SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१८३॥ से अ पुच्छेअवे त्ति पीठः तत्र ग्लानः प्रष्टव्यः किं पृच्छतीत्याह - केवहणं अट्ठो कियता विकृतिजा तेन क्षीरादिना तवार्थः तेन च ग्लानेन खप्रमाणे उक्ते स वैयावृत्यकरो गुरोरये समागत्य श्रूयात् एवपूर्ण अट्ठी गिलाणस्स इति इयतार्थो ग्लानस्य, ततो गुरुराह-जं से इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन से इति तद्विकृतिजातं ग्राह्यं त्वया से अविण्णविज्जा स च वैयावृत्त्यकरादिर्विज्ञपयेत् - याचेत् गृहस्थपार्श्वात् विज्ञप्ति - धातुरत्र याञ्चायां, स च याचमानो लभेत तद्वस्तु, तच्च प्रमाणप्राप्तं पर्याप्तं जातं ततश्च होऊ अलाहि चि साधुप्रसिद्धइत्थमिति शब्दस्यार्थे भवत्विति पदं अलाहि त्ति सृतमित्यर्थः, 'अलाहिं निवारणे' इति वचनात् अन्यन्मा दाः इति वक्तव्यं स्यात् गृहस्थं प्रति ततो गृही प्राह-अथ किमाहुर्भदन्ताः - किमर्थं सृतमिति ब्रुवते भवन्तः इत्यर्थः, साधुराहएवइएणं अट्ठो गिलाणस्स एतावताऽर्थो ग्लानस्य सिआ कदाचित् एवं साधुमेवंवदन्तं परो दाता गृही वदेत् किमित्याह अजो इत्यादि हे आर्य! प्रतिगृहाण त्वं पश्चाद्यदधिकं तत्त्वं भोक्ष्यसे- भुञ्जीथाः पक्कान्नादि पास्यसि पिबेद्रवं क्षीरादि कचित् पाहिसिस्थाने दाहिसि त्ति पाठः, तत्रातीव हृद्यम्, अन्यस्य साधोर्वा दद्या एवमुक्ते गृहिणा से तस्य साधोः कल्पते प्रतिगृहीतुं न पुनलननिश्रया गार्ग्यात् खयं गृहीतुं ग्लानार्थ याचितं मण्डल्यां नानेयमित्याकूतम् ॥ १८ ॥ वासावासं पज्जोसवियाणं अस्थि णं थेराणं तहप्पगाराई कुलाई कड़ाईं पत्तियाई थिजाई किरणाव० ॥१८३॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy