________________
2
BAA-%ा
वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं ? मुनिम् ॥ ४॥ रे ! काम वामनयना तव मुख्यमवं, वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरञ्चि-15 महेश्वराद्याः, हा हा हताश ! मुनिनापि कथं हतस्त्वम् ॥६॥ श्रीनन्दिषेणरथनेमिमुनीश्वरा-बुझ्या त्वया मदन रे! मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणागणे माम् ॥६॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥७॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तारशसङ्कटेऽपि । चूर्णीयते रषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात्पुनर्न ॥८॥" अन्यदा द्वादशवर्षदुर्मिक्षप्रान्ते पाटलीपुरेऽगुणनादिना विस्मृतामेकादशाङ्गी सक्छः सम्भूय संहितवान् , ततो दृष्टिवादाय श्रीभद्रबाहानयनाय श्रीसङ्घन मुनिद्वये प्रहिते महाप्राणारम्भतः सम्प्रत्यागमनं न भावीति तेन ज्ञापिते पुनः प्रहितमुनिद्वन्द्वेन सङ्घादेशं यो न कुर्यात् तस्य को दण्ड इत्युक्ते गुरुभिरूचे स सवाह्यः क्रियते, परं श्रीसङ्कः शिष्यानत्र प्रहिणोतु यथा तेभ्यो वाचनां दमः। ततः स्थूलभद्राद्याः पञ्चशतशिष्याः प्रहिताः गुरुभिस्तु वाचनासप्तके प्रदीयमानेऽन्ये उद्भमाः स्थूलभद्रस्तु दशपूर्वी वस्तुद्वयोनामध्येष्ट । अन्यदा च यक्षाद्याः स्वभगिनीर्वन्दितुमायातीख़त्वा खशक्तिदर्शनाय सिंहरूप चक्रे, ता भीताः प्रतिनिवृत्ताः पुनर्गुरुवचसा ज्ञात्वाऽऽयातास्तं खभावस्थं ववन्दिरे । यक्षया च प्रोचेऽस्माभिः | समं प्रवजितः श्रीयकः पर्वणि मयैवोपवस्त्रं कारितः खर्गतः, ततोऽहं तत्प्रायश्चित्तयाचनार्थ श्रीसद्दे प्रतिमास्थे
%%ASTRISA%A9%8-3-7