SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ धम्मस्स णं जावप्पहीणस्स तिन्नि सागरोवमाइं पन्नटुिं च, सेसं जहा मल्लिस्स १५ ॥ १९०॥ व्याख्या-श्रीधर्मनिर्वाणात्पादोनपल्योनैत्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपमचतुरशीतिलक्षनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १५ ॥ १९ ॥ - अणंतस्स णं जावप्पहीणस्स सत्त सागरोवमाइं पन्नदि च, सेसं जहा मल्लिस्स १४॥ १९१॥ व्याख्या-श्रीअनन्तनिर्वाणाचतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च त्रिसागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १४ ॥ १९१ ॥ विमलस्स णं जावप्पहीणस्स सोलस सागरोवमाइं विइकंताई पन्नटुिं च सेसं जहा मल्लिस्स १३ ॥ १९२॥ ब्बाख्या-श्रीविमलनिर्वाणान्नवभिः सागरोपमैः श्रीअनन्तनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिलक्षचतुरशीतिसहसनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १३ ॥ १९२॥ वासुपुजस्स णं जावप्पहीणस्स छायालीसं सागरोवमाइं पन्नटुिं च सेसं जहा मल्लिस्स १२॥१९३॥ व्याख्या-श्रीवासुपूज्यनिर्वाणात्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १२॥ १९३॥ ZEOS- 1HIRECE क०३७ MI
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy