SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ जहा णं गणहरा वासाणं जाव पज्जोसर्विति तहा णं गणहरसीसा वि वासाणं जाव पजो सर्विति ॥ ४॥ जहा गं गणहरसीसा वासाणं जाव पज्जोसर्विति तहा णं थेरा. वि वासाH पास पजोसर्विति ॥ ५॥ व्याख्या जहा णमित्यादितः थेरा वि वासावासं पजोसर्विति त्ति पर्यन्तम्, त्रीणि सूत्राणि सुबोधानि परं स्थविराः-स्थविरकल्पिकाः ॥३॥४॥५॥ जहा णं थेरा वासाणं जाव पजोसर्विति तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरति, - तेवि णं वासाणं जाव पज्जोसर्विति ॥ ६॥ हा व्याख्या-जहा णमित्यादितः पजोसर्विति त्ति पर्यन्तम् , तत्र अजताए त्ति अद्यकालीना आर्यतया व्रतस्थविपरत्वेनेत्येके, यदि पुनः प्रथममेव वयं स्थिताः स्म इति साधवो वदेयुस्तदा ते प्रत्रजितानामवस्थानेन सुभिक्षं सम्भाव्य तप्सायोगोलकल्पा दन्तालक्षेत्रकर्षणगृहाच्छादनादीनि कुर्युस्तथा चाधिकरणदोषाः अतस्तत्परिहाराय पञ्चशता दिनैः स्थिताः स्म इति वाच्यम् ॥६॥ जहा णं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसइराए मासे विइक्ते वासावासं पज्जोसर्विति तहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति ॥७॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy