________________
-x
कल्पसूत्र०
5
॥१८॥
भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, णपणत्थायरिअवेआवञ्चेण वा एवं
किरणाव० उवज्झायवेयावच्चेण वा तवस्सिवेआवच्चेण वा गिलाणवेआवच्चेण वा खुडएण वा खुड्डिआए वा अव्वंजणजायएण वा ॥२०॥ व्याख्या-वासावासमित्यादितोऽवंजणजाएण वेति पर्यन्तम्, तत्र निच्चभत्तिअस्स त्ति नित्यमेकाशनिनः। एगं गोअरकालं एकस्मिन् गोचरचर्याकाले सूत्रप्रौरुष्यर्थपौरुष्यनन्तरमित्यर्थः, गाहावइकुलं गृहस्थवेश्म भत्ताए । भक्तार्थ पानाए पानार्थ णण्णत्थेत्यादि, णं वाक्यालङ्कारे अन्यत्राचार्यवैयावृत्त्यात् तद्वयित्वेत्यर्थः, एकवारभुक्तेन यदि तत्कर्तुं न पारयति तदा द्विरपि भुङ्क्ते, यतस्तपोऽपेक्षया वैयावृत्यं गरीयः एवमुपाध्यायादिष्वपि वाच्यम् , अवंजणजायएणं त्ति न व्यअनानि-बस्तिकूर्चकक्षादिरोमाणि जातानि यस्यासावव्यञ्जनजातस्ततः खार्थे कस्तस्मात् क्षुल्लकादन्यत्र यावत्तस्य व्यअनानि नो भिद्यन्ते तावत्तस्य द्विरपि भुआनस्य न दोषः, यद्वा वैयावृत्त्य|मस्यास्तीत्यभ्रादित्वादप्रत्यये वैयावृत्त्यः आचार्यश्च वैयावृत्त्यश्चाचार्यवैयावृत्त्यौ ताभ्यामन्यत्र एवमुपाध्यायादिष्वपि नेयम्, आचार्योपाध्यायतपखिग्लानक्षुलकानां द्विभक्तस्याप्यनुज्ञातत्वात् ॥२०॥
॥१८४॥ वासावासं पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिञ्चा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिजा