SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ SASARAS ॥ अहम् ॥ । न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वरपादपद्मभ्यो नमः । विबुधवरोपाध्यायश्रीमद्धर्मसागरगणिविहितकिरणावल्यभिधानवृत्त्युपेतं श्रुतकेवलियुगप्रधानभगवच्छ्रीमद्भद्रबाहुखामिप्रणीतं कल्पसूत्रम्। ook प्रणम्य प्रणताशेष-वीरं वीरजिनेश्वरम् । खवाचनकृते कुर्वे, कल्पव्याख्यानपद्धतिम् ॥ १ ॥ MI इह हि तावचतुर्मासकमासीना मुनयो मङ्गलनिमित्तं कल्पद्रुकल्पं पर्युषणाकल्पाभिधमध्ययनं पञ्च दिनानि | वाचयन्ति । तत्र कल्पः-साध्वाचारः, स च दशधा, तद्यथा-"आचेलक्कु १.देसिअ २ सिजायर ३ रायपिंड ४ | |किइकम्मे ५ । वय ६ जिट्ट ७ पडिक्कमणे ८, मासं ९ पजोसवणकप्पे १० ॥१॥" व्याख्या-अविद्यमानं चेलं | वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यं, तच तीर्थकरमाश्रित्य चतुर्विशतेरपि, तेषां देवेन्द्रोपनीतदेवदूष्यापगमे ॐॐ
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy