________________
वेसासियाई संमयाई बहुमयाइं अणुमयाइं भवंति, तत्थ से नो कप्पड़ अदक्खुवइत्तए अस्थि ते आउसो ! इमं वा इमं वा से किमाहु भंते ! सही गिही मिन्हइ वा तेणिअंपिकुजा ॥१९॥ व्याख्या-वासावासमित्यादितः तेणि पि कुज ति पर्यन्तम् , तत्र तहप्पगाराई इत्यादि, तथाप्रकाराणिअजुगुप्सितानि कुलानि-गृहाणि कडाई ति तैरन्यैर्वा श्रावकीकृतानि पतिआई ति प्रत्ययितानि प्रीतिकराणि या, स्थैर्यमस्त्येष्विति स्थैर्याणि प्रीती दाने वा, ध्रुवं लप्सेऽहमत्रेति विश्वासो येष्विति वैश्वासिकानि, सम्मयाई ति | सम्मतयतिप्रवेशानि, बहवोऽपि साधवोऽपि नैको द्वौ वा मता येषु बहूनां वा रहिमानुषाणां मतः साधुप्रवेशो येषु तानि बहुमतानि, अनुमतानि-दातुमनुज्ञातानि अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् अणुमतानीति वा न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति, तत्थ चि तेषु कुलेषु तस्य साधोः अदक्खु इति याच्यं वस्त्वदृष्ट्वा न कल्पते वक्तुं यथाऽस्ति ते आयुष्मन् अमुकममुकं वा बस्त्विति, कुतो यतः सड्डी चि श्रद्धावान् दानवासितको गृही तत्साधुयाचितं वस्तु मूल्येन गृहीत चौर्येणाप्यानीय तद्वस्तु बितरेत् पूर्वकथिते उष्णोदके दुग्धे वा ओदनसकुमण्डकादिप्रक्षिपेद्वा आपणाद्वा नयेत् प्रामियं वा कुर्यादिति, कृपणगृहेष्वदृष्ट्वापि याचने न तथा दोष इत्यर्थः ॥ १९॥
वासावासं पजोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पति एगं गोयरकालं गाहावइकलं
ACAAKAAAAAAA
-
-