल्पप्रतिपत्तिः, एजत्ति-कम्पते, ओहयेत्यादि उपहतः-कालुष्यकलितो मनःसङ्कल्पो यस्याः, चिन्तया-गर्भहरणादिध्यानेन यः शोकः स एव सागरः तत्र सम्प्रविष्टा, करतले पर्यस्तं निवेशितं मुखं यया, |आर्तध्यानोपगता, भूमिगतरष्टिका-भूमिसम्मुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा ध्यायति । तथा हिसत्यमिदं यदि भविता, मदीयगर्भस्य कथमपीह तदा । निःपुण्यकमविकानामवधिरिति ख्यातिमत्समवम् ॥१॥
यद्वा चिन्तारत्नं, नहि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं, दुर्गतगृहसंगतीभवति ॥२॥ कल्पतरुकामरुभूमी, न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निःपुण्यपिपासित-भूणां पीयूषपानमपि ॥३॥हा घिग धिम् ||
54545555SHE
॥७५॥