________________
जहा णं गणहरा वासाणं जाव पज्जोसर्विति तहा णं गणहरसीसा वि वासाणं जाव पजो
सर्विति ॥ ४॥ जहा गं गणहरसीसा वासाणं जाव पज्जोसर्विति तहा णं थेरा. वि वासाH पास पजोसर्विति ॥ ५॥
व्याख्या जहा णमित्यादितः थेरा वि वासावासं पजोसर्विति त्ति पर्यन्तम्, त्रीणि सूत्राणि सुबोधानि परं स्थविराः-स्थविरकल्पिकाः ॥३॥४॥५॥
जहा णं थेरा वासाणं जाव पजोसर्विति तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरति, - तेवि णं वासाणं जाव पज्जोसर्विति ॥ ६॥ हा व्याख्या-जहा णमित्यादितः पजोसर्विति त्ति पर्यन्तम् , तत्र अजताए त्ति अद्यकालीना आर्यतया व्रतस्थविपरत्वेनेत्येके, यदि पुनः प्रथममेव वयं स्थिताः स्म इति साधवो वदेयुस्तदा ते प्रत्रजितानामवस्थानेन सुभिक्षं
सम्भाव्य तप्सायोगोलकल्पा दन्तालक्षेत्रकर्षणगृहाच्छादनादीनि कुर्युस्तथा चाधिकरणदोषाः अतस्तत्परिहाराय पञ्चशता दिनैः स्थिताः स्म इति वाच्यम् ॥६॥ जहा णं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसइराए मासे विइक्ते वासावासं पज्जोसर्विति तहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति ॥७॥