________________
945445455AS++
अभिवहामो तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स
एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज करिस्सामो वद्धमाणु त्ति ॥ ९॥ .. व्याख्या-जप्पमिइंच णमित्यादितो वद्धमाणु त्ति पर्यन्तम् । तत्र गुण्णं ति गुणेभ्य आगतं गौणं,गौणशब्दोऽप्राधा-1 न्येऽप्यस्तीत्याह-गुणनिष्पन्नं-प्रधानं, नामैव नामधेयम् ॥ ९० ॥ | तणं समणे भगवं महावीरे माउअणुकंपणटाए निच्चले निप्फंदे निरयणे अल्लीणपल्लीणगुत्ते
यावि होत्था ॥ ९१॥
व्याख्या-तएणं समणे इत्यादितो होत्थेति यावत् , तत्र मातुरनुकम्पनार्थ कृपया, मातरि वाऽनुकम्पा-भक्तिस्त |दर्य मयि परिस्पन्दमाने मा मातुः कष्टं भूयादिति, मातरि वा भक्तिरन्येषां विधेयतया दर्शिता भवत्विति । निश्चलः चलनाभावात् , निष्पंदः किंचिचलनस्याप्यभावाद्, अत एव निरेजनो-निष्कम्पः, अत एव आ ईषल्लीनो-अगसंयमनात्, प्रकर्षण लीनः-उपाङ्गसंयमनात्, अत एव गुप्तः-परिस्पन्दनाभावात् , अत्र कवेरुत्प्रेक्षा-" एकान्तं किमु। | मोहराजविजये मत्रं प्रकुर्वन्निव, ध्यानं किञ्चिदगोचरं विरचयत्येकः परब्रह्मणे । किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननी कक्षावसौ वः श्रिये ॥१॥" ततो विशेषणकर्मधारयः, चापीति समुच्चये ॥९१॥