________________
किरणाव
कल्पसूत्र० ॥२६॥
परिवारविशेषभूताः, अनीकानां-सैन्याना तानि च “गंधव १ नट्ट २ हय ३ गय ४-रह ५ भड ६ अणिआ सुरा-1 हिवाण भवे । सत्तममणि बसहा ७, महिसा य ८ अहोनिवासीणं ॥१॥" चतस्रश्चतुरशीतयश्चतुर्दिशं भावादङ्गरक्षकाणां पत्रिंशत्सहस्राधिकलक्षत्रयमिति, आहेवचमित्यादि आधिपत्यं-अधिपतेः कर्म-रक्षेत्यर्थः, एतच्च सामान्यत आरक्षकमात्रेणापि क्रियते अत आह-पुरोवढं-सर्वेषामग्रेसरत्वं तच खामित्वमन्तरेणापि नायकनियुतगृहचिन्तकनरवत्स्यादत आह स्वामित्वं-नायकत्वं, तत्तु पोषकत्वं विनाऽपि मृगयूथाधिपतेरिव भवेदित्याह|भर्तृत्व-पोषकत्वं, महत्तरकत्वं-गुरुतरत्वं, तदाज्ञाविकलस्यापि खदासदासीवर्ग प्रति वणिज इव स्थादित्याह-आणेत्यादि, आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः ततो विशेषणकर्मधारये तस्य कर्माज्ञेश्वरसेनापत्यं-स्वसैन्यं प्रति अद्भुतमाज्ञाप्राधान्यमित्यर्थः, कारयन्नियुक्तैः सह पालयन् खयमेव महयाहयेत्यादि महता रवेणेति योगः |'आहय त्ति' आख्यानकप्रतिबद्धमहतं वाऽव्यवच्छिन्नं यन्नाट्यं तत्र यद्गीतं यानि च वादितानि-तत्रीतलतालत्रुटितानि तत्र तत्री-वीणा, तलतालाश्च-हस्तास्फोटरवाः, यद्वा तला-हस्ता, ताला:-कंसिकाः, त्रुटितानि-शेषतूर्याणि, यश्च घनमृदंगो-मेघध्वनिमर्दलो यच पटुपटहवादितमिति कर्मधारयगर्भो द्वन्द्वस्तदनु तेषां यो वस्तेन दिव्यान्-देवजनोचितान् भोगभोगान्-अतिशयवद्भोगान् नपुंसकता च प्राकृतत्वात् विहरति-आस्ते ॥१४॥
इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे माहणकुंडग्गामे
SUSISISISSA
॥२६॥