SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥१६४॥ RECE XIकिरणाष शासनदेव्या श्रीसीमन्धरस्वामिपार्थे नीता तन्मुखाचलाद्वयं लात्वागामिति, ततस्ताः खोपाश्रये गताः। ततः श्रीगुरुभिस्तमपराधमुद्भाव्य वाचनाया अयोग्योऽसीति प्रोक्ते सङ्घाग्रहादन्यस्मै त्वया न देयेत्युक्त्वाऽग्रतः सूत्रतो वाचना ददे इति “केवली चरमो जम्बू-खाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः, सम्भूतविजयस्तथा ॥१॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् ।” थेरस्स णं अजथूलभहस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा थेरे अजमहागिरी एलावच्चसगुत्ते थेरे अजसुहत्थी वासिटुसगुत्ते । व्याख्या-अजमहागिरि त्ति “वुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो । तं वंदे मुणिवसहं, महागिरिं परमचरणधरं ॥१॥ जिणकप्पपरीकम्म, जो कासी जस्स संथवमकासी। सिद्विधरंमि सुहत्थी, तं अजमहागिरि वंदे ॥२॥' अजसुहत्थि त्ति 'वंदे अजसुहत्थि, मुणिपवर जेण संपई राया। रिद्धिं सवपसिद्धं, चारित्ता| पाविओ परमं ॥१॥' तथाहि-दुर्मिक्षे कापीभ्यगृहे विविधां भिक्षा साधुभ्यो दीयमानां वीक्ष्य कश्चिद् द्रमका, १६४॥ श्रीसुहस्तिसूरिशिष्यसाधुभ्यो भिक्षा मार्गयन् गुरवो जानन्तीति तैरुक्ते गुरुपार्थेऽप्यागतस्तथैव याचमानो लाभ विभाव्य दत्तदीक्षो यथेच्छं भोजितो विसूचिकया चारित्रानुमोदनातो मृत्त्वोजयिन्यां श्रेणिकराजपट्टे कोणिकः तत्पट्टे उदायी, तत्पट्टे नव नन्दाः, तत्पट्टे चन्द्रगुप्तः, तत्पट्टे बिन्दुसारः, तत्पट्टे अशोकश्रीः, तस्य सुतः
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy