SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१४५|| TERAG5453 सिजंसस्स णं जावप्पहीणस्स एगे सागरोवमसए विइकंते पन्नटुिं च सयसहस्सा सेसं जहा शकिरणाव मल्लिस्स ११ ॥ १९४ ॥ व्याख्या-श्रीश्रेयांसनिर्वाणाचतुःपञ्चाशता सागरैः श्रीवासुपूज्यनिर्वाणं, ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना ११ ॥ १९४ ॥ सीयलस्स णं जावप्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं ऊणिया विइक्वंता एयंमि समए महावीरो निव्वुओ तओ परं नव वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ १० ॥ १९५॥ व्याख्या-श्रीशीतलनिर्वाणाद्वर्षाणां षट्षष्टिलक्षषड्विंशतिसहस्राधिकसागरशतोनया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततश्च त्रिवर्द्धनवमासाधिकेर्द्विचत्वारिंशता वर्षसहस्रैरूने सागरशतेतिक्रान्ते श्रीवीरनिवृतिः ततः परंपरा नवशताशीतिवर्षातिक्रमे पुस्तकवाचना १०॥ १९५॥ सुविहिस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिओ विइक्ताओ सेसं जहा ॥१४५॥ सीयलस्स तं च इमं तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणिया विइकंता इच्चाइ ९॥ १९६॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy