________________
धम्मस्स णं जावप्पहीणस्स तिन्नि सागरोवमाइं पन्नटुिं च, सेसं जहा मल्लिस्स १५ ॥ १९०॥ व्याख्या-श्रीधर्मनिर्वाणात्पादोनपल्योनैत्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपमचतुरशीतिलक्षनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १५ ॥ १९ ॥ - अणंतस्स णं जावप्पहीणस्स सत्त सागरोवमाइं पन्नदि च, सेसं जहा मल्लिस्स १४॥ १९१॥
व्याख्या-श्रीअनन्तनिर्वाणाचतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च त्रिसागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १४ ॥ १९१ ॥ विमलस्स णं जावप्पहीणस्स सोलस सागरोवमाइं विइकंताई पन्नटुिं च सेसं जहा
मल्लिस्स १३ ॥ १९२॥ ब्बाख्या-श्रीविमलनिर्वाणान्नवभिः सागरोपमैः श्रीअनन्तनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिलक्षचतुरशीतिसहसनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १३ ॥ १९२॥
वासुपुजस्स णं जावप्पहीणस्स छायालीसं सागरोवमाइं पन्नटुिं च सेसं जहा मल्लिस्स १२॥१९३॥ व्याख्या-श्रीवासुपूज्यनिर्वाणात्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना १२॥ १९३॥
ZEOS-
1HIRECE
क०३७
MI