SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१७५॥ `णामिया भवंति से तेणट्टेणं एवं बुच्चइ समणे भगवं महावीरे वासाणं सवीसइराएं मासे विइकंते वासावासं पज्जोसवेइ ॥ २ ॥ व्याख्या—जओ णमित्यादितः पज्जोसवेइ त्ति यावत्, तत्र यतो णं - वाक्यालङ्कारे प्रायेणागारिणां - गृहस्थानामगाराणि - गृहाणि कडिआई कटयुक्तानि उक्कंपिआई धवलितानि छन्नाहं तृणादिभिः लित्ताइं छगणाद्यैः | कचिच्च गुत्ताई ति पाठस्तत्र गुप्तानि वृतिकरणद्वारपिधानादिभिः घट्टाई विषमभूमिभञ्जनात् मट्ठाई लक्ष्णीकृतानि कचित् संमट्ठाई ति समन्तान्मृष्टानि - मसृणीकृतानि संपधूमिआई सौगन्ध्यापादनार्थ - धूपनैर्वासितानि खाओदगाई कृतप्रणालीरूपजलमार्गाणि खायनिद्धमणारं ति निद्धमणं खालं येन गृहाज्जलं निर्गच्छति अप्पणो अट्ठाए त्ति आत्मार्थ - खार्थ गृहस्थैरित्यर्थः, कृतानि करोतेः परिकर्म्मार्थत्वात्परिकर्म्मितानि चूर्णिकारस्तु - 'कडिआई पासेहिं उकंपिआई उवरिं इत्याह परिभुक्तानि तैः स्वयं परिभुज्यमानत्वात् अत एव परिणामितानि - अचित्तीकृतानि भवन्ति ततः सविंशतिरात्रिमासे गते इति ॥ २ ॥ जहा णं समणे भगवं महावीरे वासाणं सवीसहराए मासे विइक्कंते वासावासं पज्जोसवेइ ताणं गणहरा वि वासाणं सवीसहराए मासे विइक्कंते वासावासं पज्जोसविंति ॥ ३ ॥ किरणाव० ॥१७५॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy